ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā
                     Vinayavaggo tatiyo
     [72]   Sattahi   bhikkhave   dhammehi  samannāgato  bhikkhu  vinayadharo
hoti   .   katamehi   sattahi   āpattiṃ   jānāti   anāpattiṃ   jānāti
lahukaṃ    āpattiṃ   jānāti   garukaṃ   āpattiṃ   jānāti   sīlavā   hoti
pātimokkhasaṃvarasaṃvuto     viharati     ācāragocarasampanno     aṇumattesu
vajjesu   bhayadassāvī   samādāya   sikkhati   sikkhāpadesu  catunnaṃ  jhānānaṃ
ābhicetasikānaṃ    diṭṭhadhammasukhavihārānaṃ    nikāmalābhī   hoti   akicchalābhī
akasiralābhī   āsavānaṃ  khayā  anāsavaṃ  cetovimuttiṃ  paññāvimuttiṃ  diṭṭheva
dhamme   sayaṃ   abhiññā   sacchikatvā  upasampajja  viharati  .  imehi  kho
bhikkhave sattahi dhammehi samannāgato bhikkhu vinayadharo hotīti.
     [73]  Sattahi  bhikkhave  dhammehi samannāgato bhikkhu vinayadharo hoti.
@Footnote: 1 Ma. hirī sūriyaṃ upamā .  2 Ma. bhāvanā .  3 Ma. sunettaarakena cāti.

--------------------------------------------------------------------------------------------- page143.

Katamehi sattahi āpattiṃ jānāti anāpattiṃ jānāti lahukaṃ āpattiṃ jānāti garukaṃ āpattiṃ jānāti ubhayāni kho panassa pātimokkhāni vitthārena svāgatāni honti suvibhattāni suppavattīni suvinicchitāni suttaso anubyañjanaso catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati . imehi kho bhikkhave sattahi dhammehi samannāgato bhikkhu vinayadharo hotīti. [74] Sattahi bhikkhave dhammehi samannāgato bhikkhu vinayadharo hoti . katamehi sattahi āpattiṃ jānāti anāpattiṃ jānāti lahukaṃ āpattiṃ jānāti garukaṃ āpattiṃ jānāti vinaye kho pana ṭhito hoti asaṃhīro catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati . imehi kho bhikkhave sattahi dhammehi samannāgato bhikkhu vinayadharo hotīti. [75] Sattahi bhikkhave dhammehi samannāgato bhikkhu vinayadharo hoti . katamehi sattahi āpattiṃ jānāti anāpattiṃ jānāti lahukaṃ āpattiṃ jānāti garukaṃ āpattiṃ jānāti anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ ekampi jātiṃ dvepi jātiyo .pe.

--------------------------------------------------------------------------------------------- page144.

Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati dibbena cakkhunā visuddhena atikkantamānusakena .pe. yathākammūpage satte pajānāti āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati . imehi kho bhikkhave sattahi dhammehi samannāgato bhikkhu vinayadharo hotīti. [76] Sattahi bhikkhave dhammehi samannāgato bhikkhu vinayadharo sobhati . katamehi sattahi āpattiṃ jānāti anāpattiṃ jānāti lahukaṃ āpattiṃ jānāti garukaṃ āpattiṃ jānāti sīlavā hoti .pe. Samādāya sikkhati sikkhāpadesu catunnaṃ jhānānaṃ .pe. akasiralābhī āsavānaṃ khayā .pe. sacchikatvā upasampajja viharati . imehi kho bhikkhave sattahi dhammehi samannāgato bhikkhu 1- vinayadharo sobhatīti. [77] Sattahi bhikkhave dhammehi samannāgato vinayadharo sobhati katamehi sattahi āpattiṃ jānāti anāpattiṃ jānāti lahukaṃ āpattiṃ jānāti garukaṃ āpattiṃ jānāti ubhayāni kho panassa pātimokkhāni vitthārena svāgatāni honti suvibhattāni suppavattīni suvinicchitāni suttaso anubyañjanaso catunnaṃ jhānānaṃ .pe. akasiralābhī āsavānaṃ khayā .pe. sacchikatvā upasampajja viharati . imehi kho bhikkhave sattahi dhammehi samannāgato vinayadharo sobhatīti. [78] Sattahi bhikkhave dhammehi samannāgato vinayadharo sobhati. Katamehi sattahi āpattiṃ jānāti anāpattiṃ jānāti lahukaṃ āpattiṃ @Footnote: 1 Ma. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page145.

Jānāti garukaṃ āpattiṃ jānāti vinaye kho pana ṭhito hoti asaṃhīro catunnaṃ jhānānaṃ .pe. akasiralābhī āsavānaṃ khayā .pe. sacchikatvā upasampajja viharati . imehi kho bhikkhave sattahi dhammehi samannāgato vinayadharo sobhatīti. [79] Sattahi bhikkhave dhammehi samannāgato vinayadharo sobhati. Katamehi sattahi āpattiṃ jānāti anāpattiṃ jānāti lahukaṃ āpattiṃ jānāti garukaṃ āpattiṃ jānāti anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ ekampi jātiṃ dvepi jātiyo .pe. iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati dibbena cakkhunā visuddhena atikkantamānusakena .pe. yathākammūpage satte pajānāti āsavānaṃ khayā .pe. sacchikatvā upasampajja viharati . imehi kho bhikkhave sattahi dhammehi samannāgato vinayadharo sobhatīti. [80] Athakho āyasmā upāli yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinno kho āyasmā upāli bhagavantaṃ etadavoca sādhu me bhante bhagavā saṅkhittena dhammaṃ desetu yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyyanti . Ye kho tvaṃ upāli dhamme jāneyyāsi ime dhammā na ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya

--------------------------------------------------------------------------------------------- page146.

Saṃvattantīti ekaṃsena upāli dhāreyyāsi neso dhammo neso vinayo netaṃ satthusāsananti ye ca kho tvaṃ upāli dhamme jāneyyāsi ime dhammā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattantīti ekaṃsena upāli dhāreyyāsi eso dhammo eso vinayo etaṃ satthusāsananti. [81] Sattime bhikkhave adhikaraṇasamathā dhammā uppannuppannānaṃ adhikaraṇānaṃ samathāya vūpasamāya . katame satta sammukhāvinayo dātabbo sativinayo dātabbo amūḷhavinayo dātabbo paṭiññātakaraṇaṃ [1]- yebhuyyasikā [2]- tassa pāpiyasikā [3]- tiṇavatthārako [4]-. Ime kho bhikkhave satta adhikaraṇasamathā dhammā uppannuppannānaṃ adhikaraṇānaṃ samathāya vūpasamāyāti. Vinayavaggo tatiyo -----------


             The Pali Tipitaka in Roman Character Volume 23 page 142-146. http://84000.org/tipitaka/read/roman_item_s.php?book=23&item=72&items=10&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=23&item=72&items=10&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=23&item=72&items=10&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=23&item=72&items=10&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=23&i=72              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=4684              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=4684              Contents of The Tipitaka Volume 23 http://84000.org/tipitaka/read/?index_23

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :