ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā
                  Sīhanādavaggo dutiyo
     [215]   11   Ekaṃ   samayaṃ  bhagavā  sāvatthiyaṃ  viharati  jetavane
anāthapiṇḍikassa  ārāme  .  athakho  āyasmā  sārīputto  yena  bhagavā
tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi
ekamantaṃ   nisinno   kho   āyasmā   sārīputto   bhagavantaṃ  etadavoca
@Footnote: 1 Ma. āhuneyyena.
Vuṭṭho  me  bhante  sāvatthiyaṃ  vassāvāso  icchāmahaṃ  bhante janapadacārikaṃ
pakkamitunti   .   yassadāni   tvaṃ   sārīputta  kālaṃ  maññasīti  .  athakho
āyasmā   sārīputto   uṭṭhāyāsanā   bhagavantaṃ   abhivādetvā  padakkhiṇaṃ
katvā pakkāmi.
     {215.1}   Athakho   aññataro   bhikkhu  acirapakkante  āyasmante
sārīputte  bhagavantaṃ  etadavoca  āyasmā  maṃ  bhante  sārīputto āsajja
appaṭinissajja   cārikaṃ   pakkantoti   .   athakho  bhagavā  aññataraṃ  bhikkhuṃ
āmantesi   ehi   tvaṃ   bhikkhu   mama   vacanena   sārīputtaṃ  āmantehi
satthā  taṃ  āvuso  sārīputta  āmantetīti  .  evaṃ  bhanteti  kho  so
bhikkhu    bhagavato    paṭissutvā   yenāyasmā   sārīputto   tenupasaṅkami
upasaṅkamitvā   āyasmantaṃ   sārīputtaṃ   etadavoca   satthā  taṃ  āvuso
sārīputta   āmantetīti   .   evamāvusoti   kho  āyasmā  sārīputto
tassa   bhikkhuno   paccassosi  .  tena  kho  pana  samayena  āyasmā  ca
mahāmoggallāno    āyasmā    ca    ānando    apāpuraṇaṃ   ādāya
vihāraṃ   āhiṇḍanti   1-   abhikkhamathāyasmanto   abhikkhamathāyasmanto  2-
idānāyasmā sārīputto bhagavato sammukhā sīhanādaṃ nadissatīti.
     {215.2}  Athakho  āyasmā  sārīputto  yena  bhagavā tenupasaṅkami
upasaṅkamitvā  bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdi . Ekamantaṃ nisinnaṃ
kho  āyasmantaṃ  sārīputtaṃ  bhagavā  etadavoca  idha te sārīputta aññataro
sabrahmacārī   khīyadhammaṃ   āpanno   āyasmā   maṃ   bhante   sārīputto
@Footnote: 1 Sī. Yu. vihārena vihāraṃ anvāhiṇḍanti. Ma. vihāre.
@2 Ma. abhikkamathāyasmanto.
Āsajja  appaṭinissajja  cārikaṃ  pakkantoti  .  yassa  nūna  bhante  kāye
kāyagatā   sati   anupaṭṭhitā   assa   so   idha   aññataraṃ  sabrahmacāriṃ
āsajja   appaṭinissajja   cārikaṃ   pakkameyya  seyyathāpi  bhante  paṭhaviyaṃ
sucimpi  nikkhipanti  asucimpi  nikkhipanti gūthagatampi nikkhipanti muttagatampi
nikkhipanti   kheḷagatampi   nikkhipanti   pubbagatampi   nikkhipanti   lohitagatampi
nikkhipanti  na  ca  tena  paṭhavī  aṭṭiyati  vā  harāyati  vā  jigucchati  vā
evameva  kho  ahaṃ  bhante  paṭhavīsamena cetasā viharāmi vipulena mahaggatena
appamāṇena    averena   abyāpajjhena   yassa   nūna   bhante   kāye
kāyagatā   sati   anupaṭṭhitā   assa   so   idha   aññataraṃ  sabrahmacāriṃ
āsajja appaṭinissajja cārikaṃ pakkameyya.
     {215.3}  Seyyathāpi bhante āpasmiṃ sucimpi dhovanti asucimpi dhovanti
gūthagatampi   muttagatampi   kheḷagatampi   pubbagatampi   lohitagatampi   dhovanti
na  ca  tena  āpo  aṭṭiyati  vā  harāyati  vā  jigucchati  vā evameva
kho   ahaṃ   bhante   āposamena  cetasā  viharāmi  vipulena  mahaggatena
appamāṇena  averena  abyāpajjhena  yassa  nūna  bhante  kāye kāyagatā
sati   anupaṭṭhitā   assa   so   idha   aññataraṃ   sabrahmacāriṃ   āsajja
appaṭinissajja cārikaṃ pakkameyya.
     {215.4}  Seyyathāpi  bhante  tejo  sucimpi  ḍahati  asucimpi ḍahati
gūthagatampi    muttagatampi    kheḷagatampi   pubbagatampi   lohitagatampi   ḍahati
na  ca  tena  tejo  aṭṭiyati  vā  harāyati vā jigucchati vā evameva kho
Ahaṃ    bhante   tejosamena   cetasā   viharāmi   vipulena   mahaggatena
appamāṇena    averena   abyāpajjhena   yassa   nūna   bhante   kāye
kāyagatā   sati   anupaṭṭhitā   assa   so   idha   aññataraṃ  sabrahmacāriṃ
āsajja appaṭinissajja cārikaṃ pakkameyya.
     {215.5}   Seyyathāpi  bhante  vāyo  sucimpi  upavāyati  asucimpi
upavāyati   gūthagatampi   muttagatampi   kheḷagatampi   pubbagatampi  lohitagatampi
upavāyati  na  ca tena vāyo aṭṭiyati vā harāyati vā jigucchati vā evameva
kho   ahaṃ   bhante   vāyosamena  cetasā  viharāmi  vipulena  mahaggatena
appamāṇena    averena   abyāpajjhena   yassa   nūna   bhante   kāye
kāyagatā   sati   anupaṭṭhitā   assa   so   idha   aññataraṃ  sabrahmacāriṃ
āsajja appaṭinissajja cārikaṃ pakkameyya.
     {215.6}   Seyyathāpi  bhante  rajoharaṇaṃ  sucimpi  puñchati  asucimpi
puñchati    gūthagatampi   muttagatampi   kheḷagatampi   pubbagatampi   lohitagatampi
puñchati  na  ca  tena  rajoharaṇaṃ  aṭṭiyati  vā  harāyati  vā  jigucchati vā
evameva   kho   ahaṃ  bhante  rajoharaṇasamena  cetasā  viharāmi  vipulena
mahaggatena   appamāṇena   averena   abyāpajjhena   yassa  nūna  bhante
kāye    kāyagatā    sati    anupaṭṭhitā   assa   so   idha   aññataraṃ
sabrahmacāriṃ āsajja appaṭinissajja cārikaṃ pakkameyya.
     Seyyathāpi   bhante   caṇḍālakumārako   vā  caṇḍālakumārikā  vā
kaḷopihattho  nantikavāsī  1-  gāmaṃ  vā  nigamaṃ  vā pavisanto nīcacittaṃyeva
@Footnote: 1 Ma. nantakavāsī.
Upaṭṭhapetvā   pavisati   evameva  kho  ahaṃ  bhante  caṇḍālakumārakasamena
cetasā    viharāmi    vipulena    mahaggatena    appamāṇena   averena
abyāpajjhena   yassa   nūna   bhante   kāye  kāyagatā  sati  anupaṭṭhitā
assa    so    idha    aññataraṃ   sabrahmacāriṃ   āsajja   appaṭinissajja
cārikaṃ pakkameyya.
     {215.7}  Seyyathāpi  bhante  usabho  chinnavisāṇo  surato sudanto
susikkhito   rathiyāya   rathiyaṃ   siṅghāṭakena   siṅghāṭakaṃ  anvāhiṇḍanto  na
kiñci   hiṃsati   pādena  vā  visāṇena  vā  evameva  kho  ahaṃ  bhante
usabhachinnavisāṇasamena     cetasā     viharāmi     vipulena    mahaggatena
appamāṇena    averena   abyāpajjhena   yassa   nūna   bhante   kāye
kāyagatā   sati   anupaṭṭhitā   assa   so   idha   aññataraṃ  sabrahmacāriṃ
āsajja appaṭinissajja cārikaṃ pakkameyya.
     {215.8}  Seyyathāpi  bhante  itthī vā puriso vā daharo vā yuvā
maṇḍanakajātiko  [1]-  ahikuṇapena  vā  kukkurakuṇapena  vā  [2]- kaṇṭhe
ālaggena   3-  aṭṭiyeyya  harāyeyya  jiguccheyya  evameva  kho  ahaṃ
bhante   iminā   pūtikāyena   aṭṭiyāmi  harāyāmi  jigucchāmi  yassa  nūna
bhante   kāye   kāyagatā   sati   anupaṭṭhitā  assa  so  idha  aññataraṃ
sabrahmacāriṃ āsajja appaṭinissajja cārikaṃ pakkameyya.
     {215.9} Seyyathāpi bhante puriso medakathālikaṃ parihareyya chiddāvachiddaṃ
uggharantaṃ   paggharantaṃ   evameva  kho  ahaṃ  bhante  imaṃ  kāyaṃ  pariharāmi
@Footnote: 1 Ma. sīsaṃnahāto .  2 Ma. manussakuṇapena vā .   3 Ma. āsattena.
Chiddāvachiddaṃ   uggharantaṃ   paggharantaṃ  yassa  nūna  bhante  kāye  kāyagatā
sati   anupaṭṭhitā   assa   so   idha   aññataraṃ   sabrahmacāriṃ   āsajja
appaṭinissajja cārikaṃ pakkameyyāti.
     {215.10}  Athakho  so  bhikkhu  uṭṭhāyāsanā  ekaṃsaṃ  uttarāsaṅgaṃ
karitvā  bhagavato  pādesu  sirasā  nipatitvā bhagavantaṃ etadavoca accayo maṃ
bhante   accagamā  yathābālaṃ  yathāmūḷhaṃ  yathāakusalaṃ  yo  ahaṃ  āyasmantaṃ
sārīputtaṃ   asatā  tucchā  musā  abhūtena  abbhācikkhiṃ  tassa  me  bhante
bhagavā   accayaṃ  accayato  paṭiggaṇhātu  āyatiṃ  saṃvarāyāti  .  taggha  taṃ
bhikkhu   accayo   accagamā   yathābālaṃ   yathāmūḷhaṃ  yathāakusalaṃ  yo  tvaṃ
sārīputtaṃ  asatā  tucchā  musā  abhūtena  abbhācikkhi  yato  ca  kho  tvaṃ
bhikkhu   accayaṃ   accayato   disvā   yathādhammaṃ   paṭikarosi   tantaṃ   mayaṃ
paṭiggaṇhāma    vuḍḍhi   hesā   bhikkhu   ariyassa   vinaye   yo   accayaṃ
accayato   disvā  yathādhammaṃ  paṭikaroti  āyatī  saṃvaraṃ  āpajjatīti  athakho
bhagavā    āyasmantaṃ   sārīputtaṃ   āmantesi   khama   sārīputta   imassa
moghapurisassa   purā  tassa  tattheva  sattadhā  muddhā  phalatīti  .  khamāmahaṃ
bhante   tassa   āyasmato   sace   maṃ  so  āyasmā  evamāha  khamatu
ca me so āyasmāti.



             The Pali Tipitaka in Roman Character Volume 23 page 386-391. http://84000.org/tipitaka/read/roman_item_s.php?book=23&item=215&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=23&item=215&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=23&item=215&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=23&item=215&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=23&i=215              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=6548              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=6548              Contents of The Tipitaka Volume 23 http://84000.org/tipitaka/read/?index_23

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :