Paṇṇāsakāsaṅgahitā suttantā
[274] Rāgassa bhikkhave abhiññāya cattāro dhammā bhāvetabbā
katame cattāro idha bhikkhave bhikkhu kāye kāyānupassī viharati
ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ vedanāsu
... cittesu ... dhammesu dhammānupassī viharati ātāpī sampajāno
satimā vineyya loke abhijjhādomanassaṃ rāgassa bhikkhave abhiññāya
ime cattāro dhammā bhāvetabbāti.
{274.1} Rāgassa bhikkhave abhiññāya cattāro dhammā bhāvetabbā
katame cattāro idha bhikkhave bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ
dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ
paggaṇhāti padahati uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ
pahānāya ... anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya ...
Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya
vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati
cittaṃ paggaṇhāti padahati rāgassa bhikkhave abhiññāya ime cattāro
dhammā bhāvetabbāti
{274.2} rāgassa bhikkhave abhiññāya cattāro dhammā bhāvetabbā
katame cattāro idha bhikkhave bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ
iddhipādaṃ bhāveti viriyasamādhi- ... Cittasamādhi- ... Vīmaṃsāsamādhipadhāna-
saṅkhārasamannāgataṃ iddhipādaṃ bhāveti rāgassa bhikkhave abhiññāya ime
cattāro dhammā bhāvetabbāti.
{274.3} Rāgassa bhikkhave pariññāya .pe. parikkhayāya
pahānāya khayāya vayāya virāgāya nirodhāya cāgāya paṭinissaggāya
ime cattāro dhammā bhāvetabbā.
{274.4} Dosassa mohassa kodhassa upanāhassa makkhassa paḷāsassa
issāya macchariyassa māyāya sāṭheyyassa thambhassa sārambhassa mānassa
atimānassa madassa pamādassa abhiññāya pariññāya parikkhayāya pahānāya
khayāya vayāya virāgāya nirodhāya cāgāya paṭinissaggāya ime cattāro
dhammā bhāvetabbāti.
Catukkanipāto niṭṭhito.
The Pali Tipitaka in Roman Character Volume 21 page 345-346.
http://84000.org/tipitaka/read/roman_item_s.php?book=21&item=274&items=1
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item_s.php?book=21&item=274&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=21&item=274&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=21&item=274&items=1
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=21&i=274
Contents of The Tipitaka Volume 21
http://84000.org/tipitaka/read/?index_21
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]