ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [335]  64  Chayimani  bhikkhave tathagatassa tathagatabalani yehi balehi
samannagato   tathagato  asabhanthanam  patijanati  parisasu  sihanadam  nadati
brahmacakkam   pavatteti   katamani   cha   idha  bhikkhave  tathagato  thananca
thanato   atthananca   atthanato   yathabhutam   pajanati   yampi  bhikkhave
tathagato   thananca   thanato  atthananca  atthanato  yathabhutam  pajanati
idampi  bhikkhave  tathagatassa  tathagatabalam  hoti  yam  balam  agamma tathagato
asabhanthanam    patijanati    parisasu    sihanadam    nadati    brahmacakkam
pavatteti.
     {335.1}  Puna  caparam  bhikkhave  tathagato  atitanagatapaccuppannanam
kammasamadananam  thanaso  hetuso  vipakam  yathabhutam pajanati yampi bhikkhave
tathagato   atitanagatapaccuppannanam   kammasamadananam   thanaso  hetuso
vipakam   yathabhutam   pajanati   idampi   bhikkhave   tathagatassa  tathagatabalam
hoti   yam   balam   agamma   tathagato  asabhanthanam  patijanati  parisasu
sihanadam nadati brahmacakkam pavatteti.
     {335.2}  Puna  caparam  bhikkhave tathagato jhanavimokkhasamadhisamapattinam
sankilesam  vodanam  vutthanam  yathabhutam  pajanati  yampi  bhikkhave  tathagato
.pe.   idampi  bhikkhave  tathagatassa  tathagatabalam  hoti  yam  balam  agamma
tathagato     asabhanthanam    patijanati    parisasu    sihanadam    nadati
brahmacakkam pavatteti.
     {335.3} Puna caparam bhikkhave tathagato anekavihitam pubbenivasam anussarati
Seyyathidam  ekampi  jatim  dvepi  jatiyo  .pe.  iti  sakaram sauddesam
anekavihitam   pubbenivasam  anussarati  yampi  bhikkhave  tathagato  anekavihitam
pubbenivasam  anussarati  seyyathidam  ekampi  jatim dvepi jatiyo .pe. Iti
sakaram   sauddesam   anekavihitam  pubbenivasam  anussarati  idampi  bhikkhave
tathagatassa   tathagatabalam   hoti  yam  balam  agamma  tathagato  asabhanthanam
patijanati parisasu sihanadam nadati brahmacakkam pavatteti.
     {335.4}  Puna  caparam  bhikkhave  tathagato dibbena cakkhuna visuddhena
atikkantamanusakena  .pe.  yathakammupage  satte  pajanati  yampi bhikkhave
tathagato    dibbena   cakkhuna   visuddhena   atikkantamanusakena   .pe.
Yathakammupage   satte  pajanati  idampi  bhikkhave  tathagatassa  tathagatabalam
hoti   yam   balam   agamma   tathagato  asabhanthanam  patijanati  parisasu
sihanadam nadati brahmacakkam pavatteti.
     {335.5}   Puna   caparam   bhikkhave   tathagato   asavanam   khaya
anasavancetovimuttim    pannavimuttim    dittheva   dhamme   sayam   abhinna
sacchikatva   upasampajja   viharati   yampi   bhikkhave   tathagato  asavanam
khaya  .pe.  sacchikatva  upasampajja  viharati  idampi  bhikkhave  tathagatassa
tathagatabalam   hoti   yam  balam  agamma  tathagato  asabhanthanam  patijanati
parisasu  sihanadam  nadati  brahmacakkam  pavatteti  .  imani  kho bhikkhave cha
tathagatassa  tathagatabalani  yehi  balehi  samannagato tathagato asabhanthanam
Patijanati   parisasu   sihanadam   nadati   brahmacakkam  pavatteti  .  tatra
ce   bhikkhave   pare  tathagatam  thananca  thanato  atthananca  atthanato
yathabhutam   nanena   upasankamitva   panham  pucchanti  yatha  yatha  bhikkhave
tathagatassa   thananca   thanato   atthananca   atthanato  yathabhutam  nanam
viditam   tatha   tatha   tesam   tathagato   thananca   thanato  atthananca
atthanato yathabhutam nanena panham puttho byakaroti.
     {335.6}  Tatra  ce bhikkhave pare tathagatam atitanagatapaccuppannanam
kammasamadananam  thanaso  hetuso  vipakam  yathabhutam  nanena upasankamitva
panham  pucchanti  yatha  yatha  bhikkhave  tathagatassa  atitanagatapaccuppannanam
kammasamadananam   thanaso   hetuso  vipakam  yathabhutam  nanam  viditam  tatha
tatha    tesam    tathagato    atitanagatapaccuppannanam   kammasamadananam
thanaso hetuso vipakam yathabhutam nanena panham puttho byakaroti.
     {335.7} Tatra ce bhikkhave pare tathagatam jhanavimokkhasamadhisamapattinam
sankilesam  vodanam  vutthanam  yathabhutam  nanena  upasankamitva panham pucchanti
yatha   yatha   bhikkhave  tathagatassa  jhanavimokkhasamadhisamapattinam  sankilesam
vodanam   vutthanam   yathabhutam   nanam  viditam  tatha  tatha  tesam  tathagato
jhanavimokkhasamadhisamapattinam    sankilesam    vodanam    vutthanam   yathabhutam
nanena panham puttho byakaroti.
     {335.8}  Tatra  ce  bhikkhave  pare  tathagatam  pubbenivasanussatim
yathabhutam    nanena    upasankamitva    panham    pucchanti   yatha   yatha
bhikkhave    tathagatassa    pubbenivasanussatim    yathabhutam    nanam   viditam
Tatha   tatha   tesam   tathagato   pubbenivasanussatim   yathabhutam  nanena
panham puttho byakaroti.
     {335.9}  Tatra  ce  bhikkhave  pare  tathagatam  sattanam  cutupapatam
yathabhutam    nanena    upasankamitva    panham    pucchanti   yatha   yatha
bhikkhave   tathagatassa   sattanam   cutupapatam   yathabhutam  nanam  viditam  tatha
tatha   tesam   tathagato   sattanam   cutupapatam   yathabhutam  nanena  panham
puttho byakaroti.
     {335.10}  Tatra  ce  bhikkhave  pare  tathagatam  asavanam khayam 1-
yathabhutam    nanena    upasankamitva    panham    pucchanti   yatha   yatha
tathagatassa   asavanam   khayam   yathabhutam   nanam  viditam  tatha  tatha  tesam
tathagato asavanam khayam yathabhutam nanena panham puttho byakaroti.
     {335.11}  Tatra  bhikkhave  yampidam  2- thananca thanato atthananca
atthanato  yathabhutam  nanam  tampi  samahitassa  vadami  no  asamahitassa.
Yampidam    atitanagatapaccuppannanam   kammasamadananam   thanaso   hetuso
vipakam   yathabhutam   nanam  tampi  samahitassa  vadami  no  asamahitassa .
Yampidam   bhikkhave   3-   jhanavimokkhasamadhisamapattinam   sankilesam  vodanam
vutthanam   yathabhutam  nanam  tampi  samahitassa  vadami  no  asamahitassa .
Yampidam    bhikkhave    3-   pubbenivasanussatim   yathabhutam   nanam   tampi
samahitassa   vadami   no   asamahitassa   .  yampidam  sattanam  cutupapatam
yathabhutam    nanam   tampi   samahitassa   vadami   no   asamahitassa  .
Yampidam   asavanam   khayam   yathabhutam  nanam  tampi  samahitassa  vadami  no
asamahitassa. Iti
@Footnote: 1 Ma. Yu. khaya. aparampi evam natabbam. 2 Po. yadidam. sabbattha evam idisameva.
@3 Ma. Yu. ayam patho natthi.
Kho bhikkhave samadhi maggo asamadhi kummaggoti.
                     Mahavaggo pathamo.
                        Tassuddanam
      sono phagguno chalabhijatiyo asava darukammena 1-
      panca passe cittaparayanam udakam nibbedhi cha ima balena vaggoti.
                        -------



             The Pali Tipitaka in Roman Character Volume 22 page 467-471. http://84000.org/tipitaka/read/roman_item_s.php?book=22&item=335&items=1&modeTY=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=22&item=335&items=1&modeTY=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=22&item=335&items=1&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=22&item=335&items=1&modeTY=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=22&i=335              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=3386              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=3386              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :