ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
     [4]    Catūsu   bhikkhave   micchāpaṭipajjamāno   bālo   abyatto
asappuriso  khataṃ  upahataṃ  attānaṃ  pariharati  sāvajjo  ca  hoti sānuvajjo
viññūnaṃ    bahuñca   apuññaṃ   pasavati   katamesu   catūsu   mātari   bhikkhave
micchāpaṭipajjamāno    bālo    abyatto    asappuriso    khataṃ   upahataṃ
attānaṃ   pariharati   sāvajjo   ca   hoti   sānuvajjo   viññūnaṃ  bahuñca
apuññaṃ     pasavati     pitari    bhikkhave    micchāpaṭipajjamāno    .pe.
@Footnote: 1 Po. Ma. Yu. mahantataro .  2 Ma. Yu. yamariyagarahī.

--------------------------------------------------------------------------------------------- page5.

Tathāgate bhikkhave micchāpaṭipajjamāno .pe. tathāgatasāvake bhikkhave micchāpaṭipajjamāno bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati sāvajjo ca hoti sānuvajjo viññūnaṃ bahuñca apuññaṃ pasavati imesu kho bhikkhave catūsu micchāpaṭipajjamāno bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati sāvajjo ca hoti sānuvajjo viññūnaṃ bahuñca apuññaṃ pasavati. {4.1} Catūsu bhikkhave [1]- sammāpaṭipajjamāno paṇḍito byatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati anavajjo ca hoti ananuvajjo viññūnaṃ bahuñca puññaṃ pasavati katamesu catūsu mātari bhikkhave sammāpaṭipajjamāno paṇḍito byatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati anavajjo ca hoti ananuvajjo viññūnaṃ bahuñca puññaṃ pasavati pitari bhikkhave sammāpaṭipajjamāno .pe. Tathāgate bhikkhave sammāpaṭipajjamāno .pe. tathāgatasāvake bhikkhave sammāpaṭipajjamāno paṇḍito byatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati anavajjo ca hoti ananuvajjo viññūnaṃ bahuñca puññaṃ pasavati imesu kho bhikkhave catūsu sammāpaṭipajjamāno paṇḍito byatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati anavajjo ca hoti ananuvajjo viññūnaṃ bahuñca puññaṃ pasavatīti. Mātari pitari cāpi yo micchāpaṭipajjati tathāgate ca 2- sambuddhe athavā tassa sāvake @Footnote: 1 Po. dhammesu . 2 Po. Ma. Yu. vā.

--------------------------------------------------------------------------------------------- page6.

Bahuñca so pasavati apuññaṃ tādiso naro. Tāya [1]- adhammacariyāya mātāpitūsu paṇḍitā idheva naṃ garahanti peccāpāyañca gacchati. Mātari pitari cāpi yo sammāpaṭipajjati tathāgate ca 2- sambuddhe athavā tassa sāvake bahuñca so pasavati puññaṃpi 3- tādiso naro. Tāya [4]- dhammacariyāya mātāpitūsu paṇḍitā idheva naṃ pasaṃsanti pecca sagge pamodatīti.


             The Pali Tipitaka in Roman Character Volume 21 page 4-6. http://84000.org/tipitaka/read/roman_item_s.php?book=21&item=4&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=21&item=4&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=21&item=4&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=21&item=4&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=21&i=4              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=6491              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=6491              Contents of The Tipitaka Volume 21 http://84000.org/tipitaka/read/?index_21

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :