ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [289]  18  Ekaṃ  samayaṃ  bhagavā  kosalesu  cārikaṃ  carati  mahatā
bhikkhusaṅghena  saddhiṃ  .  addasā  kho  bhagavā  addhānamaggaṃ  paṭipanno  1-
aññatarasmiṃ   padese  macchikaṃ  macchabandhaṃ  macche  vadhitvā  2-  vikkiṇamānaṃ
disvā  maggā  okkamma  aññatarasmiṃ  rukkhamūle  paññatte  āsane  nisīdi
nisajja   kho   bhagavā   bhikkhū   āmantesi  passatha  no  tumhe  bhikkhave
asuṃ 3- macchikaṃ macchabandhaṃ macche vadhitvā vikkiṇamānanti evaṃ bhante
     {289.1}  taṃ  kiṃ  maññatha  bhikkhave  apinu tumhehi diṭṭhaṃ vā sutaṃ vā
macchiko  macchabandho  macche  vadhitvā  vadhitvā  vikkiṇamāno  tena kammena
tena  ājīvena  hatthiyāyī  vā  assayāyī  vā  rathayāyī vā yānayāyī vā
bhogabhogī  vā  mahantaṃ  vā  bhogakkhandhaṃ  ajjhāvasantoti  no  hetaṃ bhante
sādhu  bhikkhave  mayāpi  kho  etaṃ  bhikkhave  neva  diṭṭhaṃ  na  sutaṃ macchiko
macchabandho   macche  vadhitvā  vadhitvā  vikkiṇamāno  tena  kammena  tena
ājīvena  hatthiyāyī  vā  assayāyī vā rathayāyī vā yānayāyī vā bhogabhogī
@Footnote: 1 Ma. addhānamaggap .... Yu. addhānamaggapaṭi- .  2 Ma. Yu. āmeṇḍitaṃ.
@3 Po. Ma. Yu. amuṃ.
Vā   mahantaṃ   vā  bhogakkhandhaṃ  ajjhāvasantoti  taṃ  kissa  hetu  te  hi
so  bhikkhave  macche  vajjhe  vadhāyānīte  1-  pāpakena  manasānupekkhati
tasmā  so  neva  hatthiyāyī  hoti  na  assayāyī  na rathayāyī na yānayāyī
na bhogabhogī na mahantaṃ bhogakkhandhaṃ ajjhāvasati
     {289.2}  taṃ  kiṃ  maññatha  bhikkhave  apinu  tumhehi  diṭṭhaṃ  vā sutaṃ
vā   goghātako   gāvo  vadhitvā  vadhitvā  vikkiṇamāno  tena  kammena
tena  ājīvena  hatthiyāyī  vā  assayāyī  vā  rathayāyī vā yānayāyī vā
bhogabhogī  vā  mahantaṃ  vā  bhogakkhandhaṃ  ajjhāvasantoti  no  hetaṃ bhante
sādhu  bhikkhave  mayāpi  kho  etaṃ  bhikkhave  neva  diṭṭhaṃ na sutaṃ goghātako
gāvo   vadhitvā   vadhitvā  vikkiṇamāno  tena  kammena  tena  ājīvena
hatthiyāyī  vā  assayāyī  vā  rathayāyī  vā  yānayāyī  vā bhogabhogī vā
mahantaṃ   vā   bhogakkhandhaṃ   ajjhāvasantoti   taṃ   kissa   hetu  te  hi
so  bhikkhave  gāvo  vajjhe  vadhāyānīte  1-  pāpakena  manasānupekkhati
tasmā  so  neva  hatthiyāyī  hoti  na  assayāyī  na rathayāyī na yānayāyī
na bhogabhogī na mahantaṃ bhogakkhandhaṃ ajjhāvasati
     {289.3}   taṃ   kiṃ   maññatha  bhikkhave  apinu  tumhehi  diṭṭhaṃ  vā
sutaṃ     vā     orabbhiko    .pe.    sokariko    2-    sākuṇiko
māgaviko    mige    3-    vadhitvā    vadhitvā    vikkiṇamāno   tena
kammena   tena   ājīvena  hatthiyāyī  vā  assayāyī  vā  rathayāyī  vā
@Footnote: 1 Po. vadhāyānite. Ma. Yu. vadhāyupanīte. ito paraṃ īdisameva .  2 Ma. Yu. sūkariko.
@3 Ma. mage. ito paraṃ īdisameva.
Yānayāyī   vā   bhogabhogī  vā  mahantaṃ  vā  bhogakkhandhaṃ  ajjhāvasantoti
no   hetaṃ   bhante   sādhu  bhikkhave  mayāpi  kho  etaṃ  bhikkhave  neva
diṭṭhaṃ   na   sutaṃ   māgaviko  mige  vadhitvā  vadhitvā  vikkiṇamāno  tena
kammena   tena   ājīvena  hatthiyāyī  vā  assayāyī  vā  rathayāyī  vā
yānayāyī   vā   bhogabhogī  vā  mahantaṃ  vā  bhogakkhandhaṃ  ajjhāvasantoti
taṃ  kissa  hetu  te  hi  so  bhikkhave  mige vajjhe vadhāyānīte pāpakena
manasānupekkhati   tasmā   so   neva   hatthiyāyī   hoti   na  assayāyī
na   rathayāyī   na   yānayāyī   na   bhogabhogī   na   mahantaṃ  bhogakkhandhaṃ
ajjhāvasati   te   hi   so   bhikkhave   tiracchānagate   pāṇe   vajjhe
vadhāyānīte   pāpakena   manasānupekkhati   tasmā   so  neva  hatthiyāyī
hoti   1-   na  assayāyī  na  rathayāyī  na  yānayāyī  na  bhogabhogī  na
mahantaṃ   bhogakkhandhaṃ   ajjhāvasati   2-   ko  pana  vādo  yaṃ  manussabhūtaṃ
vajjhaṃ   vadhāyānītaṃ  pāpakena  manasānupekkhati  taṃ  hi  tassa  3-  bhikkhave
hoti   dīgharattaṃ   ahitāya  dukkhāya  kāyassa  bhedā  paraṃ  maraṇā  apāyaṃ
duggatiṃ vinipātaṃ nirayaṃ upapajjatīti.



             The Pali Tipitaka in Roman Character Volume 22 page 336-338. http://84000.org/tipitaka/read/roman_item_s.php?book=22&item=289&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=22&item=289&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=22&item=289&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=22&item=289&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=22&i=289              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=2398              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=2398              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :