ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā
     [198]   Dasahi  bhikkhave  dhammehi  samannāgato  yathābhataṃ  nikkhitto
evaṃ   niraye   katamehi   dasahi   pāṇātipātī  hoti  adinnādāyī  hoti
kāmesu  micchācārī  hoti  musāvādī  hoti  pisuṇavāco  hoti  pharusavāco
hoti   samphappalāpī   3-   hoti  abhijjhālu  hoti  byāpannacitto  hoti
micchādiṭṭhiko    hoti    imehi    kho    bhikkhave    dasahi    dhammehi
@Footnote: 1 dhammacariyāsamacariyātipi pāṭho. 2 Po. Ma. Yu. karajakāyavaggo. 3 Po. samphappalāpo.
Samannāgato  yathābhataṃ  nikkhitto  evaṃ  niraye  .  dasahi  bhikkhave dhammehi
samannāgato  yathābhataṃ  nikkhitto  evaṃ  sagge  katamehi dasahi pāṇātipātā
paṭivirato   hoti   adinnādānā   paṭivirato  hoti  kāmesu  micchācārā
paṭivirato  hoti  musāvādā  paṭivirato hoti pisuṇāya vācāya paṭivirato hoti
pharusāya  vācāya  paṭivirato  hoti  samphappalāpā paṭivirato hoti anabhijjhālu
hoti   abyāpannacitto  hoti  sammādiṭṭhiko  hoti  imehi  kho  bhikkhave
dhammehi samannāgato yathābhataṃ nikkhitto evaṃ saggeti.
     [199]  Vīsatiyā  bhikkhave  dhammehi  samannāgato  yathābhataṃ nikkhitto
evaṃ   niraye  katamehi  vīsatiyā  attanā  ca  pāṇātipātī  hoti  parañca
pāṇātipāte   samādapeti   attanā   ca   adinnādāyī   hoti   parañca
adinnādāne  samādapeti  attanā  ca  kāmesu  micchācārī  hoti  parañca
kāmesu   micchācāre   samādapeti  attanā  ca  musāvādī  hoti  parañca
musāvāde   samādapeti   attanā  ca  pisuṇavāco  hoti  parañca  pisuṇāya
vācāya   samādapeti   attanā   ca   pharusavāco  hoti  parañca  pharusāya
vācāya    samādapeti    attanā    ca    samphappalāpī   hoti   parañca
samphappalāpe    samādapeti    attanā   ca   abhijjhālu   hoti   parañca
abhijjhāya    samādapeti   attanā   ca   byāpannacitto   hoti   parañca
byāpāde    samādapeti   attanā   ca   micchādiṭṭhiko   hoti   parañca
micchādiṭṭhiyā      samādapeti     imehi    kho    bhikkhave    vīsatiyā
Dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.
     {199.1}  Vīsatiyā  bhikkhave  dhammehi samannāgato yathābhataṃ nikkhitto
evaṃ  sagge  katamehi  vīsatiyā  attanā  ca  pāṇātipātā paṭivirato hoti
parañca   pāṇātipātā  veramaṇiyā  samādapeti  attanā  ca  adinnādānā
paṭivirato   hoti   parañca  adinnādānā  veramaṇiyā  samādapeti  attanā
ca   kāmesu  micchācārā  paṭivirato  hoti  parañca  kāmesu  micchācārā
veramaṇiyā   samādapeti  attanā  ca  musāvādā  paṭivirato  hoti  parañca
musāvādā   veramaṇiyā   samādapeti   attanā   ca   pisuṇāya   vācāya
paṭivirato   hoti   parañca   pisuṇāya   vācāya   veramaṇiyā   samādapeti
attanā   ca   pharusāya   vācāya   paṭivirato   hoti   parañca   pharusāya
vācāya   veramaṇiyā   samādapeti   attanā  ca  samphappalāpā  paṭivirato
hoti    parañca   samphappalāpā   veramaṇiyā   samādapeti   attanā   ca
anabhijjhālu     hoti     parañca    anabhijjhāya    samādapeti    attanā
ca     abyāpannacitto    hoti    parañca    abyāpāde    samādapeti
attanā   ca   sammādiṭṭhiko   hoti   parañca   sammādiṭṭhiyā  samādapeti
imehi   kho  bhikkhave  vīsatiyā  dhammehi  samannāgato  yathābhataṃ  nikkhitto
evaṃ saggeti.
     [200]  Tiṃsāya  bhikkhave  dhammehi  samannāgato  yathābhataṃ  nikkhitto
evaṃ   niraye   katamehi  tiṃsāya  attanā  ca  pāṇātipātī  hoti  parañca
pāṇātipāte    samādapeti    pāṇātipāte    ca    samanuñño    hoti
Attanā   ca   adinnādāyī   hoti   parañca   adinnādāne   samādapeti
adinnādāne   ca   samanuñño   hoti   attanā  ca  kāmesu  micchācārī
hoti   parañca   kāmesu   micchācāre  samādapeti  kāmesu  micchācāre
ca   samanuñño   hoti   attanā  ca  musāvādī  hoti  parañca  musāvāde
samādapeti   musāvāde   ca   samanuñño   hoti  attanā  ca  pisuṇavāco
hoti   parañca   pisuṇāya   vācāya   samādapeti   pisuṇāya   ca  vācāya
samanuñño   hoti   attanā   ca   pharusavāco   hoti   parañca   pharusāya
vācāya   samādapeti   pharusāya   ca   vācāya  samanuñño  hoti  attanā
ca   samphappalāpī   hoti  parañca  samphappalāpe  samādapeti  samphappalāpe
ca   samanuñño   hoti   attanā   ca  abhijjhālu  hoti  parañca  abhijjhāya
samādapeti   abhijjhāya   ca  samanuñño  hoti  attanā  ca  byāpannacitto
hoti   parañca   byāpāde   samādapeti  byāpāde  ca  samanuñño  hoti
attanā   ca   micchādiṭṭhiko  hoti  parañca  micchādiṭṭhiyā  ca  samādapeti
micchādiṭṭhiyā  ca  samanuñño  hoti  imehi  kho  bhikkhave  tiṃsāya  dhammehi
samannāgato yathābhataṃ nikkhitto evaṃ niraye.
     {200.1}  Tiṃsāya  bhikkhave  dhammehi  samannāgato yathābhataṃ nikkhitto
evaṃ   sagge   katamehi   tiṃsāya   attanā  ca  pāṇātipātā  paṭivirato
hoti    parañca   pāṇātipātā   veramaṇiyā   samādapeti   pāṇātipātā
veramaṇiyā   ca   samanuñño   hoti  attanā  ca  adinnādānā  paṭivirato
hoti    parañca   adinnādānā   veramaṇiyā   samādapeti   adinnādānā
Veramaṇiyā   ca   samanuñño   hoti   attanā   ca  kāmesu  micchācārā
paṭivirato   hoti   parañca   kāmesu  micchācārā  veramaṇiyā  samādapeti
kāmesu   micchācārā   veramaṇiyā   ca   samanuñño   hoti  attanā  ca
musāvādā  paṭivirato  hoti  parañca  musāvādā  veramaṇiyā  ca samādapeti
musāvādā   veramaṇiyā   ca   samanuñño   hoti   attanā   ca  pisuṇāya
vācāya  paṭivirato  hoti  parañca  pisuṇāya  vācāya  veramaṇiyā samādapeti
pisuṇāya   vācāya  veramaṇiyā  ca  samanuñño  hoti  attanā  ca  pharusāya
vācāya  paṭivirato  hoti  parañca  pharusāya  vācāya  veramaṇiyā samādapeti
pharusāya  ca  vācāya  veramaṇiyā  samanuñño  hoti attanā ca samphappalāpā
paṭivirato    hoti    parañca    samphappalāpā    veramaṇiyā   samādapeti
samphappalāpā   veramaṇiyā   ca  samanuñño  hoti  attanā  ca  anabhijjhālu
hoti    parañca    anabhijjhāya   samādapeti   anabhijjhāya   ca   samanuñño
hoti    attanā    ca   abyāpannacitto   hoti   parañca   abyāpāde
samādapeti   abyāpāde  ca  samanuñño  hoti  attanā  ca  sammādiṭṭhiko
hoti      parañca      sammādiṭṭhiyā      samādapeti     sammādiṭṭhiyā
ca   samanuñño  hoti  imehi  kho  bhikkhave  tiṃsāya  dhammehi  samannāgato
yathābhataṃ nikkhitto evaṃ saggeti.
     [201]  Cattāḷīsāya  1-  bhikkhave  dhammehi  samannāgato  yathābhataṃ
nikkhitto   evaṃ  niraye  katamehi  cattāḷīsāya  attanā  ca  pāṇātipātī
hoti   parañca   pāṇātipāte   samādapeti   pāṇātipāte  ca  samanuñño
@Footnote: 1 Yu. cattālīsāya.
Hoti   pāṇātipātassa   ca   vaṇṇaṃ   bhāsati   attanā   ca  adinnādāyī
hoti   parañca   adinnādāne   samādapeti   adinnādāne  ca  samanuñño
hoti    adinnādānassa    ca   vaṇṇaṃ   bhāsati   attanā   ca   kāmesu
micchācārī   hoti   parañca   kāmesu   micchācāre  samādapeti  kāmesu
micchācāre   ca   samanuñño   hoti   kāmesu   micchācārassa  ca  vaṇṇaṃ
bhāsati   attanā   ca   musāvādī   hoti  parañca  musāvāde  samādapeti
musāvāde    ca   samanuñño   hoti   musāvādassa   ca   vaṇṇaṃ   bhāsati
attanā   ca   pisuṇavāco   hoti   parañca  pisuṇāya  vācāya  samādapeti
pisuṇāya   ca   vācāya   samanuñño   hoti   pisuṇāya  ca  vācāya  vaṇṇaṃ
bhāsati   attanā   ca   pharusavāco   hoti   parañca   pharusāya   vācāya
samādapeti    pharusāya   ca   vācāya   samanuñño   hoti   pharusāya   ca
vācāya    vaṇṇaṃ   bhāsati   attanā   ca   samphappalāpī   hoti   parañca
samphappalāpe    samādapeti    samphappalāpe    ca    samanuñño    hoti
samphappalāpassa    ca   vaṇṇaṃ   bhāsati   attanā   ca   abhijjhālu   hoti
parañca    abhijjhāya    samādapeti    abhijjhāya    ca   samanuñño   hoti
abhijjhāya    ca   vaṇṇaṃ   bhāsati   attanā   ca   byāpannacitto   hoti
parañca    byāpāde    samādapeti   byāpāde   ca   samanuñño   hoti
byāpādassa   ca   vaṇṇaṃ   bhāsati   attanā   ca  micchādiṭṭhi  1-  hoti
parañca   micchādiṭṭhiyā   samādapeti   micchādiṭṭhiyā   ca  samanuñño  hoti
micchādiṭṭhiyā  ca  vaṇṇaṃ  bhāsati  imehi  kho  bhikkhave cattāḷīsāya dhammehi
@Footnote: 1 Ma. Yu. micchādiṭṭhiko hoti.
Samannāgato yathābhataṃ nikkhitto evaṃ niraye.
     {201.1}   Cattāḷīsāya   bhikkhave  dhammehi  samannāgato  yathābhataṃ
nikkhitto  evaṃ  sagge  katamehi  cattāḷīsāya  attanā  ca  pāṇātipātā
veramaṇiyā  paṭivirato  hoti  parañca  pāṇātipātā  veramaṇiyā  samādapeti
pāṇātipātā   veramaṇiyā  ca  samanuñño  hoti  pāṇātipātā  veramaṇiyā
ca   vaṇṇaṃ   bhāsati   attanā  ca  adinnādānā  paṭivirato  hoti  parañca
adinnādānā   veramaṇiyā   samādapeti   adinnādānā   veramaṇiyā   ca
samanuñño   hoti   adinnādānā   veramaṇiyā  ca  vaṇṇaṃ  bhāsati  attanā
ca   kāmesu  micchācārā  paṭivirato  hoti  parañca  kāmesu  micchācārā
veramaṇiyā   samādapeti   kāmesu  micchācārā  veramaṇiyā  ca  samanuñño
hoti   kāmesu   micchācārā  veramaṇiyā  ca  vaṇṇaṃ  bhāsati  attanā  ca
musāvādā   paṭivirato   hoti  parañca  musāvādā  veramaṇiyā  samādapeti
musāvādā   veramaṇiyā   ca   samanuñño   hoti   musāvādā  veramaṇiyā
ca   vaṇṇaṃ   bhāsati   attanā   ca   pisuṇāya   vācāya  paṭivirato  hoti
parañca   pisuṇāya   vācāya   veramaṇiyā   samādapeti   pisuṇāya  vācāya
veramaṇiyā   ca  samanuñño  hoti  pisuṇāya  vācāya  veramaṇiyā  ca  vaṇṇaṃ
bhāsati    attanā   ca   pharusāya   vācāya   paṭivirato   hoti   parañca
pharusāya   vācāya   veramaṇiyā  samādapeti  pharusāya  vācāya  veramaṇiyā
ca   samanuñño   hoti   pharusāya   vācāya  veramaṇiyā  ca  vaṇṇaṃ  bhāsati
attanā   ca   samphappalāpā   paṭivirato   hoti   parañca   samphappalāpā
Veramaṇiyā   ca   samādapeti   samphappalāpā   veramaṇiyā   ca  samanuñño
hoti    samphappalāpā   veramaṇiyā   ca   vaṇṇaṃ   bhāsati   attanā   ca
anabhijjhālu    hoti    parañca    anabhijjhāya    samādapeti    anabhijjhāya
ca   samanuñño   hoti   anabhijjhāya   ca   vaṇṇaṃ   bhāsati   attanā   ca
abyāpannacitto   hoti   parañca   abyāpāde   samādapeti  abyāpāde
ca    samanuñño    hoti   abyāpādassa   ca   vaṇṇaṃ   bhāsati   attanā
ca   sammādiṭṭhiko  hoti  parañca  sammādiṭṭhiyā  samādapeti  sammādiṭṭhiyā
ca  samanuñño  hoti  sammādiṭṭhiyā  ca  vaṇṇaṃ  bhāsati  imehi  kho bhikkhave
cattāḷīsāya dhammehi samannāgato yathābhataṃ nikkhitto evaṃ saggeti.
     [202]  Dasahi  bhikkhave  dhammehi  samannāgato  khataṃ  upahataṃ attānaṃ
pariharati  ...  akkhataṃ  anupahataṃ attānaṃ pariharati ... Vīsatiyā bhikkhave ...
Tiṃsāya   bhikkhave  ...  cattāḷīsāya  bhikkhave  dhammehi  samannāgato  khataṃ
upahataṃ  attānaṃ  pariharati  ...  akkhataṃ  anupahataṃ  attānaṃ  pariharati .pe.
Imehi  kho  bhikkhave  cattāḷīsāya  dhammehi  samannāgato  akkhataṃ  anupahataṃ
attānaṃ pariharatīti.
                    Dutiyavaggo dutiyo.
                      ----------
                     Tatiyavaggo tatiyo



             The Pali Tipitaka in Roman Character Volume 24 page 325-333. http://84000.org/tipitaka/read/roman_item_s.php?book=24&item=198&items=5&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=24&item=198&items=5              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=24&item=198&items=5&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=24&item=198&items=5&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=24&i=198              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=8550              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=8550              Contents of The Tipitaka Volume 24 http://84000.org/tipitaka/read/?index_24

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :