[32] Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe.
Athakho cundī rājakumārī pañcahi rathasatehi pañcahi ca kumārīsatehi
parivutā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinnā kho cundī
rājakumārī bhagavantaṃ etadavoca amhākaṃ bhante bhātā cundo
@Footnote: 1 Ma. tārāgaṇe.
Nāma rājakumāro so evamāha yadeva so hoti itthī vā
puriso vā buddhaṃ saraṇaṃ gato dhammaṃ saraṇaṃ gato saṅghaṃ saraṇaṃ gato
pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesu micchācārā
paṭivirato musāvādā paṭivirato surāmerayamajjapamādaṭṭhānā paṭivirato
so kāyassa bhedā parammaraṇā sugatiññeva upapajjati no duggatinti.
{32.1} Sāhaṃ bhante bhagavantaṃ pucchāmi kathaṃrūpe nu 1- kho bhante
satthari pasanno kāyassa bhedā parammaraṇā sugatiññeva upapajjati
no duggatiṃ kathaṃrūpe dhamme pasanno kāyassa bhedā parammaraṇā sugatiññeva
upapajjati no duggatiṃ kathaṃrūpe saṅghe pasanno kāyassa bhedā parammaraṇā
sugatiññeva upapajjati no duggatiṃ kathaṃrūpesu sīlesu paripūrakārī
kāyassa bhedā parammaraṇā sugatiññeva upapajjati no duggatinti.
{32.2} Yāvatā cundi sattā apadā vā dvipadā vā catuppadā
vā bahuppadā vā rūpino vā arūpino vā saññino vā asaññino
vā nevasaññināsaññino vā tathāgato tesaṃ aggamakkhāyati arahaṃ
sammāsambuddho . ye kho cundi buddhe pasannā agge te pasannā
agge kho pana pasannānaṃ aggo vipāko hoti.
{32.3} Yāvatā cundi dhammā saṅkhatā vā asaṅkhatā vā virāgo tesaṃ
aggamakkhāyati yadidaṃ madanimmadano pipāsavinayo ālayasamugghāto
vaṭṭūpacchedo taṇhakkhayo 2- virāgo nirodho nibbānaṃ. Ye kho cundi
@Footnote: 1 Ma. nusaddo natthi . 2 Ma. taṇhākkhayo.
Virāge dhamme pasannā agge te pasannā agge kho pana pasannānaṃ
aggo vipāko hoti.
{32.4} Yāvatā cundi saṅghā vā gaṇā vā tathāgatasāvakasaṅgho
tesaṃ aggamakkhāyati yadidaṃ cattāri purisayugāni aṭṭha purisapuggalā esa
bhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo
anuttaraṃ puññakkhettaṃ lokassa . ye kho cundi saṅghe pasannā agge te
pasannā agge kho pana pasannānaṃ aggo vipāko hoti.
{32.5} Yāvatā cundi sīlāni ariyakantāni [1]- tesaṃ aggamakkhāyanti
yadidaṃ akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni
viññupasatthāni aparāmaṭṭhāni samādhisaṃvattanikāni ye kho cundi ariyakantesu
sīlesu paripūrakārino agge te paripūrakārino agge kho pana paripūrakārīnaṃ
aggo vipāko hotīti.
Aggato ve pasannānaṃ aggaṃ dhammaṃ vijānataṃ
agge buddhe pasannānaṃ dakkhiṇeyye anuttare
agge dhamme pasannānaṃ virāgūpasame sukhe
agge saṅghe pasannānaṃ puññakkhette anuttare
aggasmiṃ dānaṃ dadataṃ aggaṃ puññaṃ pavaḍḍhati
aggaṃ āyu ca vaṇṇo ca yaso kitti sukhaṃ balaṃ
aggassa dātā medhāvī aggadhammasamāhito
devabhūto manusso vā aggappatto pamodatīti.
The Pali Tipitaka in Roman Character Volume 22 page 36-38.
http://84000.org/tipitaka/read/roman_item_s.php?book=22&item=32&items=1&mode=bracket
Classified by content :-
http://84000.org/tipitaka/read/roman_item_s.php?book=22&item=32&items=1
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=22&item=32&items=1&mode=bracket
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=22&item=32&items=1&mode=bracket
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=22&i=32
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=424
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=424
Contents of The Tipitaka Volume 22
http://84000.org/tipitaka/read/?index_22
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com