ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā
     [161]  Adhammo  ca  bhikkhave  veditabbo  dhammo  ca  anattho  ca
veditabbo   attho   ca  adhammanca  viditva  dhammanca  anatthanca  viditva
atthanca   yatha   dhammo   yatha  attho  tatha  patipajjitabbanti  idamavoca
bhagava idam vatvana sugato utthayasana viharam pavisi.
     {161.1}  Athakho  tesam  bhikkhunam  acirapakkantassa bhagavato etadahosi
idam  kho  no  avuso  bhagava  sankhittena  uddesam uddisitva vittharena
attham   avibhajitva   utthayasana  viharam  pavittho  adhammo  ca  bhikkhave
veditabbo   dhammo   ca   anattho  ca  veditabbo  attho  ca  adhammanca
viditva  dhammanca  anatthanca  viditva  atthanca  yatha  dhammo  yatha attho
tatha  patipajjitabbanti  ko  nu  kho  imassa  bhagavata sankhittena uddesassa
udditthassa   vittharena  attham  avibhattassa  vittharena  attham  vibhajeyyati

--------------------------------------------------------------------------------------------- page275.

Athakho tesam bhikkhunam etadahosi {161.2} ayam kho ayasma mahakaccano satthu ceva samvannito sambhavito ca vinnunam sabrahmacarinam pahoti ayasma 1- mahakaccano imassa bhagavata sankhittena uddesassa udditthassa vittharena attham avibhattassa vittharena attham vibhajitum yannuna mayam yenayasma mahakaccano tenupasankameyyama upasankamitva ayasmantam mahakaccanam etamattham puccheyyama yatha no ayasma mahakaccano byakarissati tatha nam dharessamati atha kho te bhikkhu yenayasma mahakaccano tenupasankamimsu upasankamitva ayasmata mahakaccanena saddhim sammodimsu sammodaniyam katham saraniyam vitisaretva ekamantam nisidimsu ekamantam nisinna kho te bhikkhu ayasmantam mahakaccanam etadavocum {161.3} idam kho no avuso kaccana bhagava sankhittena uddesam uddisitva vittharena attham avibhajitva utthayasana viharam pavittho adhammo ca bhikkhave veditabbo dhammo ca anattho ca veditabbo attho ca adhammanca viditva dhammanca anatthanca viditva atthanca yatha dhammo yatha attho tatha patipajjitabbanti tesam no avuso amhakam acirapakkantassa bhagavato etadahosi idam kho no avuso bhagava sankhittena uddesam uddisitva vittharena attham avibhajitva utthayasana viharam pavittho adhammo ca bhikkhave veditabbo dhammo ca anattho ca veditabbo attho ca adhammanca viditva dhammanca anatthanca viditva atthanca yatha dhammo yatha attho @Footnote: 1 Ma. cayasma.

--------------------------------------------------------------------------------------------- page276.

Tatha patipajjitabbanti ko nu kho imassa bhagavata sankhittena uddesassa udditthassa vittharena attham avibhattassa vittharena attham vibhajeyyati {161.4} tesam no avuso amhakam etadahosi ayam kho ayasma mahakaccano satthu ceva samvannito sambhavito ca vinnunam sabrahmacarinam pahoti ayasma mahakaccano imassa bhagavata sankhittena uddesassa udditthassa vittharena attham avibhattassa vittharena attham vibhajitum yannuna mayam yenayasma mahakaccano tenupasankameyyama upasankamitva ayasmantam mahakaccanam etamattham puccheyyama yatha no ayasma mahakaccano byakarissati tatha nam dharessamati vibhajatayasma 1- mahakaccanoti seyyathapi avuso puriso saratthiko saragavesi sarapariyesanam caramano mahato rukkhassa titthato saravato atikkammeva mulam atikkamma khandham sakhapalase saram pariyesitabbam manneyya evam sampadamidam ayasmantanam satthari sammukhibhute tam bhagavantam atisitva amhe etamattham patipucchitabbam mannatha 2- so hi avuso bhagava janam janati passam passati cakkhubhuto nanabhuto dhammabhuto brahmabhuto vatta pavatta atthassa ninneta amatassa data dhammasami tathagato so ceva panetassa kalo ahosi yam tumhe bhagavantamyeva upasankamitva etamattham puccheyyatha 3- yatha no 4- bhagava byakareyya tatha nam dhareyyathati {161.5} addhavuso 5- kaccana bhagava janam janati passam passati cakkhubhuto nanabhuto dhammabhuto brahmabhuto vatta pavatta atthassa ninneta @Footnote: 1 Po. Ma. vibhajatu ayasma. 2 Po. manneyyatha. Yu. mannetha. @3 Ma. patipuccheyyatha. 4 Ma. vo.. 5 Ma. addha avuso.

--------------------------------------------------------------------------------------------- page277.

Amatassa data dhammasami tathagato so ceva panetassa kalo ahosi yam mayam bhagavantamyeva upasankamitva etamattham puccheyyama yatha no bhagava byakareyya tatha nam dhareyyama apicayasma mahakaccano satthuceva samvannito sambhavito ca vinnunam sabrahmacarinam pahoti ayasma mahakaccano imassa bhagavata sankhittena uddesassa udditthassa vittharena attham avibhattassa vittharena attham vibhajitum vibhajatayasma mahakaccano agarukatvati 1-. {161.6} Tenahavuso sunatha sadhukam manasikarotha bhasissamiti. Evamavusoti kho te bhikkhu ayasmato mahakaccanassa paccassosum . Ayasma 2- mahakaccano etadavoca yam kho no avuso bhagava sankhittena uddesam uddisitva vittharena attham avibhajitva utthayasana viharam pavittho adhammo ca bhikkhave veditabbo dhammo ca anattho ca veditabbo attho ca adhammanca viditva dhammanca anatthanca viditva atthanca yatha dhammo yatha attho tatha patipajjitabbanti {161.7} katamo cavuso adhammo katamo ca dhammo katamo ca anattho katamo ca attho panatipato avuso adhammo panatipata veramani dhammo ye ca panatipatapaccaya aneke papaka akusala dhamma sambhavanti ayam anattho panatipata veramanipaccaya ca aneke kusala dhamma bhavanaparipurim gacchanti ayam attho . adinnadanam avuso adhammo adinnadana veramani dhammo ye ca adinnadanapaccaya aneke papaka akusala dhamma @Footnote: 1 Po. Ma. agarum karitvati. Yu. agarukaritva. 2 athayasuma.

--------------------------------------------------------------------------------------------- page278.

Sambhavanti ayam anattho adinnadana veramanipaccaya ca aneke kusala dhamma bhavanaparipurim gacchanti ayam attho . kamesu micchacaro avuso adhammo kamesu micchacara veramani dhammo ye ca kamesu micchacarapaccaya aneke papaka akusala dhamma sambhavanti ayam anattho kamesu micchacara veramanipaccaya ca aneke kusala dhamma bhavanaparipurim gacchanti ayam attho. {161.8} Musavado avuso adhammo musavada veramani dhammo ye ca musavadapaccaya aneke papaka akusala dhamma sambhavanti ayam anattho musavada veramanipaccaya ca aneke kusala dhamma bhavanaparipurim gacchanti ayam attho . pisuna vaca avuso adhammo pisunaya vacaya veramani dhammo ye ca pisuna vacapaccaya aneke papaka akusala dhamma sambhavanti ayam anattho pisunaya vacaya veramanipaccaya ca aneke kusala dhamma bhavanaparipurim gacchanti ayam attho . pharusa vaca avuso adhammo pharusaya vacaya veramani dhammo ye ca pharusavacapaccaya aneke papaka akusala dhamma sambhavanti ayam anattho pharusaya vacaya veramanipaccaya ca aneke kusala dhamma bhavanaparipurim gacchanti ayam attho . samphappalapo avuso adhammo samphappalapa veramani dhammo ye ca samphappalapapaccaya aneke papaka akusala dhamma sambhavanti ayam anattho samphappalapa veramanipaccaya ca aneke kusala dhamma bhavanaparipurim gacchanti

--------------------------------------------------------------------------------------------- page279.

Ayam attho. {161.9} Abhijjha avuso adhammo anabhijjha dhammo ye ca abhijjhapaccaya aneke papaka akusala dhamma sambhavanti ayam anattho anabhijjhapaccaya ca aneke kusala dhamma bhavanaparipurim gacchanti ayam attho . byapado avuso adhammo abyapado dhammo ye ca byapadapaccaya aneke papaka akusala dhamma sambhavanti ayam anattho abyapadapaccaya ca aneke kusala dhamma bhavanaparipurim gacchanti ayam attho . micchaditthi avuso adhammo sammaditthi dhammo ye ca micchaditthipaccaya aneke papaka akusala dhamma sambhavanti ayam anattho sammaditthipaccaya ca aneke kusala dhamma bhavanaparipurim gacchanti ayam attho. {161.10} Yam kho no avuso bhagava sankhittena uddesam uddisitva vittharena attham avibhajitva utthayasana viharam pavittho adhammo ca bhikkhave veditabbo dhammo ca anattho ca veditabbo attho ca adhammanca viditva dhammanca anatthanca viditva atthanca yatha dhammo yatha attho tatha patipajjitabbanti imassapi 1- kho aham avuso bhagavata sankhittena uddesassa udditthassa vittharena attham avibhajitva evam vittharena attham ajanami akankhamana capana tumhe avuso bhagavantamyeva upasankamitva etamattham puccheyyatha yatha no 2- bhagava byakareyya tatha nam dhareyyathati. {161.11} Evamavusotikho te bhikkhu ayasmato mahakaccanassa bhasitam abhinanditva anumoditva utthayasana yena bhagava tenupasankamimsu upasankamitva @Footnote: 1 Ma. Yu. imassa. 2 Ma. Yu. vo.

--------------------------------------------------------------------------------------------- page280.

Bhagavantam abhivadetva ekamantam nisidimsu ekamantam nisinna kho te bhikkhu bhagavantam etadavocum yam kho no bhante bhagava sankhittena uddesam uddisitva vittharena attham avibhajitva utthayasana viharam pavittho adhammo ca bhikkhave veditabbo dhammo ca anattho ca veditabbo attho ca adhammanca viditva dhammanca anatthanca viditva atthanca yatha dhammo yatha attho tatha patipajjitabbanti {161.12} tesam no bhante amhakam acirapakkantassa bhagavato etadahosi idam kho no avuso bhagava sankhittena uddesam uddisitva vittharena attham avibhajitva utthayasana viharam pavittho adhammo ca bhikkhave veditabbo dhammo ca anattho ca veditabbo attho ca adhammanca viditva dhammanca anatthanca viditva atthanca yatha dhammo yatha attho tatha patipajjitabbanti ko nu kho imassa bhagavata sankhittena uddesassa udditthassa vittharena attham vibhajeyyati {161.13} tesam no bhante amhakam etadahosi ayam kho ayasma mahakaccano satthu ceva samvannito sambhavito ca vinnunam sabrahmacarinam pahoti ayasma mahakaccano imassa bhagavata sankhittena uddesassa udditthassa vittharena attham avibhattassa vittharena attham vibhajitum yannuna mayam yenayasma mahakaccano tenupasankameyyama upasankamitva ayasmantam mahakaccanam etamattham puccheyyama yatha no ayasma mahakaccano byakarissati tatha nam dharessamati athakho mayam bhante yenayasma

--------------------------------------------------------------------------------------------- page281.

Mahakaccano tenupasankamimha upasankamitva ayasmantam mahakaccanam etamattham pucchimha 1- tesam no bhante ayasmata mahakaccanena imehi akarehi imehi padehi imehi byanjanehi attho suvibhattoti. {161.14} Sadhu sadhu bhikkhave pandito bhikkhave mahakaccano mahapanno bhikkhave mahakaccano mam cepi tumhe bhikkhave upasankamitva etamattham puccheyyatha ahampicetam evameva byakareyyam yathatam mahakaccanena byakatam esoceva tassa 2- attho evanca nam dhareyyathati.


             The Pali Tipitaka in Roman Character Volume 24 page 274-281. http://84000.org/tipitaka/read/roman_item_s.php?book=24&item=161&items=1&pagebreak=1&modeTY=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=24&item=161&items=1&pagebreak=1&modeTY=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=24&item=161&items=1&pagebreak=1&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=24&item=161&items=1&pagebreak=1&modeTY=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=24&i=161              Contents of The Tipitaka Volume 24 http://84000.org/tipitaka/read/?index_24

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :