ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

page72.

Dutiyapaṇṇāsako nīvaraṇavaggo paṭhamo [51] Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ. {51.1} Bhagavā etadavoca pañcime bhikkhave āvaraṇā nīvaraṇā cetaso ajjhārūhā paññāya dubbalīkaraṇā katame pañca kāmacchando bhikkhave āvaraṇo nīvaraṇo cetaso ajjhārūho paññāya dubbalīkaraṇo byāpādo 1- bhikkhave āvaraṇo nīvaraṇo cetaso ajjhārūho paññāya dubbalīkaraṇo thīnamiddhaṃ 2- bhikkhave āvaraṇaṃ nīvaraṇaṃ cetaso ajjhārūhaṃ paññāya dubbalīkaraṇaṃ uddhaccakukkuccaṃ bhikkhave āvaraṇaṃ nīvaraṇaṃ cetaso ajjhārūhaṃ paññāya dubbalīkaraṇaṃ vicikicchā bhikkhave āvaraṇā nīvaraṇā cetaso ajjhārūhā paññāya dubbalīkaraṇā . ime kho bhikkhave pañca āvaraṇā nīvaraṇā cetaso ajjhārūhā paññāya dubbalīkaraṇā {51.2} so vata bhikkhave bhikkhu ime pañca āvaraṇe nīvaraṇe cetaso ajjhārūhe paññāya dubbalīkaraṇe appahāya abalāya paññāya dubbalāya attatthaṃ vā ñassati paratthaṃ vā ñassati ubhayatthaṃ vā ñassati uttariṃ vā manussadhammā alamariyañāṇadassanavisesaṃ sacchikarissatīti netaṃ ṭhānaṃ vijjati seyyathāpi bhikkhave nadī pabbateyyā dūraṅgamā sīghasotā hārahārinī tassā @Footnote: 1 Yu. vyāpādo . 2 Ma. sabbattha vāresu thinamiddhaṃ.

--------------------------------------------------------------------------------------------- page73.

Puriso ubhato naṅgalamukhāni vivareyya evaṃ hi so bhikkhave majjhe nadiyā soto vikkhitto visaṭo byādinno neva 1- dūraṅgamo assa na sīghasoto na hārahārī 2- evameva kho bhikkhave so vata bhikkhu ime pañca āvaraṇe nīvaraṇe cetaso ajjhārūhe paññāya dubbalīkaraṇe appahāya abalāya paññāya dubbalāya attatthaṃ vā ñassati paratthaṃ vā ñassati ubhayatthaṃ vā ñassati uttariṃ vā manussadhammā alamariyañāṇadassanavisesaṃ sacchikarissatīti netaṃ ṭhānaṃ vijjati {51.3} so vata bhikkhave bhikkhu ime pañca āvaraṇe nīvaraṇe cetaso ajjhārūhe paññāya dubbalīkaraṇe pahāya balavatiyā paññāya attatthaṃ vā ñassati paratthaṃ vā ñassati ubhayatthaṃ vā ñassati uttariṃ vā manussadhammā alamariyañāṇadassanavisesaṃ sacchikarissatīti ṭhānametaṃ vijjati seyyathāpi bhikkhave nadī pabbateyyā dūraṅgamā sīghasotā hārahārinī tassā puriso ubhato naṅgalamukhāni pidaheyya evaṃ hi so bhikkhave majjhe nadiyā soto avikkhitto avisaṭo abyādinno dūraṅgamo ceva assa sīghasoto ca hārahārī 2- ca evameva kho bhikkhave so vata bhikkhu ime pañca āvaraṇe nīvaraṇe cetaso ajjhārūhe paññāya dubbalīkaraṇe pahāya balavatiyā paññāya attatthaṃ vā ñassati paratthaṃ vā ñassati ubhayatthaṃ vā ñassati uttariṃ vā manussadhammā alamariyañāṇadassanavisesaṃ sacchikarissatīti ṭhānametaṃ vijjatīti. @Footnote: 1 Po. Yu. na ceva . 2 Ma. hārahārinī.


             The Pali Tipitaka in Roman Character Volume 22 page 72-73. http://84000.org/tipitaka/read/roman_item_s.php?book=22&item=51&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=22&item=51&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=22&item=51&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=22&item=51&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=22&i=51              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=623              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=623              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :