ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [28]   Ariyassa   bhikkhave   pancangikassa   sammasamadhissa  bhavanam
desessami  tam  sunatha  .pe.   katama  ca  bhikkhave ariyassa pancangikassa
sammasamadhissa  bhavana  idha  bhikkhave  bhikkhu vivicceva kamehi .pe. Pathamam
jhanam  upasampajja  viharati  so imameva kayam vivekajena pitisukhena abhisandeti
parisandeti  paripureti  parippharati  nassa kinci sabbavato kayassa vivekajena
pitisukhena   apphutam   hoti   seyyathapi  bhikkhave  dakkho  nhapako  va
nhapakantevasi   va   kamsathale   nhaniyacunnani   akiritva  udakena
paripphosakam   paripphosakam   sanneyya   sayam   nhaniyapindi   sinehanugata
sinehapareta  samantarabahira  2-  phuta  sinehena  na  ca  paggharati  3-
evameva  kho  bhikkhave  bhikkhu imameva kayam vivekajena pitisukhena abhisandeti
parisandeti  paripureti  parippharati  nassa kinci sabbavato kayassa vivekajena
pitisukhena   apphutam   hoti  ariyassa  bhikkhave  pancangikassa  sammasamadhissa
ayam pathama bhavana.
     {28.1} Puna caparam bhikkhave bhikkhu vitakkavicaranam vupasama .pe. Dutiyam jhanam
@Footnote: 1 Yu. etthantare vasaddo dissati .  2 Ma. Yu. santarabahira .  3 Ma. paggharini.
Upasampajja  viharati  so  imameva  kayam  samadhijena  pitisukhena  abhisandeti
parisandeti     paripureti     parippharati    nassa    kinci    sabbavato
kayassa   samadhijena   pitisukhena   apphutam   hoti   seyyathapi   bhikkhave
udakarahado  [1]-  ubbhitodako 2- tassa nevassa puratthimaya disaya udakassa
ayamukham    na   pacchimaya   disaya   udakassa   ayamukham   na   uttaraya
disaya   udakassa   ayamukham   na   dakkhinaya   disaya   udakassa  ayamukham
devo  ca  3- kalena kalam sammadharam nanuppaveccheyya 4- athakho tamha
ca   udakarahada  sita  varidhara  ubbhijjitva  tameva  udakarahadam  sitena
varina   abhisandeyya   parisandeyya   paripureyya   paripphareyya   nassa
kinci   sabbavato  udakarahadassa  sitena  varina  apphutam  assa  evameva
kho   bhikkhave   bhikkhu   imameva  kayam  samadhijena  pitisukhena  abhisandeti
parisandeti   paripureti   parippharati   nassa   kinci   sabbavato  kayassa
samadhijena   pitisukhena   apphutam   hoti   ariyassa   bhikkhave  pancangikassa
sammasamadhissa ayam dutiya bhavana.
     {28.2}  Puna caparam bhikkhave bhikkhu pitiya ca viraga .pe. Tatiyam jhanam
upasampajja   viharati   so  imameva  kayam  nippitikena  sukhena  abhisandeti
parisandeti  paripureti  parippharati  nassa kinci sabbavato kayassa nippitikena
sukhena   apphutam  hoti  seyyathapi  bhikkhave  uppaliniyam  va  paduminiyam  va
pundarikiniyam  va  appekaccani  uppalani  va  padumani va pundarikani va
udake  jatani  udake samvaddhani 5- udakanuggatani antonimuggaposini tani
@Footnote: 1 Ma. gambhiro .  2 Ma. Yu. ubbhidodako .  3 Po. pana .  4 Yu. anuppaveccheyya.
@5 Po. sambaddhani.
Yava   cagga   yava  ca  mula  sitena  varina  abhisannani  parisannani
paripurani   paripphutani   nassa  kinci  sabbavatam  uppalanam  va  padumanam
va  pundarikanam  va  sitena  varina  apphutam  assa evameva kho bhikkhave
bhikkhu  imameva  kayam  nippitikena  sukhena  abhisandeti  parisandeti paripureti
parippharati    nassa   kinci   sabbavato   kayassa   nippitikena   sukhena
apphutam   hoti   ariyassa   bhikkhave   pancangikassa   sammasamadhissa   ayam
tatiya bhavana.
     {28.3}  Puna  caparam  bhikkhave  bhikkhu  sukhassa  ca  pahana  dukkhassa
ca   pahana   .pe.   catuttham   jhanam  upasampajja  viharati  so  imameva
kayam  parisuddhena  cetasa  pariyodatena  pharitva  nisinno  hoti  nassa
kinci   sabbavato   kayassa   parisuddhena  cetasa  pariyodatena  apphutam
hoti  seyyathapi  bhikkhave  puriso  odatena  vatthena  sasisam  parupitva
nisinno    assa    nassa    kinci   sabbavato   kayassa   odatena
vatthena   apphutam   assa   evameva  kho  bhikkhave  bhikkhu  imameva  kayam
parisuddhena   cetasa   pariyodatena   pharitva   nisinno   hoti  nassa
kinci   sabbavato   kayassa   parisuddhena  cetasa  pariyodatena  apphutam
hoti   ariyassa   bhikkhave   pancangikassa   sammasamadhissa   ayam  catuttha
bhavana.
     {28.4}  Puna  caparam  bhikkhave  bhikkhuno  paccavekkhananimittam suggahitam
hoti   sumanasikatam   supadharitam   suppatividdham   pannaya  seyyathapi  bhikkhave
anno   va   annam   paccavekkheyya  thito  va  nisinnam  paccavekkheyya
nisinno   va   nipannam  paccavekkheyya  evameva  kho  bhikkhave  bhikkhuno
Paccavekkhananimittam   suggahitam   hoti   sumanasikatam   supadharitam   suppatividdham
pannaya   ariyassa   bhikkhave   pancangikassa  sammasamadhissa  ayam  pancama
bhavana.
     {28.5} Evam bhavite kho bhikkhave bhikkhu ariye pancangike sammasamadhimhi
evam     bahulikate    yassa    yassa    abhinnasacchikaraniyassa    dhammassa
cittam   abhininnameti   abhinnasacchikiriyaya   tatra   tatreva   sakkhibhabbatam
papunati  sati  sati  ayatane  seyyathapi  bhikkhave  udakamaniko  adhare
thapito   puro   udakassa  samatittiko  kakapeyyo  tamenam  balava  puriso
yato  yato  avatteyya  1-  agaccheyya  udakanti  .  evam  bhante.
Evameva  kho  bhikkhave bhikkhu evam bhavite ariye pancangike sammasamadhimhi
evam     bahulikate    yassa    yassa    abhinnasacchikaraniyassa    dhammassa
cittam   abhininnameti   abhinnasacchikiriyaya   tatra   tatreva   sakkhibhabbatam
papunati   sati   sati   ayatane   seyyathapi  bhikkhave  same  bhumibhage
pokkharani  caturassa  2-  alibaddha  pura udakassa samatittika kakapeyya
tamenam   balava   puriso   yato   yato   alim   munceyya  agaccheyya
udakanti  .  evam  bhante  .  evameva  kho  bhikkhave bhikkhu evam bhavite
ariye  pancangike  sammasamadhimhi  evam  bahulikate  yassa  yassa  abhinna
sacchikaraniyassa    dhammassa    cittam    abhininnameti    abhinnasacchikiriyaya
tatra   tatreva   sakkhibhabbatam   papunati  sati  sati  ayatane  seyyathapi
bhikkhave   subhumiyam   catummahapathe   ajannaratho   yutto   assa   thito
@Footnote: 1 Ma. Yu. avajjeyya .  2 Ma. caturamsa.
Osatapatodo  1-  tamenam  dakkho  yoggacariyo assadammasarathi abhiruhitva
vamena  hatthena  rasmiyo  gahetva  dakkhinena   hatthena patodam gahetva
yenicchakam   yadicchakam  sareyyapi  paccasareyyapi  evameva  kho  bhikkhave
bhikkhu  evam  bhavite  ariye  pancangike  sammasamadhimhi  evam  bahulikate
yassa    yassa    abhinnasacchikaraniyassa    dhammassa   cittam   abhininnameti
abhinnasacchikiriyaya   tatra   tatreva   sakkhibhabbatam   papunati   sati  sati
ayatane    so   sace   akankhati   anekavihitam  iddhividham  paccanubhaveyyam
ekopi   hutva   bahudha  assam  .pe.  yavabrahmalokapi  kayena  vasam
vatteyyanti   tatra   tatreva  sakkhibhabbatam  papunati  sati  sati  ayatane
so  sace  akankhati  dibbaya  sotadhatuya  visuddhaya  .pe.  ye  dure
santike    cati   tatra   tatreva   sakkhibhabbatam   papunati   sati   sati
ayatane  so  sace  akankhati  parasattanam  parapuggalanam  cetasa  ceto
paricca  pajaneyyam  saragam  va  cittam  saragam  cittanti  pajaneyyam .pe.
Avimuttam      va     cittam     avimuttam     cittanti     pajaneyyanti
tatra   tatreva   sakkhibhabbatam   papunati  sati  sati  ayatane  so  sace
akankhati    anekavihitam   pubbenivasam   anussareyyam   seyyathidam   ekampi
jatim  dvepi  jatiyo  .pe. Iti sakaram sauddesam anekavihitam pubbenivasam
anussareyyanti     tatra     tatreva    sakkhibhabbatam    papunati    sati
sati   ayatane   so   sace   akankhati   dibbena   cakkhuna  visuddhena
atikkantamanusakena   .pe.   yathakammupage   satte  pajaneyyanti  tatra
@Footnote: 1 Ma. Yu. odhastapatodo.
Tatreva    sakkhibhabbatam   papunati   sati   sati   ayatane   so   sace
akankhati  asavanam  khaya  anasavam cetovimuttim pannavimuttim dittheva dhamme
sayam   abhinna   sacchikatva   upasampajja   vihareyyanti   tatra   tatreva
sakkhibhabbatam papunati sati sati ayataneti.



             The Pali Tipitaka in Roman Character Volume 22 page 26-31. http://84000.org/tipitaka/read/roman_item_s.php?book=22&item=28&items=1&modeTY=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=22&item=28&items=1&modeTY=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=22&item=28&items=1&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=22&item=28&items=1&modeTY=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=22&i=28              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=205              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=205              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :