ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā
     [211]   4   Tatra  kho  āyasmā  sārīputto  bhikkhū  āmantesi
āvuso  bhikkhavoti  .  āvusoti  kho  te  bhikkhū  āyasmato sārīputtassa
paccassosuṃ   .   āyasmā   sārīputto   etadavoca  dussīlassa  āvuso
sīlavipannassa    hatūpaniso    hoti   avippaṭisāro   avippaṭisāre   asati
avippaṭisāravipannassa    hatūpanisaṃ    hoti    pāmujjaṃ    pāmujje   asati
pāmujjavipannassa   hatūpanisā   hoti   pīti   pītiyā   asati   pītivipannassa
hatūpanisā    hoti    passaddhi    passaddhiyā    asati    passaddhivipannassa
hatūpanisaṃ    hoti   sukhaṃ   sukhe   asati   sukhavipannassa   hatūpaniso   hoti
sammāsamādhi       sammāsamādhimhi       asati      sammāsamādhivipannassa
hatūpanisaṃ        hoti       yathābhūtañāṇadassanaṃ       yathābhūtañāṇadassane
asati         yathābhūtañāṇadassanavipannassa        hatūpanisā        hoti
Nibbidā   nibbidāya   asati   nibbidāvipannassa   hatūpaniso  hoti  virāgo
virāge    asati    virāgavipannassa    hatūpanisaṃ   hoti   vimuttiñāṇadassanaṃ
seyyathāpi   āvuso   rukkho   sākhāpalāsavipanno  tassa  pappaṭikāpi  na
pāripūriṃ  gacchati  tacopi  pheggupi  sāropi  na  pāripūriṃ  gacchati  evameva
kho   āvuso   dussīlassa   sīlavipannassa   hatūpaniso  hoti  avippaṭisāro
avippaṭisāre    asati    avippaṭisāravipannassa   hatūpanisaṃ   hoti   .pe.
Vimuttiñāṇadassanaṃ   .   sīlavato   āvuso   sīlasampannassa  upanisasampanno
hoti     avippaṭisāro    avippaṭisāre    sati    avippaṭisārasampannassa
upanisasampannaṃ    hoti    pāmujjaṃ    pāmujje    sati   pamujjasampannassa
upanisasampanno   hoti   pīti   pītiyā  sati  pītisampannassa  upanisasampannā
hoti    passaddhi    passaddhiyā   sati   passaddhisampannassa   upanisasampannaṃ
hoti   sukhaṃ  sukhe  sati  sukhasampannassa  upanisasampanno  hoti  sammāsamādhi
sammāsamādhimhi    sati    sammāsamādhisampannassa    upanisasampannaṃ    hoti
yathābhūtañāṇadassanaṃ   yathābhūtañāṇadassane   sati   yathābhūtañāṇadassanasampannassa
upanisasampannā    hoti    nibbidā   nibbidāya   sati   nibbidāsampannassa
upanisasampanno    hoti    virāgo    virāge    sati   virāgasampannassa
upanisasampannaṃ     hoti     vimuttiñāṇadassanaṃ     seyyathāpi     āvuso
rukkho    sākhāpalāsasampanno    tassa    pappaṭikāpi   pāripūriṃ   gacchati
tacopi   pheggupi   sāropi   pāripūriṃ   gacchati   evameva  kho  āvuso
sīlavato     sīlasampannassa     upanisasampanno     hoti    avippaṭisāro
Avippaṭisāre       sati       avippaṭisārasampannassa      upanisasampannaṃ
hoti .pe. Vimuttiñāṇadassananti.



             The Pali Tipitaka in Roman Character Volume 24 page 339-341. http://84000.org/tipitaka/read/roman_item_s.php?book=24&item=211&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=24&item=211&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=24&item=211&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=24&item=211&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=24&i=211              Contents of The Tipitaka Volume 24 http://84000.org/tipitaka/read/?index_24

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :