ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā
                     Dutiyavaggo dutiyo
     [198]   Dasahi  bhikkhave  dhammehi  samannāgato  yathābhataṃ  nikkhitto
evaṃ   niraye   katamehi   dasahi   pāṇātipātī  hoti  adinnādāyī  hoti
kāmesu  micchācārī  hoti  musāvādī  hoti  pisuṇavāco  hoti  pharusavāco
hoti   samphappalāpī   3-   hoti  abhijjhālu  hoti  byāpannacitto  hoti
micchādiṭṭhiko    hoti    imehi    kho    bhikkhave    dasahi    dhammehi
@Footnote: 1 dhammacariyāsamacariyātipi pāṭho. 2 Po. Ma. Yu. karajakāyavaggo. 3 Po. samphappalāpo.

--------------------------------------------------------------------------------------------- page326.

Samannāgato yathābhataṃ nikkhitto evaṃ niraye . dasahi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge katamehi dasahi pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti kāmesu micchācārā paṭivirato hoti musāvādā paṭivirato hoti pisuṇāya vācāya paṭivirato hoti pharusāya vācāya paṭivirato hoti samphappalāpā paṭivirato hoti anabhijjhālu hoti abyāpannacitto hoti sammādiṭṭhiko hoti imehi kho bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ saggeti. [199] Vīsatiyā bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye katamehi vīsatiyā attanā ca pāṇātipātī hoti parañca pāṇātipāte samādapeti attanā ca adinnādāyī hoti parañca adinnādāne samādapeti attanā ca kāmesu micchācārī hoti parañca kāmesu micchācāre samādapeti attanā ca musāvādī hoti parañca musāvāde samādapeti attanā ca pisuṇavāco hoti parañca pisuṇāya vācāya samādapeti attanā ca pharusavāco hoti parañca pharusāya vācāya samādapeti attanā ca samphappalāpī hoti parañca samphappalāpe samādapeti attanā ca abhijjhālu hoti parañca abhijjhāya samādapeti attanā ca byāpannacitto hoti parañca byāpāde samādapeti attanā ca micchādiṭṭhiko hoti parañca micchādiṭṭhiyā samādapeti imehi kho bhikkhave vīsatiyā

--------------------------------------------------------------------------------------------- page327.

Dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. {199.1} Vīsatiyā bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge katamehi vīsatiyā attanā ca pāṇātipātā paṭivirato hoti parañca pāṇātipātā veramaṇiyā samādapeti attanā ca adinnādānā paṭivirato hoti parañca adinnādānā veramaṇiyā samādapeti attanā ca kāmesu micchācārā paṭivirato hoti parañca kāmesu micchācārā veramaṇiyā samādapeti attanā ca musāvādā paṭivirato hoti parañca musāvādā veramaṇiyā samādapeti attanā ca pisuṇāya vācāya paṭivirato hoti parañca pisuṇāya vācāya veramaṇiyā samādapeti attanā ca pharusāya vācāya paṭivirato hoti parañca pharusāya vācāya veramaṇiyā samādapeti attanā ca samphappalāpā paṭivirato hoti parañca samphappalāpā veramaṇiyā samādapeti attanā ca anabhijjhālu hoti parañca anabhijjhāya samādapeti attanā ca abyāpannacitto hoti parañca abyāpāde samādapeti attanā ca sammādiṭṭhiko hoti parañca sammādiṭṭhiyā samādapeti imehi kho bhikkhave vīsatiyā dhammehi samannāgato yathābhataṃ nikkhitto evaṃ saggeti. [200] Tiṃsāya bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye katamehi tiṃsāya attanā ca pāṇātipātī hoti parañca pāṇātipāte samādapeti pāṇātipāte ca samanuñño hoti

--------------------------------------------------------------------------------------------- page328.

Attanā ca adinnādāyī hoti parañca adinnādāne samādapeti adinnādāne ca samanuñño hoti attanā ca kāmesu micchācārī hoti parañca kāmesu micchācāre samādapeti kāmesu micchācāre ca samanuñño hoti attanā ca musāvādī hoti parañca musāvāde samādapeti musāvāde ca samanuñño hoti attanā ca pisuṇavāco hoti parañca pisuṇāya vācāya samādapeti pisuṇāya ca vācāya samanuñño hoti attanā ca pharusavāco hoti parañca pharusāya vācāya samādapeti pharusāya ca vācāya samanuñño hoti attanā ca samphappalāpī hoti parañca samphappalāpe samādapeti samphappalāpe ca samanuñño hoti attanā ca abhijjhālu hoti parañca abhijjhāya samādapeti abhijjhāya ca samanuñño hoti attanā ca byāpannacitto hoti parañca byāpāde samādapeti byāpāde ca samanuñño hoti attanā ca micchādiṭṭhiko hoti parañca micchādiṭṭhiyā ca samādapeti micchādiṭṭhiyā ca samanuñño hoti imehi kho bhikkhave tiṃsāya dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. {200.1} Tiṃsāya bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge katamehi tiṃsāya attanā ca pāṇātipātā paṭivirato hoti parañca pāṇātipātā veramaṇiyā samādapeti pāṇātipātā veramaṇiyā ca samanuñño hoti attanā ca adinnādānā paṭivirato hoti parañca adinnādānā veramaṇiyā samādapeti adinnādānā

--------------------------------------------------------------------------------------------- page329.

Veramaṇiyā ca samanuñño hoti attanā ca kāmesu micchācārā paṭivirato hoti parañca kāmesu micchācārā veramaṇiyā samādapeti kāmesu micchācārā veramaṇiyā ca samanuñño hoti attanā ca musāvādā paṭivirato hoti parañca musāvādā veramaṇiyā ca samādapeti musāvādā veramaṇiyā ca samanuñño hoti attanā ca pisuṇāya vācāya paṭivirato hoti parañca pisuṇāya vācāya veramaṇiyā samādapeti pisuṇāya vācāya veramaṇiyā ca samanuñño hoti attanā ca pharusāya vācāya paṭivirato hoti parañca pharusāya vācāya veramaṇiyā samādapeti pharusāya ca vācāya veramaṇiyā samanuñño hoti attanā ca samphappalāpā paṭivirato hoti parañca samphappalāpā veramaṇiyā samādapeti samphappalāpā veramaṇiyā ca samanuñño hoti attanā ca anabhijjhālu hoti parañca anabhijjhāya samādapeti anabhijjhāya ca samanuñño hoti attanā ca abyāpannacitto hoti parañca abyāpāde samādapeti abyāpāde ca samanuñño hoti attanā ca sammādiṭṭhiko hoti parañca sammādiṭṭhiyā samādapeti sammādiṭṭhiyā ca samanuñño hoti imehi kho bhikkhave tiṃsāya dhammehi samannāgato yathābhataṃ nikkhitto evaṃ saggeti. [201] Cattāḷīsāya 1- bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye katamehi cattāḷīsāya attanā ca pāṇātipātī hoti parañca pāṇātipāte samādapeti pāṇātipāte ca samanuñño @Footnote: 1 Yu. cattālīsāya.

--------------------------------------------------------------------------------------------- page330.

Hoti pāṇātipātassa ca vaṇṇaṃ bhāsati attanā ca adinnādāyī hoti parañca adinnādāne samādapeti adinnādāne ca samanuñño hoti adinnādānassa ca vaṇṇaṃ bhāsati attanā ca kāmesu micchācārī hoti parañca kāmesu micchācāre samādapeti kāmesu micchācāre ca samanuñño hoti kāmesu micchācārassa ca vaṇṇaṃ bhāsati attanā ca musāvādī hoti parañca musāvāde samādapeti musāvāde ca samanuñño hoti musāvādassa ca vaṇṇaṃ bhāsati attanā ca pisuṇavāco hoti parañca pisuṇāya vācāya samādapeti pisuṇāya ca vācāya samanuñño hoti pisuṇāya ca vācāya vaṇṇaṃ bhāsati attanā ca pharusavāco hoti parañca pharusāya vācāya samādapeti pharusāya ca vācāya samanuñño hoti pharusāya ca vācāya vaṇṇaṃ bhāsati attanā ca samphappalāpī hoti parañca samphappalāpe samādapeti samphappalāpe ca samanuñño hoti samphappalāpassa ca vaṇṇaṃ bhāsati attanā ca abhijjhālu hoti parañca abhijjhāya samādapeti abhijjhāya ca samanuñño hoti abhijjhāya ca vaṇṇaṃ bhāsati attanā ca byāpannacitto hoti parañca byāpāde samādapeti byāpāde ca samanuñño hoti byāpādassa ca vaṇṇaṃ bhāsati attanā ca micchādiṭṭhi 1- hoti parañca micchādiṭṭhiyā samādapeti micchādiṭṭhiyā ca samanuñño hoti micchādiṭṭhiyā ca vaṇṇaṃ bhāsati imehi kho bhikkhave cattāḷīsāya dhammehi @Footnote: 1 Ma. Yu. micchādiṭṭhiko hoti.

--------------------------------------------------------------------------------------------- page331.

Samannāgato yathābhataṃ nikkhitto evaṃ niraye. {201.1} Cattāḷīsāya bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge katamehi cattāḷīsāya attanā ca pāṇātipātā veramaṇiyā paṭivirato hoti parañca pāṇātipātā veramaṇiyā samādapeti pāṇātipātā veramaṇiyā ca samanuñño hoti pāṇātipātā veramaṇiyā ca vaṇṇaṃ bhāsati attanā ca adinnādānā paṭivirato hoti parañca adinnādānā veramaṇiyā samādapeti adinnādānā veramaṇiyā ca samanuñño hoti adinnādānā veramaṇiyā ca vaṇṇaṃ bhāsati attanā ca kāmesu micchācārā paṭivirato hoti parañca kāmesu micchācārā veramaṇiyā samādapeti kāmesu micchācārā veramaṇiyā ca samanuñño hoti kāmesu micchācārā veramaṇiyā ca vaṇṇaṃ bhāsati attanā ca musāvādā paṭivirato hoti parañca musāvādā veramaṇiyā samādapeti musāvādā veramaṇiyā ca samanuñño hoti musāvādā veramaṇiyā ca vaṇṇaṃ bhāsati attanā ca pisuṇāya vācāya paṭivirato hoti parañca pisuṇāya vācāya veramaṇiyā samādapeti pisuṇāya vācāya veramaṇiyā ca samanuñño hoti pisuṇāya vācāya veramaṇiyā ca vaṇṇaṃ bhāsati attanā ca pharusāya vācāya paṭivirato hoti parañca pharusāya vācāya veramaṇiyā samādapeti pharusāya vācāya veramaṇiyā ca samanuñño hoti pharusāya vācāya veramaṇiyā ca vaṇṇaṃ bhāsati attanā ca samphappalāpā paṭivirato hoti parañca samphappalāpā

--------------------------------------------------------------------------------------------- page332.

Veramaṇiyā ca samādapeti samphappalāpā veramaṇiyā ca samanuñño hoti samphappalāpā veramaṇiyā ca vaṇṇaṃ bhāsati attanā ca anabhijjhālu hoti parañca anabhijjhāya samādapeti anabhijjhāya ca samanuñño hoti anabhijjhāya ca vaṇṇaṃ bhāsati attanā ca abyāpannacitto hoti parañca abyāpāde samādapeti abyāpāde ca samanuñño hoti abyāpādassa ca vaṇṇaṃ bhāsati attanā ca sammādiṭṭhiko hoti parañca sammādiṭṭhiyā samādapeti sammādiṭṭhiyā ca samanuñño hoti sammādiṭṭhiyā ca vaṇṇaṃ bhāsati imehi kho bhikkhave cattāḷīsāya dhammehi samannāgato yathābhataṃ nikkhitto evaṃ saggeti. [202] Dasahi bhikkhave dhammehi samannāgato khataṃ upahataṃ attānaṃ pariharati ... akkhataṃ anupahataṃ attānaṃ pariharati ... Vīsatiyā bhikkhave ... Tiṃsāya bhikkhave ... cattāḷīsāya bhikkhave dhammehi samannāgato khataṃ upahataṃ attānaṃ pariharati ... akkhataṃ anupahataṃ attānaṃ pariharati .pe. Imehi kho bhikkhave cattāḷīsāya dhammehi samannāgato akkhataṃ anupahataṃ attānaṃ pariharatīti. Dutiyavaggo dutiyo. ----------


             The Pali Tipitaka in Roman Character Volume 24 page 325-332. http://84000.org/tipitaka/read/roman_item_s.php?book=24&item=198&items=5&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=24&item=198&items=5&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=24&item=198&items=5&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=24&item=198&items=5&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=24&i=198              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=8550              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=8550              Contents of The Tipitaka Volume 24 http://84000.org/tipitaka/read/?index_24

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :