ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [57]   Pancimani   bhikkhave   thanani   abhinham  paccavekkhitabbani
itthiya   va   purisena   va  gahatthena  va  pabbajitena  va  katamani
panca   jaradhammomhi   jaram   anatitoti   abhinham  paccavekkhitabbam  itthiya
va  purisena  va  gahatthena  va  pabbajitena  va  byadhidhammomhi byadhim
anatitoti   abhinham  paccavekkhitabbam  itthiya  va  purisena  va  gahatthena
va    pabbajitena    va    maranadhammomhi    maranam   anatitoti   abhinham
@Footnote: 1 Po. cassa.

--------------------------------------------------------------------------------------------- page82.

Paccavekkhitabbam itthiya va purisena va gahatthena va pabbajitena va sabbehi me piyehi manapehi nanabhavo vinabhavoti abhinham paccavekkhitabbam itthiya va purisena va gahatthena va pabbajitena va kammassakomhi kammadayado kammayoni kammabandhu kammapatisarano yam kammam karissami kalyanam va papakam va tassa dayado bhavissamiti abhinham paccavekkhitabbam itthiya va purisena va gahatthena va pabbajitena va. {57.1} Kinca 1- bhikkhave atthavasam paticca jaradhammomhi jaram anatitoti abhinham paccavekkhitabbam itthiya va purisena va gahatthena va pabbajitena va atthi bhikkhave sattanam yobbane yobbanamado yena madena satta 2- kayena duccaritam caranti vacaya duccaritam caranti manasa duccaritam caranti tassa tanthanam abhinham paccavekkhato yo yobbane yobbanamado so sabbaso va pahiyati tanu va pana hoti idam kho bhikkhave atthavasam paticca jaradhammomhi jaram anatitoti abhinham paccavekkhitabbam itthiya va purisena va gahatthena va pabbajitena va. {57.2} Kinca 1- bhikkhave atthavasam paticca byadhidhammomhi byadhim anatitoti abhinham paccavekkhitabbam itthiya va purisena va gahatthena va pabbajitena va atthi bhikkhave sattanam arogye arogyamado yena madena satta kayena duccaritam caranti vacaya duccaritam caranti manasa duccaritam caranti tassa tanthanam abhinham paccavekkhato yo arogye arogyamado so sabbaso va pahiyati tanu va pana @Footnote: 1 Po. kanca. Yu. kathanca. aparampi evam natabbam . 2 Ma. Yu. matta. aparampi @evam natabbam.

--------------------------------------------------------------------------------------------- page83.

Hoti idam kho bhikkhave atthavasam paticca byadhidhammomhi byadhim anatitoti abhinham paccavekkhitabbam itthiya va purisena va gahatthena va pabbajitena va. {57.3} Kinca bhikkhave atthavasam paticca maranadhammomhi maranam anatitoti abhinham paccavekkhitabbam itthiya va purisena va gahatthena va pabbajitena va atthi bhikkhave sattanam jivite jivitamado yena madena satta kayena duccaritam caranti vacaya duccaritam caranti manasa duccaritam caranti tassa tanthanam abhinham paccavekkhato yo jivite jivitamado so sabbaso va pahiyati tanu va pana hoti idam kho bhikkhave atthavasam paticca maranadhammomhi maranam anatitoti abhinham paccavekkhitabbam itthiya va purisena va gahatthena va pabbajitena va. {57.4} Kinca bhikkhave atthavasam paticca sabbehi me piyehi manapehi nanabhavo vinabhavoti abhinham paccavekkhitabbam itthiya va purisena va gahatthena va pabbajitena va atthi bhikkhave sattanam piyesu chandarago 1- yena ragena satta kayena duccaritam caranti vacaya duccaritam caranti manasa duccaritam caranti tassa tanthanam abhinham paccavekkhato yo piyesu [2]- chandarago so sabbaso va pahiyati tanu va pana hoti idam kho bhikkhave atthavasam paticca sabbehi me piyehi manapehi nanabhavo vinabhavoti abhinham paccavekkhitabbam itthiya va purisena va gahatthena va pabbajitena va. {57.5} Kinca bhikkhave atthavasam paticca kammassakomhi kammadayado kammayoni kammabandhu @Footnote: 1 Ma. piyesu manapesu yo chandarago . 2 Ma. manapesu.

--------------------------------------------------------------------------------------------- page84.

Kammapatisarano yam kammam karissami kalyanam va papakam va tassa dayado bhavissamiti abhinham paccavekkhitabbam itthiya va purisena va gahatthena va pabbajitena va atthi bhikkhave sattanam kayaduccaritam vaciduccaritam manoduccaritam tassa tanthanam abhinham paccavekkhato sabbaso va duccaritam pahiyati tanu va pana hoti idam kho bhikkhave atthavasam paticca kammassakomhi kammadayado kammayoni kammabandhu kammapatisarano yam kammam karissami kalyanam va papakam va tassa dayado bhavissamiti abhinham paccavekkhitabbam itthiya va purisena va gahatthena va pabbajitena va. {57.6} Sa 1- kho so bhikkhave ariyasavako iti patisancikkhati na kho ahanneveko 2- jaradhammo jaram anatito athakho yavata sattanam agati gati cuti upapatti sabbe satta jaradhamma jaram anatitati tassa tanthanam abhinham paccavekkhato maggo sanjayati so tam maggam asevati bhaveti bahulikaroti tassa tam maggam asevato bhavayato bahulikaroto sannojanani pahiyanti anusaya byanti honti. {57.7} Na kho ahanneveko byadhidhammo byadhim anatito athakho yavata sattanam agati gati cuti upapatti sabbe satta byadhidhamma byadhim anatitati tassa tanthanam abhinham paccavekkhato maggo sanjayati so tam maggam asevati bhaveti bahulikaroti tassa tam maggam asevato bhavayato @Footnote: 1 Yu. sa ce so . 2 Ma. Yu. ahanceveko. aparampi evam idisameva.

--------------------------------------------------------------------------------------------- page85.

Bahulikaroto sannojanani pahiyanti anusaya byanti honti. {57.8} Na kho ahanneveko maranadhammo maranam anatito athakho yavata sattanam agati gati cuti upapatti sabbe satta maranadhamma maranam anatitati tassa tanthanam abhinham paccavekkhato maggo sanjayati so tam maggam asevati bhaveti bahulikaroti tassa tam maggam asevato bhavayato bahulikaroto sannojanani pahiyanti anusaya byanti honti. {57.9} Na kho mayhevekassa sabbehi piyehi manapehi nanabhavo vinabhavo athakho yavata sattanam agati gati cuti upapatti sabbesam sattanam piyehi manapehi nanabhavo vinabhavoti tassa tanthanam abhinham paccavekkhato maggo sanjayati so tam maggam asevati bhaveti bahulikaroti tassa tam maggam asevato bhavayato bahulikaroto sannojanani pahiyanti anusaya byanti honti. {57.10} Na kho ahanneveko kammassakomhi kammadayado kammayoni kammabandhu kammapatisarano yam kammam karissami kalyanam va papakam va tassa dayado bhavissami athakho yavata sattanam agati gati cuti upapatti sabbe satta kammassaka kammadayada kammayoni kammabandhu kammapatisarana yam kammam karissanti kalyanam va papakam va tassa dayada bhavissantiti tassa tanthanam abhinham paccavekkhato maggo sanjayati so tam maggam asevati bhaveti bahulikaroti

--------------------------------------------------------------------------------------------- page86.

Tassa tam maggam asevato bhavayato bahulikaroto sannojanani pahiyanti anusaya byanti hontiti. Byadhidhamma jaradhamma atho maranadhammino yatha dhamma tatha santa 1- jigucchanti puthujjana. Ahancetam jiguccheyyam evamdhammesu panisu na metam 2- patirupassa mama evam viharino. Soham evam viharanto natva dhammam nirupadhim arogye yobbanasmim 3- jivitasminca yo mado 4- sabbe made abhibhosmi nekkhammam datthu khemato. Tassa me ahu ussaho nibbanam abhipassato naham bhabbo etarahi kammani patisevitum anivatti bhavissami brahmaceraparayanoti 5-.


             The Pali Tipitaka in Roman Character Volume 22 page 81-86. http://84000.org/tipitaka/read/roman_item_s.php?book=22&item=57&items=1&pagebreak=1&modeTY=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=22&item=57&items=1&pagebreak=1&modeTY=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=22&item=57&items=1&pagebreak=1&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=22&item=57&items=1&pagebreak=1&modeTY=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=22&i=57              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=691              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=691              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :