ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā
     [59]  Mā  bhikkhave  puññānaṃ  bhāyittha  sukhassetaṃ  bhikkhave adhivacanaṃ
yadidaṃ  puññānanti  2-  abhijānāmi  kho  panāhaṃ  bhikkhave  dīgharattaṃ  [3]-
iṭṭhaṃ   kantaṃ   manāpaṃ   vipākaṃ   paccanubhūtaṃ   satta   vassāni  mettacittaṃ
@Footnote: 1 Ma. casaddo natthi .  2 Sī. puññanti .  3 Ma. katānaṃ puññānaṃ dīgharattaṃ.

--------------------------------------------------------------------------------------------- page91.

Bhāvesiṃ satta vassāni mettacittaṃ bhāvetvā satta saṃvaṭṭavivaṭṭakappe na yimaṃ lokaṃ punāgamāsiṃ saṃvaṭṭamāne sudāhaṃ bhikkhave loke ābhassarūpago homi vivaṭṭamāne loke suññaṃ brahmavimānaṃ upapajjāmi {59.1} tatra sudaṃ bhikkhave brahmā homi mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī chattiṃsakkhattuṃ kho panāhaṃ bhikkhave sakko ahosiṃ devānamindo anekasatakkhattuṃ rājā ahosiṃ cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato tassa mayhaṃ bhikkhave imāni satta ratanāni ahesuṃ seyyathīdaṃ cakkaratanaṃ hatthiratanaṃ assaratanaṃ maṇiratanaṃ itthīratanaṃ gahapatiratanaṃ parināyakaratanameva sattamaṃ parosahassaṃ kho pana me bhikkhave puttā ahesuṃ sūrā vīraṅgarūpā parasenappamaddanā so imaṃ paṭhaviṃ sāgarapariyantaṃ adaṇḍena asatthena dhammena abhivijiya ajjhāvasinti. Passa puññānaṃ vipākaṃ kusalānaṃ sukhesinaṃ mettacittaṃ vibhāvetvā satta vassāni bhikkhavo satta saṃvaṭṭavivaṭṭakappe na yimaṃ lokaṃ punāgamiṃ saṃvaṭṭamāne lokamhi homi ābhassarūpago vivaṭṭamāne lokamhi suññabrahmūpago ahuṃ sattakkhattuṃ mahābrahmā vasavattī tadā ahuṃ chattiṃsakkhattuṃ devindo devarajjamakārayiṃ cakkavattī ahuṃ rājā jambūsaṇḍassa issaro.

--------------------------------------------------------------------------------------------- page92.

Muddhābhisitto 1- khattiyo manussādhipatī ahuṃ adaṇḍena asatthena vijeyya paṭhaviṃ imaṃ asāhasena dhammena samena manusāsi taṃ dhammena rajjaṃ kāretvā asmiṃ paṭhavimaṇḍale mahaddhane mahābhoge aḍḍhe ajāyisaṃ 2- kule sabbakāmehi sampanne ratanehi ca sattahi buddhā saṅgāhakā loke tehi etaṃ sudesitaṃ esa hetu mahantassa puthabyo yena vuccati 3- pahutavittūpakaraṇo rājā homi patāpavā iddhimā yasavā homi jambūsaṇḍassa issaro. Ko sutvā nappasīdeyya api kaṇhābhijātiyo tasmā hi attakāmena mahattamabhikaṅkhatā saddhammo garukātabbo saraṃ buddhānasāsananti.


             The Pali Tipitaka in Roman Character Volume 23 page 90-92. http://84000.org/tipitaka/read/roman_item_s.php?book=23&item=59&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=23&item=59&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=23&item=59&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=23&item=59&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=23&i=59              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=4339              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=4339              Contents of The Tipitaka Volume 23 http://84000.org/tipitaka/read/?index_23

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :