[31] Athakho sumana rajakumari pancahi rathasatehi pancahi ca
rajakumarisatehi parivuta yena bhagava tenupasankami upasankamitva
bhagavantam abhivadetva ekamantam nisidi ekamantam nisinna
kho sumana rajakumari bhagavantam etadavoca idhassu bhante
bhagavato dve savaka samasaddha samasila samapanna eko dayako
eko adayako te kayassa bheda parammarana sugatim saggam
lokam upapajjeyyum devabhutanam pana nesam bhante siya viseso siya
nanakarananti siya sumaneti bhagava avoca yo so sumane
dayako so amum adayakam devabhuto samano pancahi thanehi
adhiganhati dibbena ayuna dibbena vannena dibbena sukhena
dibbena yasena dibbena adhipateyyena 1- yo so sumane dayako
so amum adayakam devabhuto samano imehi pancahi thanehi
adhiganhatiti 2-.
{31.1} Sace pana te bhante tato cuta itthattam agacchanti
manussabhutanam pana nesam bhante siya viseso siya nanakarananti
siya sumaneti bhagava avoca yo so sumane dayako so amum adayakam
manussabhuto samano pancahi thanehi adhiganhati manusakena
ayuna manusakena vannena manusakena sukhena manusakena
yasena manusakena adhipateyyena yo so sumane dayako so amum
adayakam manussabhuto samano imehi pancahi thanehi adhiganhatiti .
@Footnote: 1 Ma. adhipatteyyena. aparampi idisameva . 2 Po. Ma. Yu. itisaddo natthi.
@sabbatthavaresu idisameva.
Sace pana te bhante ubho agarasma anagariyam pabbajanti
pabbajitanam pana nesam bhante siya viseso siya nanakarananti.
{31.2} Siya sumaneti bhagava avoca yo so sumane dayako so
amum adayakam pabbajito samano pancahi thanehi adhiganhati yacitova
bahulam civaram paribhunjati appam ayacito yacitova bahulam pindapatam
paribhunjati appam ayacito yacitova bahulam senasanam paribhunjati appam
ayacito yacitova bahulam gilanapaccayabhesajjaparikkharam paribhunjati
appam ayacito yehi kho pana sabrahmacarihi saddhim viharati tyassa
manapeneva bahulam kayakammena samudacaranti appam amanapena
manapena 1- bahulam vacikammena samudacaranti appam amanapena
manapena bahulam manokammena samudacaranti appam amanapena
manapanneva 2- upaharam upaharanti appam amanapam yo so sumane
dayako so amum adayakam pabbajito samano imehi pancahi thanehi
adhiganhatiti.
{31.3} Sace pana te bhante ubho arahattam papunanti arahattappattanam
pana nesam bhante siya viseso siya nanakarananti ettha kho panesaham
sumane na kinci nanakaranam vadami yadidam vimuttiya vimuttanti 3- .
Acchariyam bhante abbhutam bhante yavancidam bhante alameva danani datum
alam punnani katum yatra hi nama devabhutassapi upakarani punnani
manussabhutassapi upakarani punnani pabbajitassapi upakarani
@Footnote: 1 Ma. Yu. manapeneva . 2 Ma. manapam yeva . 3 Ma. Yu. vimuttinti.
Punnaniti . evametam sumane evametam sumane alam hi sumane
danani datum alam punnani katum devabhutassapi upakarani
punnani manussabhutassapi upakarani punnani pabbajitassapi
upakarani punnaniti . idamavoca bhagava idam vatvana sugato
athaparam etadavoca sattha
yathapi cando vimalo gaccham akasadhatuya
sabbe taragane 1- loke abhaya atirocati
tatheva silasampanno saddho purisapuggalo
sabbe maccharino loke cagena atirocati.
Yathapi megho thanayam vijjumali satakkaku
thalam ninnanca pureti abhivassam vasundharam.
Evam dassanasampanno sammasambuddhasavako
maccharim adhiganhati pancatthanehi pandito
ayuna yasasa ceva vannena ca sukhena ca
sa ve bhogaparibyulho pecca sagge pamodatiti.
The Pali Tipitaka in Roman Character Volume 22 page 34-36.
http://84000.org/tipitaka/read/roman_item_s.php?book=22&item=31&items=1&modeTY=2&mode=bracket
Classified by content :-
http://84000.org/tipitaka/read/roman_item_s.php?book=22&item=31&items=1&modeTY=2
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=22&item=31&items=1&modeTY=2&mode=bracket
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=22&item=31&items=1&modeTY=2&mode=bracket
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=22&i=31
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=297
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=297
Contents of The Tipitaka Volume 22
http://84000.org/tipitaka/read/?index_22
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com