ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā
     [67]   Ekaṃ   samayaṃ   bhagavā  kosalesu  cārikañcaramāno  mahatā
bhikkhusaṅghena   saddhiṃ   yena   naḷakapānaṃ  nāma  kosalānaṃ  nigamo  tadavasari
tatra  sudaṃ  bhagavā  naḷakapāne  viharati  palāsavane  tena  kho pana samayena
bhagavā   tadahuposathe   bhikkhusaṅghaparivuto   nisinno   hoti  athakho  bhagavā
bahudeva   rattiṃ  bhikkhū  1-  dhammiyā  kathāya  sandassetvā  samādapetvā
samuttejetvā  sampahaṃsetvā  tuṇhībhūtaṃ  tuṇhībhūtaṃ  bhikkhusaṅghaṃ  anuviloketvā
āyasmantaṃ  sārīputtaṃ  āmantesi  vigatathīnamiddho  kho  sārīputta bhikkhusaṅgho
paṭibhātu  taṃ  sārīputta  bhikkhūnaṃ  dhammī  kathā  piṭṭhi  me  āgilāyati  tamahaṃ
āyamissāmīti   .   evaṃ   bhanteti  kho  āyasmā  sārīputto  bhagavato
paccassosi.
     {67.1}  Athakho  bhagavā  catuguṇaṃ  saṅghāṭiṃ  paññāpetvā  dakkhiṇena
passena   sīhaseyyaṃ  kappesi  pāde  pādaṃ  accādhāya  sato  sampajāno
uṭṭhānasaññaṃ   manasikaritvā   .   tatra  kho  āyasmā  sārīputto  bhikkhū
āmantesi  āvuso  bhikkhavoti  .  āvusoti  kho  te  bhikkhū  āyasmato
sārīputtassa  paccassosuṃ  .  āyasmā  sārīputto  etadavoca  yassakassaci
āvuso   saddhā   natthi   kusalesu  dhammesu  hiri  natthi  ...  ottappaṃ
@Footnote: 1 Po. Ma. bhikkhūnaṃ. ito paraṃ īdisameva.
Natthi  ...  viriyaṃ  1-  natthi  ... Paññā natthi kusalesu dhammesu tassa yā
ratti  vā  divaso  vā  āgacchati  pārihāniyeva  2-  pāṭikaṅkhā kusalesu
dhammesu   no   vuḍḍhi   seyyathāpi   āvuso   kāḷapakkhe  candassa  yā
ratti   vā  divaso  vā  āgacchati  hāyateva  vaṇṇena  hāyati  maṇḍalena
hāyati   ābhāya   hāyati   ārohapariṇāhena   evameva   kho  āvuso
yassakassaci   saddhā  natthi  kusalesu  dhammesu  hiri  natthi  ...  ottappaṃ
natthi  ...  viriyaṃ  natthi  ...  paññā  natthi  kusalesu  dhammesu tassa yā
ratti  vā  divaso  vā  āgacchati  pārihāniyeva  2-  pāṭikaṅkhā kusalesu
dhammesu no vuḍḍhi
     {67.2}   assaddho  purisapuggaloti  āvuso  parihānametaṃ  ahiriko
purisapuggaloti     āvuso    parihānametaṃ    anottappī    purisapuggaloti
āvuso    parihānametaṃ   kusīto   purisapuggaloti   āvuso   parihānametaṃ
duppañño   purisapuggaloti   āvuso   parihānametaṃ  kodhano  purisapuggaloti
āvuso   parihānametaṃ   upanāhī   purisapuggaloti   āvuso   parihānametaṃ
pāpiccho   purisapuggaloti  āvuso  parihānametaṃ  pāpamitto  purisapuggaloti
āvuso parihānametaṃ micchādiṭṭhiko purisapuggaloti āvuso parihānametaṃ.
     {67.3}  Yassakassaci  āvuso  saddhā  atthi  kusalesu  dhammesu hiri
atthi  ...  ottappaṃ  atthi  ...  viriyaṃ  atthi ... Paññā atthi kusalesu
dhammesu   tassa   yā   ratti   vā   divaso   vā  āgacchati  vuḍḍhiyeva
pāṭikaṅkhā   kusalesu   dhammesu   no   pārihāni   seyyathāpi   āvuso
juṇhapakkhe   candassa   yā  ratti  vā  divaso  vā  āgacchati  vaḍḍhateva
@Footnote: 1 Ma. vīriyaṃ. 2 Ma. Yu. hāniyeva.
Vaṇṇena   vaḍḍhati   maṇḍalena   vaḍḍhati  ābhāya  vaḍḍhati  ārohapariṇāhena
evameva  kho  āvuso  yassakassaci  saddhā atthi kusalesu dhammesu hiri atthi
... Ottappaṃ atthi ... Viriyaṃ atthi ... Paññā atthi kusalesu dhammesu tassa
yā  ratti  vā  divaso  vā āgacchati vuḍḍhiyeva pāṭikaṅkhā kusalesu dhammesu
no   pārihāni   saddho   purisapuggaloti   āvuso  aparihānametaṃ  hirimā
purisapuggaloti   āvuso   aparihānametaṃ  ottappī  purisapuggaloti  āvuso
aparihānametaṃ    āraddhaviriyo    purisapuggaloti   āvuso   aparihānametaṃ
paññavā   purisapuggaloti  āvuso  aparihānametaṃ  akkodhano  purisapuggaloti
āvuso   aparihānametaṃ   anupanāhī  purisapuggaloti  āvuso  aparihānametaṃ
appiccho     purisapuggaloti    āvuso    aparihānametaṃ    kalyāṇamitto
purisapuggaloti    āvuso    aparihānametaṃ   sammādiṭṭhiko   purisapuggaloti
āvuso aparihānametaṃ.
     {67.4}    Athakho   bhagavā   paccuṭṭhāya   āyasmantaṃ   sārīputtaṃ
āmantesi    sādhu   sādhu   sārīputta   yassakassaci   sārīputta   saddhā
natthi  kusalesu  dhammesu hiri natthi ... Ottappaṃ natthi ... Viriyaṃ natthi ...
Paññā   natthi   kusalesu   dhammesu   tassa  yā  ratti  vā  divaso  vā
āgacchati  hāniyeva  pāṭikaṅkhā  kusalesu  dhammesu  no  vuḍḍhi  seyyathāpi
sārīputta   kāḷapakkhe   candassa  yā  ratti  vā  divaso  vā  āgacchati
hāyateva    vaṇṇena    hāyati    maṇḍalena   hāyati   ābhāya   hāyati
ārohapariṇāhena   evameva   kho   sārīputta  yassakassaci  saddhā  natthi
Kusalesu dhammesu .pe. Paññā natthi kusalesu dhammesu .pe.
     {67.5}  Assaddho purisapuggaloti sārīputta parihānametaṃ ahiriko ...
Anottappī kusīto ... Duppañño ... Kodhano ... Upanāhī ... Pāpiccho ...
Pāpamitto  ...  micchādiṭṭhiko  purisapuggaloti  sārīputta  parihānametaṃ .
Yassakassaci   sārīputta  saddhā  atthi  kusalesu  dhammesu  hiri  atthi  ...
Ottappaṃ  atthi  ...  viriyaṃ  atthi  ...  paññā  atthi  kusalesu dhammesu
tassa   yā   ratti   vā   divaso  vā  āgacchati  vuḍḍhiyeva  pāṭikaṅkhā
kusalesu   dhammesu   no   pārihāni   seyyathāpi   sārīputta  juṇhapakkhe
candassa   yā   ratti   vā   divaso  vā  āgacchati  vaḍḍhateva  vaṇṇena
vaḍḍhati    maṇḍalena    vaḍḍhati    ābhāya    vaḍḍhati    ārohapariṇāhena
evameva   kho   sārīputta   yassakassaci  saddhā  atthi  kusalesu  dhammesu
hiri  atthi  ...  ottappaṃ  atthi  ...  viriyaṃ  atthi  ...  paññā atthi
kusalesu  dhammesu  tassa  yā  ratti  vā  divaso  vā  āgacchati vuḍḍhiyeva
pāṭikaṅkhā   kusalesu   dhammesu   no  pārihāni    saddho  purisapuggaloti
sārīputta  aparihānametaṃ  hirimā  ...  ottappī  ... Āraddhaviriyo ...
Paññavā ... Akkodhano ... Anupanāhī ... Appiccho ... Kalyāṇamitto ...
Sammādiṭṭhiko purisapuggaloti sārīputta aparihānametanti.



             The Pali Tipitaka in Roman Character Volume 24 page 131-134. http://84000.org/tipitaka/read/roman_item_s.php?book=24&item=67&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=24&item=67&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=24&item=67&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=24&item=67&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=24&i=67              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=7947              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=7947              Contents of The Tipitaka Volume 24 http://84000.org/tipitaka/read/?index_24

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :