Suttantapiṭake khuddakanikāyassa
khuddakapāṭho
---------
namo tassa bhagavato arahato sammāsambuddhassa.
Khuddakapāṭhe saraṇagamanaṃ
[1] Buddhaṃ saraṇaṃ gacchāmi dhammaṃ saraṇaṃ gacchāmi saṅghaṃ
saraṇaṃ gacchāmi . dutiyampi buddhaṃ saraṇaṃ gacchāmi dutiyampi dhammaṃ
saraṇaṃ gacchāmi dutiyampi saṅghaṃ saraṇaṃ gacchāmi . tatiyampi buddhaṃ
saraṇaṃ gacchāmi tatiyampi dhammaṃ saraṇaṃ gacchāmi tatiyampi saṅghaṃ
saraṇaṃ gacchāmi.
Saraṇagamanaṃ 1- niṭṭhitaṃ.
--------
Khuddakapāṭhe dasasikkhāpadaṃ
[2] Pāṇātipātā veramaṇī sikkhāpadaṃ samādiyāmi .
Adinnādānā veramaṇī sikkhāpadaṃ samādiyāmi . abrahmacariyā
veramaṇī sikkhāpadaṃ samādiyāmi . musāvādā veramaṇī sikkhāpadaṃ
samādiyāmi . surāmerayamajjapamādaṭṭhānā veramaṇī sikkhāpadaṃ
@Footnote: 1 Sī. Ma. saraṇattayaṃ.
Samādiyāmi . vikālabhojanā veramaṇī sikkhāpadaṃ samādiyāmi .
Naccagītavāditavisūkadassanā veramaṇī sikkhāpadaṃ samādiyāmi .
Mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā veramaṇī sikkhāpadaṃ
samādiyāmi . uccāsayanamahāsayanā veramaṇī sikkhāpadaṃ samādiyāmi .
Jātarūparajaṭapaṭiggahaṇā veramaṇī sikkhāpadaṃ samādiyāmi.
Dasasikkhāpadaṃ niṭṭhitaṃ.
---------
Khuddakapāṭhe dvattiṃsākāro
[3] Atthi imasmiṃ kāye kesā lomā nakhā dantā taco
maṃsaṃ nhārū aṭṭhī aṭṭhimiñjaṃ vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ
papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ [1]- pittaṃ semhaṃ pubbo
lohitaṃ sedo medo assu vasā khelo siṃghānikā lasikā muttaṃ
matthake matthaluṅganti.
Dvattiṃsākāro niṭṭhito.
-----------
Khuddakapāṭhe sāmaṇerapañhā
[4] Ekannāma kiṃ sabbe sattā āhāraṭṭhitikā . dve
nāma kiṃ nāmañca rūpañca . tīṇi nāma kiṃ tisso vedanā .
@Footnote: 1 Ma. matthaluṅgaṃ.
Cattāri nāma kiṃ cattāri ariyasaccāni . pañca nāma kiṃ
pañcupādānakkhandhā . cha nāma kiṃ cha ajjhattikāni āyatanāni .
Satta nāma kiṃ satta bojjhaṅgā . aṭṭha nāma kiṃ ariyo
aṭṭhaṅgiko maggo . nava nāma kiṃ nava sattāvāsā . dasa
nāma kiṃ dasahaṅgehi samannāgato arahāti vuccatīti.
Sāmaṇerapañhā 1- niṭṭhitā.
-----------
Khuddakapāṭhe maṅgalasuttaṃ
[5] Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati
jetavane anāthapiṇḍikassa ārāme . atha kho aññatarā devatā
abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ
obhāsetvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ aṭṭhāsi ekamantaṃ ṭhitā kho sā devatā
bhagavantaṃ gāthāya ajjhabhāsi.
[6] |6.1| Bahū devā manussā ca maṅgalāni acintayuṃ
ākaṅkhamānā sotthānaṃ brūhi maṅgalamuttamaṃ.
|6.2| Asevanā ca bālānaṃ paṇḍitānañca sevanā
pūjā ca pūjanīyānaṃ 2- etammaṅgalamuttamaṃ.
|6.3| Paṭirūpadesavāso ca pubbe ca katapuññatā
@Footnote: 1 Ma. kumārapañhā . 2 Ma. pūjaneyyānaṃ.
Attasammāpaṇidhi ca etammaṅgalamuttamaṃ.
|6.4| Bāhusaccañca sippañca vinayo ca susikkhito
subhāsitā ca yā vācā etammaṅgalamuttamaṃ.
|6.5| Mātāpituupaṭṭhānaṃ puttadārassa saṅgaho
anākulā ca kammantā etammaṅgalamuttamaṃ.
|6.6| Dānañca dhammacariyā ca ñātakānañca saṅgaho
anavajjāni kammāni etammaṅgalamuttamaṃ.
|6.7| Āratī viratī pāpā majjapānā ca saññamo
appamādo ca dhammesu etammaṅgalamuttamaṃ.
|6.8| Gāravo ca nivāto ca santuṭṭhī ca kataññutā
kālena dhammassavanaṃ etammaṅgalamuttamaṃ.
|6.9| Khantī ca sovacassatā samaṇānañca dassanaṃ
kālena dhammasākacchā etammaṅgalamuttamaṃ.
|6.10| Tapo ca brahmacariyañca ariyasaccānadassanaṃ
nibbānasacchikiriyā ca etammaṅgalamuttamaṃ.
|6.11| Phuṭṭhassa lokadhammehi cittaṃ yassa na kampati
asokaṃ virajaṃ khemaṃ etammaṅgalamuttamaṃ.
|6.12| Etādisāni katvāna sabbatthamaparājitā
sabbattha sotthiṃ gacchanti tantesaṃ maṅgalamuttamanti.
Maṅgalasuttaṃ niṭṭhitaṃ.
Khuddakapāṭhe ratanasuttaṃ
[7] |7.1| Yānīdha bhūtāni samāgatāni
bhummāni vā yāni va antalikkhe.
Sabbeva bhūtā sumanā bhavantu
athopi sakkacca suṇantu bhāsitaṃ
|7.2| tasmā hi bhūtā nisāmetha sabbe
mettaṃ karotha mānusiyā pajāya.
Divā ca ratto ca haranti ye baliṃ
tasmā hi ne rakkhatha appamattā.
|7.3| Yaṃ kiñci vittaṃ idha vā huraṃ vā
saggesu vā yaṃ ratanaṃ paṇītaṃ
na no samaṃ atthi tathāgatena
idampi buddhe ratanaṃ paṇītaṃ.
Etena saccena suvatthi hotu.
|7.4| Khayaṃ virāgaṃ amataṃ paṇītaṃ
yadajjhagā sakyamunī samāhito
na tena dhammena samatthi kiñci
idampi dhamme ratanaṃ paṇītaṃ.
Etena saccena suvatthi hotu.
|7.5| Yambuddhaseṭṭho parivaṇṇayī suciṃ
samādhimānantarikaññamāhu
samādhinā tena samo na vijjati
idampi dhamme ratanaṃ paṇītaṃ.
Etena saccena suvatthi hotu.
|7.6| Ye puggalā aṭṭha sataṃ pasaṭṭhā
cattāri etāni yugāni honti
te dakkhiṇeyyā sugatassa sāvakā
etesu dinnāni mahapphalāni
idampi saṅghe ratanaṃ paṇītaṃ.
Etena saccena suvatthi hotu.
|7.7| Ye suppayuttā manasā daḷhena
nikkāmino gotamasāsanamhi
te pattipattā amataṃ vigayha
laddhā mudhā nibbutiṃ bhuñjamānā
idampi saṅghe ratanaṃ paṇītaṃ.
Etena saccena suvatthi hotu.
|7.8| Yathindakhīlo paṭhaviṃ sito siyā
catubbhi vātebhi asampakampiyo
tathūpamaṃ sappurisaṃ vadāmi
Yo ariyasaccāni avecca passati
idampi saṅghe ratanaṃ paṇītaṃ.
Etena saccena suvatthi hotu.
|7.9| Yerīyasaccāni 1- vibhāvayanti
gambhīrapaññena sudesitāni
kiñcāpi te honti bhusappamattā
na te bhavaṃ aṭṭhamamādiyanti
idampi saṅghe ratanaṃ paṇītaṃ.
Etena saccena suvatthi hotu.
|7.10| Sahāvassa dassanasampadāya
tayassu dhammā jahitā bhavanti
sakkāyadiṭṭhi vicikicchitañca
sīlabbataṃ vāpi yadatthi kiñci
|7.11| catūhapāyehi ca vippamutto
cha cābhiṭhānāni abhabbo kātuṃ
idampi saṅghe ratanaṃ paṇītaṃ.
Etena saccena suvatthi hotu.
|7.12| Kiñcāpi so kammaṃ karoti pāpakaṃ
kāyena vācāyuda cetasā vā
abhabbo so tassa paṭicchadāya
@Footnote: 1 idāni pāyato paṭhanti "ye ariyasaccāni vibhāvayantīti ."
Abhabbatā diṭṭhapadassa vuttā
idampi saṅghe ratanaṃ paṇītaṃ.
Etena saccena suvatthi hotu.
|7.13| Vanappagumbe yathā phussitagge
gimhānamāse paṭhamasmiṃ gimhe
tathūpamaṃ dhammavaraṃ adesayi
nibbānagāmiṃ paramaṃ hitāya
idampi buddhe ratanaṃ paṇītaṃ.
Etena saccena suvatthi hotu.
|7.14| Varo varaññū varado varāharo
anuttaro dhammavaraṃ adesayi
idampi buddhe ratanaṃ paṇītaṃ.
Etena saccena suvatthi hotu.
|7.15| Khīṇaṃ purāṇaṃ navaṃ natthi sambhavaṃ
virattacittāyatike bhavasmiṃ
te khīṇabījā aviruḷhichandā
nibbanti dhīrā yathāyampadīpo
idampi saṅghe ratanaṃ paṇītaṃ.
Etena saccena suvatthi hotu.
|7.16| Yānīdha bhūtāni samāgatāni
Bhummāni vā yāniva antalikkhe
tathāgataṃ devamanussapūjitaṃ
buddhaṃ namassāma suvatthi hotu.
|7.17| Yānīdha bhūtāni samāgatāni
bhummāni vā yāniva antalikkhe
tathāgataṃ devamanussapūjitaṃ
dhammaṃ namassāma suvatthi hotu.
|7.18| Yānīdha bhūtāni samāgatāni
bhummāni vā yāniva antalikkhe
tathāgataṃ devamanussapūjitaṃ
saṅghaṃ namassāma suvatthi hotu.
Ratanasuttaṃ niṭṭhitaṃ.
-------
Khuddakapāṭhe tirokuḍḍakaṇḍaṃ
[8] |8.1| (mattāsukhapariccāgā passe ce vipulaṃ sukhaṃ
caje mattāsukhaṃ dhīro sampassaṃ vipulaṃ sukhaṃ .)
|8.2| tirokuḍḍesu tiṭṭhanti sandhisiṅghāṭakesu ca
dvārabāhāsu tiṭṭhanti āgantvāna sakaṃ gharaṃ.
|8.3| Pahute 1- annapānamhi khajjabhojje upaṭṭhite
@Footnote: 1 Ma. pahūte.
Na tesaṃ koci sarati sattānaṃ kammapaccayā.
|8.4| Evaṃ dadanti ñātīnaṃ ye honti anukampakā
suciṃ paṇītaṃ kālena kappiyaṃ pānabhojanaṃ
idaṃ vo ñātīnaṃ hotu sukhitā hontu ñātayo.
|8.5| Te ca tattha samāgantvā ñātipetā samāgatā
pahute 1- annapānamhi sakkaccaṃ anumodare
|8.6| ciraṃ jīvantu no ñātī yesaṃ hetu labhāmhase.
Amhākañca katā pūjā dāyakā ca anipphalā.
|8.7| Na hi tattha kasi atthi gorakkhettha na vijjati
vaṇijjā tādisī natthi hiraññena kayākayaṃ.
Ito dinnena yāpenti petā kālakatā tahiṃ
|8.8| unnate 2- udakaṃ vuṭṭhaṃ yathā ninnaṃ pavattati
evameva ito dinnaṃ petānaṃ upakappati.
|8.9| Yathā vārivahā pūrā paripūrenti sāgaraṃ
evameva ito dinnaṃ petānaṃ upakappati.
|8.10| Adāsi me akāsi me ñātimittā sakhā ca me
petānaṃ dakkhiṇaṃ dajjā pubbe katamanussaraṃ.
|8.11| Na hi ruṇṇaṃ vā soko vā yāvaññā paridevanā
na taṃ petānamatthāya evaṃ tiṭṭhanti ñātayo.
|8.12| Ayañca kho dakkhiṇā dinnā saṅghamhi supatiṭṭhitā
@Footnote: 1 Ma. pahūte . 2 Ma. unname.
Dīgharattaṃ hitāyassa ṭhānaso upakappati.
|8.13| So ñātidhammo ca ayaṃ nidassito
petānapūjā ca katā uḷārā
balañca bhikkhūnamanuppadinnaṃ
tumhehi puññaṃ pasutaṃ anappakanti.
Tirokuḍḍakaṇḍaṃ niṭṭhitaṃ.
----------
Khuddakapāṭhe nidhikaṇḍaṃ
[9] |9.1| Nidhiṃ nidheti puriso gambhīre udakantike
atthe kicce samuppanne atthāya me bhavissati
|9.2| rājato vā duruttassa corato pīḷitassa vā
iṇassa vā pamokkhāya dubbhikkhe āpadāsu vā
etadatthāya lokasmiṃ nidhi nāma nidhiyyati.
|9.3| Tāvassunihito santo gambhīre udakantike
na sabbo sabbadā yeva tassa taṃ upakappati
|9.4| nidhi vā ṭhānā cavati saññā vāssa vimuyhati
nāgā vā apanāmenti yakkhā vāpi haranti naṃ
|9.5| appiyā vāpi dāyādā uddharanti apassato
yadā puññakkhayo hoti sabbametaṃ vinassati.
|9.6| Yassa dānena sīlena saññamena damena ca
nidhi sunihito hoti itthiyā purisassa vā
|9.7| cetiyamhi ca saṅghe vā puggale atithīsu vā
mātari pitari vāpi atho jeṭṭhamhi bhātari
|9.8| eso nidhi sunihito ajeyyo anugāmiko
pahāya gamanīyesu etaṃ ādāya gacchati.
|9.9| Asādhāraṇamaññesaṃ acoraharaṇo nidhi.
Kayirātha dhīro puññāni yo nidhi anugāmiko
|9.10| esa devamanussānaṃ sabbakāmadado nidhi
yaṃ yaṃ devābhipatthenti sabbametena labbhati
|9.11| suvaṇṇatā susaratā susaṇṭhānaṃ 1- surūpatā
ādhipaccaṃ parivāro sabbametena labbhati.
|9.12| Padesarajjaṃ issariyaṃ cakkavattisukhaṃ piyaṃ
devarajjampi dibbesu sabbametena labbhati.
|9.13| Mānussikā ca sampatti devaloke ca yā rati
yā ca nibbānasampatti sabbametena labbhati.
|9.14| Mittasampadamāgamma yoniso ce payuñjato
vijjāvimuttivasībhāvo sabbametena labbhati.
|9.15| Paṭisambhidā vimokkhā ca yā ca sāvakapāramī
paccekabodhi buddhabhūmi sabbametena labbhati.
@Footnote: 1 Ma. susaṇṭhānā.
|9.16| Evaṃ mahatthikā esā yadidaṃ puññasampadā
tasmā dhīrā pasaṃsanti paṇḍitā katapuññatanti.
Nidhikaṇḍaṃ niṭṭhitaṃ.
-------
Khuddakapāṭhe karaṇīyamettasuttaṃ
[10] |10.1| Karaṇīyamatthakusalena yantaṃ santaṃ padaṃ abhisamecca
sakko ujū ca suhujū ca suvaco cassa mudu anatimānī
|10.2| santussako ca subharo ca appakicco ca sallahukavutti
santindriyo ca nipako ca appagabbho kulesu ananugiddho.
|10.3| Na ca khuddaṃ samācare kiñci yena viññū pare upavadeyyuṃ.
Sukhino vā khemino hontu sabbe sattā bhavantu sukhitattā
|10.4| yekeci pāṇabhūtatthi tasā vā thāvarā vā anavasesā
dīghā vā ye mahantā vā majjhimā rassakā aṇukathūlā
|10.5| diṭṭhā vā ye 1- ca adiṭṭhā ye 1- ca dūre vasanti avidūre
bhūtā vā sambhavesī vā sabbe sattā bhavantu sukhitattā
|10.6| na paro paraṃ nikubbetha nātimaññetha katthaci naṃ 2- kiñci
byārosanā paṭīghasaññā nāññamaññassa dukkhamiccheyya.
|10.7| Mātā yathā niyaṃ puttaṃ āyusā ekaputtamanurakkhe
evampi sabbabhūtesu mānasambhāvaye aparimāṇaṃ
@Footnote: 1 Ma. ye va. 2 Ma. na kiñci.
|10.8| Mettañca sabbalokasmiṃ mānasambhāvaye aparimāṇaṃ
uddhaṃ adho ca tiriyañca asambādhaṃ averaṃ asapattaṃ
|10.9| tiṭṭhañcaraṃ nisinno vā sayāno vā yāva tassa vigatamiddho
etaṃ satiṃ adhiṭṭheyya brahmametaṃ vihāraṃ idhamāhu 1-.
|10.10| Diṭṭhiñca anupagamma sīlavā dassanena sampanno
kāmesu vineyya 2- gedhaṃ na hi jātu gabbhaseyyaṃ punaretīti.
Mettasuttaṃ niṭṭhitaṃ.
Khuddakapāṭho samatto.
-------
@Footnote: 1 Ma. vihāramidhamāhu . 2 Ma. vinaya.
Suttantapiṭake khuddakanikāyassa
dhammapadagāthā
---------
namo tassa bhagavato arahato sammāsambuddhassa.
Dhammapadagāthāya paṭhamo yamakavaggo
[11] /khu.dha./ |11.1| 1 Manopubbaṅgamā dhammā manoseṭṭhā manomayā
manasā ce paduṭṭhena bhāsati vā karoti vā
tato naṃ dukkhamanveti cakkaṃva vahato padaṃ.
|11.2| Manopubbaṅgamā dhammā manoseṭṭhā manomayā
manasā ce pasannena bhāsati vā karoti vā
tato naṃ sukhamanveti chāyāva anupāyinī.
|11.3| Akkocchi maṃ avadhi maṃ ajini maṃ ahāsi me
ye ca taṃ upanayhanti veraṃ tesaṃ na sammati.
|11.4| Akkocchi maṃ avadhi maṃ ajini maṃ ahāsi me
ye ca taṃ nūpanayhanti veraṃ tesūpasammati.
|11.5| Na hi verena verāni sammantīdha kudācanaṃ
averena ca sammanti esa dhammo sanantano.
|11.6| Pare ca na vijānanti mayamettha yamāmhase
ye ca tattha vijānanti tato sammanti medhagā.
|11.7| Subhānupassiṃ viharantaṃ indriyesu asaṃvutaṃ
bhojanamhi amattaññuṃ 1- kusītaṃ hīnavīriyaṃ
taṃ ve pasahati māro vāto rukkhaṃva dubbalaṃ.
|11.8| Asubhānupassiṃ viharantaṃ indriyesu susaṃvutaṃ
bhojanamhi ca mattaññuṃ saddhaṃ āraddhavīriyaṃ
taṃ ve nappasahati māro vāto selaṃva pabbataṃ.
|11.9| Anikkasāvo kāsāvaṃ yo vatthaṃ paridahessati
apeto damasaccena na so kāsāvamarahati.
|11.10| Yo ca vantakasāvassa sīlesu susamāhito
upeto damasaccena sa ve kāsāvamarahati.
|11.11| Asāre sāramatino sāre cāsāradassino
te sāraṃ nādhigacchanti micchāsaṅkappagocarā.
|11.12| Sārañca sārato ñatvā asārañca asārato
te sāraṃ adhigacchanti sammāsaṅkappagocarā.
|11.13| Yathā agāraṃ ducchannaṃ vuṭṭhī samativijjhati
evaṃ abhāvitaṃ cittaṃ rāgo samativijjhati.
|11.14| Yathā agāraṃ succhannaṃ vuṭṭhī na samativijjhati
evaṃ subhāvitaṃ cittaṃ rāgo na samativijjhati.
@Footnote: 1 Ma. cāmattaññuṃ.
|11.15| Idha socati pecca socati pāpakārī ubhayattha socati
so socati so vihaññati disvā kammakiliṭṭhamattano.
|11.16| Idha modati pecca modati katapuñño ubhayattha modati
so modati so pamodati disvā kammavisuddhimattano.
|11.17| Idha tappati pecca tappati pāpakārī ubhayattha tappati
pāpaṃ me katanti tappati bhiyyo tappati duggatiṃ gato.
|11.18| Idha nandati pecca nandati katapuñño ubhayattha nandati
puññaṃ me katanti nandati bhiyyo nandati sugatiṃ gato.
|11.19| Bahumpi ce sahitaṃ 1- bhāsamāno
na takkaro hoti naro pamatto
gopova gāvo gaṇayaṃ paresaṃ
na bhāgavā sāmaññassa hoti.
|11.20| Appampi ce sahitaṃ bhāsamāno
dhammassa hoti anudhammacārī
rāgañca dosañca pahāya mohaṃ
sammappajāno suvimuttacitto
anupādiyāno idha vā huraṃ vā
sa bhāgavā sāmaññassa hoti.
Yamakavaggo paṭhamo.
--------------
@Footnote: 1 Ma. saṃhita..
Dhammapadagāthāya dutiyo appamādavaggo
[12] |12.21| 2 Appamādo amataṃ padaṃ pamādo maccuno padaṃ
appamattā na mīyanti ye pamattā yathā matā
|12.22| etaṃ 1- visesato ñatvā appamādamhi paṇḍitā
appamāde pamodanti ariyānaṃ gocare ratā
|12.23| te jhāyino sātatikā niccaṃ daḷhaparakkamā
phusanti dhīrā nibbānaṃ yogakkhemaṃ anuttaraṃ.
|12.24| Uṭṭhānavato satimato sucikammassa nisammakārino
saññatassa ca dhammajīvino appamattassa yasobhivaḍḍhati.
|12.25| Uṭṭhānenappamādena saññamena damena ca
dīpaṃ kayirātha medhāvī yaṃ ogho nābhikīrati.
|12.26| Pamādamanuyuñjanti bālā dummedhino janā
appamādañca medhāvī dhanaṃ seṭṭhaṃva rakkhati.
|12.27| Mā pamādamanuyuñjetha mā kāmaratisanthavaṃ
appamatto hi jhāyanto pappoti vipulaṃ sukhaṃ.
|12.28| Pamādaṃ appamādena yadā nudati paṇḍito
paññāpāsādamāruyha asoko sokiniṃ pajaṃ
pabbataṭṭhova bhummaṭṭhe dhīro bāle avekkhati.
|12.29| Appamatto pamattesu suttesu bahujāgaro
@Footnote: 1 Ma. evaṃ.
Abalassaṃva sīghasso hitvā yāti sumedhaso.
|12.30| Appādena maghavā devānaṃ seṭṭhataṃ gato
appamādaṃ pasaṃsanti pamādo garahito sadā.
|12.31| Appamādarato bhikkhu pamāde bhayadassi vā
saññojanaṃ aṇuṃ thūlaṃ ḍahaṃ aggīva gacchati.
|12.32| Appamādarato bhikkhu pamāde bhayadassi vā
abhabbo parihānāya nibbānasseva santike.
Appamādavaggo dutiyo.
--------
Dhammapadagāthāya tatiyo cittavaggo
[13] |13.33| 3 Phandanaṃ capalaṃ cittaṃ durakkhaṃ dunnivārayaṃ
ujuṃ karoti medhāvī usukārova tejanaṃ
|13.34| vārijova thale khitto okamokataubbhato
pariphandatidaṃ cittaṃ māradheyyaṃ pahātave.
|13.35| Dunniggahassa lahuno yattha kāmanipātino
cittassa damatho sādhu cittaṃ dantaṃ sukhāvahaṃ.
|13.36| Sududdasaṃ sunipuṇaṃ yattha kāmanipātinaṃ
cittaṃ rakkhetha medhāvī cittaṃ guttaṃ sukhāvahaṃ.
|13.37| Dūraṅgamaṃ ekacaraṃ asarīraṃ guhāsayaṃ
Ye cittaṃ saññamessanti mokkhanti mārabandhanā.
|13.38| Anavaṭṭhitacittassa saddhammaṃ avijānato
pariplavapasādassa paññā na paripūrati
|13.39| anavassutacittassa ananvāhatacetaso
puññapāpapahīnassa natthi jāgarato bhayaṃ.
|13.40| Kumbhūpamaṃ kāyamidaṃ viditvā
nagarūpamaṃ cittamidaṃ thaketvā
yodhetha 1- māraṃ paññāvudhena
jitañca rakkhe anivesino 2- siyā.
|13.41| Aciraṃ vatayaṃ kāyo paṭhaviṃ adhisessati
chuḍḍo 3- apetaviññāṇo niratthaṃva kaliṅgaraṃ.
|13.42| Diso disaṃ yantaṃ kayirā verī vā pana verinaṃ
micchāpaṇihitaṃ cittaṃ pāpiyo naṃ tato kare.
|13.43| Na taṃ mātā pitā kayirā aññe vāpi ca ñātakā
sammāpaṇihitaṃ cittaṃ seyyaso naṃ tato kare.
Cittavaggo tatiyo.
---------
@Footnote: 1 Sī. yojetha . 2 sabbapotthakesu anivesanoti dissati . 3 Ma. Yu. chuddho.
Dhammapadagāthāya catuttho pupphavaggo
[14] |14.44| 4 Ko imaṃ paṭhaviṃ vijessati yamalokañca imaṃ sadevakaṃ
ko dhammapadaṃ sudesitaṃ kusalo pupphamiva pacessati.
|14.45| Sekho paṭhaviṃ vijessati yamalokañca imaṃ sadevakaṃ
sekho dhammapadaṃ sudesitaṃ kusalo pupphamiva pacessati.
|14.46| Pheṇūpamaṃ kāyamimaṃ viditvā
marīcidhammaṃ abhisambudhāno
chetvāna mārassa papupphakāni
adassanaṃ maccurājassa gacche.
|14.47| Pupphāni heva pacinantaṃ byāsattamanasaṃ naraṃ
suttaṃ gāmaṃ mahoghova maccu ādāya gacchati.
|14.48| Pupphāni heva pacinantaṃ byāsattamanasaṃ naraṃ
atittaṃ yeva kāmesu antako kurute vasaṃ.
|14.49| Yathāpi bhamaro pupphaṃ vaṇṇavantaṃ 1- aheṭhayaṃ
paleti rasamādāya evaṃ gāme munī care.
|14.50| Na paresaṃ vilomāni na paresaṃ katākataṃ
attano va avekkheyya katāni akatāni ca.
|14.51| Yathāpi ruciraṃ pupphaṃ vaṇṇavantaṃ agandhakaṃ
evaṃ subhāsitā vācā aphalā hoti akubbato.
@Footnote: 1 Po. Ma. Yu. vaṇṇagandhaṃ.
|14.52| Yathāpi ruciraṃ pupphaṃ vaṇṇavantaṃ sagandhakaṃ 1-
evaṃ subhāsitā vācā saphalā hoti sukubbato.
|14.53| Yathāpi puppharāsimhā kayirā mālāguḷe 2- bahū
evaṃ jātena maccena kattabbaṃ kusalaṃ bahuṃ.
|14.54| Na pupphagandho paṭivātameti
na candanaṃ tagaramallikā vā
satañca gandho paṭivātameti
sabbā disā sappuriso pavāyati.
|14.55| Candanaṃ tagaraṃ vāpi uppalaṃ atha vassikī
etesaṃ gandhajātānaṃ sīlagandho anuttaro.
|14.56| Appamatto ayaṃ gandho yvāyaṃ tagaracandanī
yo ca sīlavataṃ gandho vāti devesu uttamo.
|14.57| Tesaṃ sampannasīlānaṃ appamādavihārinaṃ
sammadaññā vimuttānaṃ māro maggaṃ na vindati.
|14.58| Yathā saṅkāradhānasmiṃ ujjhitasmiṃ mahāpathe
padumaṃ tattha jāyetha sucigandhaṃ manoramaṃ
|14.59| evaṃ saṅkārabhūtesu andhabhūte puthujjane
atirocati paññāya sammāsambuddhasāvako.
Pupphavaggo catuttho.
@Footnote: 1 Po. Ma. sugandhakaṃ . 2 Po. Ma. Yu. mālāguṇe.
Dhammapadagāthāya pañcamo bālavaggo
[15] |15.60| 5 Dīghā jāgarato ratti dīghaṃ santassa yojanaṃ
dīgho bālāna saṃsāro saddhammaṃ avijānataṃ.
|15.61| Carañce nādhigaccheyya seyyaṃ sadisamattano
ekacariyaṃ daḷhaṃ kayirā natthi bāle sahāyatā.
|15.62| Puttā matthi dhanamatthi iti bālo vihaññati
attā hi attano natthi kuto puttā kuto dhanaṃ.
|15.63| Yo bālo maññatī bālyaṃ paṇḍito vāpi tena so
bālo ca paṇḍitamānī sa ve bāloti vuccati.
|15.64| Yāvajīvampi ce bālo paṇḍitaṃ payirupāsati
na so dhammaṃ vijānāti dabbī sūparasaṃ yathā.
|15.65| Muhuttamapi ce viññū paṇḍitaṃ payirupāsati
khippaṃ dhammaṃ vijānāti jivhā sūparasaṃ yathā.
|15.66| Caranti bālā dummedhā amitteneva attanā
karontā pāpakaṃ kammaṃ yaṃ hoti kaṭukapphalaṃ.
|15.67| Na taṃ kammaṃ kataṃ sādhu yaṃ katvā anutappati
yassa assumukho rodaṃ vipākaṃ paṭisevati.
|15.68| Tañca kammaṃ kataṃ sādhu yaṃ katvā nānutappati
yassa patīto sumano vipākaṃ paṭisevati.
|15.69| Madhuvā maññatī bālo yāva pāpaṃ na paccati
yadā ca paccati pāpaṃ atha (bālo) dukkhaṃ nigacchati.
|15.70| Māse māse kusaggena bālo bhuñjetha bhojanaṃ
na so saṅkhātadhammānaṃ kalaṃ agghati soḷasiṃ.
|15.71| Na hi pāpaṃ kataṃ kammaṃ sajjukhīraṃva muccati
ḍahantaṃ bālamanveti bhasmācchannova pāvako.
|15.72| Yāvadeva anatthāya ñattaṃ bālassa jāyati
hanti bālassa sukkaṃsaṃ muddhaṃ assa vipātayaṃ.
|15.73| Asantaṃ bhāvamiccheyya 1- purekkhārañca bhikkhusu
āvāsesu ca issariyaṃ pūjā parakulesu ca
|15.74| mameva katamaññantu gihī pabbajitā ubho
mameva ativasā assu kiccākiccesu kismici
iti bālassa saṅkappo issā māno ca vaḍḍhati.
|15.75| Aññā hi lābhūpanisā aññā nibbānagāminī
evametaṃ abhiññāya bhikkhu buddhassa sāvako
sakkāraṃ nābhinandeyya vivekamanubrūhaye.
Bālavaggo pañcamo.
---------
@Footnote: 1 Po. Ma. Yu. bhāvanamiccheyya.
Dhammapadagāthāya chaṭṭho paṇḍitavaggo
[16] |16.76| 6 Nidhīnaṃva pavattāraṃ yaṃ passe vajjadassinaṃ
niggayhavādiṃ medhāviṃ tādisaṃ paṇḍitaṃ bhaje
tādisaṃ bhajamānassa seyyo hoti na pāpiyo.
|16.77| Ovadeyyānusāseyya asabbhā ca nivāraye
sataṃ hi so piyo hoti asataṃ hoti appiyo.
|16.78| Na bhaje pāpake mitte na bhaje purisādhame
bhajetha mitte kalyāṇe bhajetha purisuttame.
|16.79| Dhammapīti sukhaṃ seti vippasannena cetasā
ariyappavedite dhamme sadā ramati paṇḍito.
|16.80| Udakañhi nayanti nettikā
usukārā namayanti tejanaṃ
dāruṃ namayanti tacchakā
attānaṃ damayanti paṇḍitā.
|16.81| Selo yathā ekaghano vātena na samīrati
evaṃ nindāpasaṃsāsu na sammiñjanti 1- paṇḍitā.
|16.82| Yathāpi rahado gambhīro vippasanno anāvilo
evaṃ dhammāni sutvāna vippasīdanti paṇḍitā.
|16.83| Sabbattha ve sappurisā vajanti 2-
@Footnote: 1 Ma. Yu. samiñjanti . 2 Ma. Yu. cajanti.
Na kāmakāmā lapayanti santo
sukhena phuṭṭhā athavā dukkhena
na uccāvacaṃ paṇḍitā dassayanti.
|16.84| Na attahetu na parassa hetu
na puttamicche na dhanaṃ na raṭṭhaṃ
na iccheyya adhammena samiddhimattano
sa sīlavā paññavā dhammiko siyā.
|16.85| Appakā te manussesu ye janā pāragāmino
athāyaṃ itarā pajā tīramevānudhāvati.
|16.86| Ye ca kho sammadakkhāte dhamme dhammānuvattino
te janā pāramessanti maccudheyyaṃ suduttaraṃ.
|16.87| Kaṇhaṃ dhammaṃ vippahāya sukkaṃ bhāvetha paṇḍito
okā anokamāgamma viveke yattha dūramaṃ
|16.88| tatrābhiratimiccheyya hitvā kāme akiñcano
pariyodapeyya attānaṃ cittaklesehi paṇḍito.
|16.89| Yesaṃ sambodhiyaṅgesu sammā cittaṃ subhāvitaṃ
ādānapaṭinissagge anupādāya ye ratā
khīṇāsavā jutimanto te loke parinibbutā.
Paṇḍitavaggo chaṭṭho.
-----------
Dhammapadagāthāya sattamo arahantavaggo
[17] |17.90| 7 Gataddhino visokassa vippamuttassa sabbadhi
sabbaganthappahīnassa pariḷāho na vijjati.
|17.91| Uyyuñjanti satīmanto na nikete ramanti te
haṃsāva pallalaṃ hitvā okamokaṃ jahanti te.
|17.92| Yesaṃ sanniccayo 1- natthi ye pariññātabhojanā
suññato animitto ca vimokkho yesa gocaro
ākāseva sakuntānaṃ gati tesaṃ durannayā.
|17.93| Yassāsavā parikkhīṇā āhāre ca anissito
suññato animitto ca vimokkho yassa gocaro
ākāseva sakuntānaṃ padantassa durannayaṃ.
|17.94| Yassindriyāni samathaṅgatāni
assā yathā sārathinā sudantā
pahīnamānassa anāsavassa
devāpi tassa pihayanti tādino.
|17.95| Paṭhavīsamo no virujjhati
indakhīlūpamo tādi subbato
rahadova apetakaddamo
saṃsārā na bhavanti tādino.
@Footnote: 1 Ma. Yu. sannicayo.
|17.96| Santaṃ tassa manaṃ hoti santā vācā ca kamma ca
sammadaññā vimuttassa upasantassa tādino.
|17.97| Assaddho akataññū ca sandhicchedo ca yo naro
hatāvakāso vantāso sa ve uttamaporiso.
|17.98| Gāme vā yadi vā raññe ninne vā yadi vā thale
yattha arahanto viharanti taṃ bhūmirāmaṇeyyakaṃ.
|17.99| Ramaṇīyāni araññāni yattha na ramatī jano
vītarāgā ramessanti na te kāmagavesino.
Arahantavaggo sattamo.
----------
Dhammapadagāthāya aṭṭhamo sahassavaggo
[18] |18.100| 8 Sahassamapi ce vācā anatthapadasañhitā
ekaṃ atthapadaṃ seyyo yaṃ sutvā upasammati.
|18.101| Sahassamapi ce gāthā anatthapadasañhitā
ekaṃ gāthāpadaṃ seyyo yaṃ sutvā upasammati.
|18.102| Yo ca gāthāsataṃ bhāse anatthapadasañhitā
ekaṃ dhammapadaṃ seyyo yaṃ sutvā upasammati.
|18.103| Yo sahassaṃ sahassena saṅgāme mānuse jine
ekañca jeyyamattānaṃ sa ve saṅgāmajuttamo.
|18.104| Attā have jitaṃ seyyo yā cāyaṃ itarā pajā
attadantassa posassa niccaṃ saññatacārino
|18.105| neva devo na gandhabbo na māro saha brahmunā
jitaṃ apajitaṃ kayirā tathārūpassa jantuno.
|18.106| Māse māse sahassena yo yajetha sataṃ samaṃ
ekañca bhāvitattānaṃ muhuttamapi pūjaye
sā yeva pūjanā seyyo yañce vassasataṃ hutaṃ.
|18.107| Yo ca vassasataṃ jantu aggiṃ paricare vane
ekañca bhāvitattānaṃ muhuttamapi pūjaye
sā yeva pūjanā seyyo yañce vassasataṃ hutaṃ.
|18.108| Yaṅkiñci yiṭṭhaṃ va hutaṃ va loke
saṃvaccharaṃ yajetha puññapekkho
sabbaṃpi taṃ na catubhāgameti
abhivādanā ujugatesu seyyo.
|18.109| Abhivādanasīlissa niccaṃ vuḍḍhāpacāyino
cattāro dhammā vaḍḍhanti āyu vaṇṇo sukhaṃ balaṃ.
|18.110| Yo ca vassasataṃ jīve dussīlo asamāhito
ekāhaṃ jīvitaṃ seyyo sīlavantassa jhāyino.
|18.111| Yo ca vassasataṃ jīve duppañño asamāhito
ekāhaṃ jīvitaṃ seyyo paññavantassa jhāyino.
|18.112| Yo ca vassasataṃ jīve kusīto hīnavīriyo
ekāhaṃ jīvitaṃ seyyo viriyaṃ ārabhato daḷhaṃ.
|18.113| Yo ca vassasataṃ jīve apassaṃ udayabbayaṃ
ekāhaṃ jīvitaṃ seyyo passato udayabbayaṃ.
|18.114| Yo ca vassasataṃ jīve apassaṃ amataṃ padaṃ
ekāhaṃ jīvitaṃ seyyo passato amataṃ padaṃ.
|18.115| Yo ca vassasataṃ jīve apassaṃ dhammamuttamaṃ
ekāhaṃ jīvitaṃ seyyo passato dhammamuttamaṃ.
Sahassavaggo aṭṭhamo.
----------
Dhammapadagāthāya navamo pāpavaggo
[19] |19.116| 9 Abhittharetha kalyāṇe pāpā cittaṃ nivāraye
dandhaṃ hi karato puññaṃ pāpasmiṃ ramatī mano.
|19.117| Pāpañce puriso kayirā na naṃ kayirā punappunaṃ
na tamhi chandaṃ kayirātha dukkho pāpassa uccayo.
|19.118| Puññañce puriso kayirā kayirāthenaṃ punappunaṃ
tamhi chandaṃ kayirātha sukho puññassa uccayo.
|19.119| Pāpopi passati bhadraṃ yāva pāpaṃ na paccati
yadā ca paccati pāpaṃ atha (pāpo) pāpāni passati.
|19.120| Bhadropi passati pāpaṃ yāva bhadraṃ na paccati
yadā ca paccati bhadraṃ atha (bhadro) bhadrāni passati.
|19.121| Māvamaññetha pāpassa na mattaṃ 1- āgamissati
udabindunipātena udakumbhopi pūrati
āpūrati bālo pāpassa thokaṃ thokaṃpi ācinaṃ.
|19.122| Māvamaññetha puññassa na mattaṃ āgamissati
udabindunipātena udakumbhopi pūrati
āpūrati dhīro puññassa thokaṃ thokaṃpi ācinaṃ.
|19.123| Vāṇijova bhayaṃ maggaṃ appasattho mahaddhano
visaṃ jīvitukāmova pāpāni parivajjaye.
|19.124| Pāṇimhi ce vaṇo nāssa hareyya pāṇinā visaṃ
nābbaṇaṃ visamanveti natthi pāpaṃ akubbato.
|19.125| Yo appaduṭṭhassa narassa dussati
suddhassa posassa anaṅgaṇassa
tameva bālaṃ pacceti pāpaṃ
sukhumo rajo paṭivātaṃva khitto.
|19.126| Gabbhameke upapajjanti nirayaṃ pāpakammino
saggaṃ sugatino yanti parinibbanti anāsavā.
|19.127| Na antalikkhe na samuddamajjhe
na pabbatānaṃ vivaraṃ pavīsaṃ 2-
@Footnote: 1 Yu. na mantaṃ. Ma. na mandaṃ . 2 Ma. Yu. pavissa.
Na vijjatī so jagatippadeso
yatraṭṭhito muñceyya pāpakammā.
|19.128| Na antalikkhe na samuddamajjhe
na pabbatānaṃ vivaraṃ pavīsaṃ
na vijjatī so jagatippadeso
yatraṭṭhitaṃ nappasaheyya maccu.
Pāpavaggo navamo.
--------
Dhammapadagāthāya dasamo daṇḍavaggo
[20] |20.129| 10 Sabbe tasanti daṇḍassa sabbe bhāyanti maccuno
attānaṃ upamaṃ katvā na haneyya na ghātaye.
|20.130| Sabbe tasanti daṇḍassa sabbesaṃ jīvitaṃ piyaṃ
attānaṃ upamaṃ katvā na haneyya na ghātaye.
|20.131| Sukhakāmāni bhūtāni yo daṇḍena vihiṃsati
attano sukhamesāno pecca so na labhate sukhaṃ.
|20.132| Sukhakāmāni bhūtāni yo daṇḍena na hiṃsati
attano sukhamesāno pecca so labhate sukhaṃ.
|20.133| Māvoca pharusaṃ kañci vuttā paṭivadeyyu taṃ
dukkhā hi sārambhakathā paṭidaṇḍā phuseyyu taṃ.
|20.134| Sace neresi attānaṃ kaṃso upahato yathā
esa pattosi nibbānaṃ sārambho te na vijjati.
|20.135| Yathā daṇḍena gopālo gāvo pājeti gocaraṃ
evaṃ jarā ca maccu ca āyuṃ pājenti pāṇinaṃ.
|20.136| Atha pāpāni kammāni karaṃ bālo na bujjhati
sehi kammehi dummedho aggidaḍḍhova tappati.
|20.137| Yo daṇḍena adaṇḍesu appaduṭṭhesu dussati
dasannamaññataraṃ ṭhānaṃ khippameva nigacchati
|20.138| vedanaṃ pharusaṃ jāniṃ sarīrassa ca bhedanaṃ
garukaṃ vāpi ābādhaṃ cittakkhepaṃ va pāpuṇe
|20.139| rājato vā upasaggaṃ abbhakkhānaṃ va dāruṇaṃ
parikkhayaṃ va ñātīnaṃ bhogānaṃ va pabhaṅguṇaṃ
|20.140| atha vāssa agārāni aggi ḍahati pāvako
kāyassa bhedā duppañño nirayaṃ so upapajjati.
|20.141| Na naggacariyā na jaṭā na paṅkā
nānāsakā taṇḍilasāyikā vā
rajojallaṃ ukkuṭikappadhānaṃ
sodhenti maccaṃ avitiṇṇakaṅkhaṃ.
|20.142| Alaṅkato cepi samaṃ careyya
santo danto niyato brahmacārī
Sabbesu bhūtesu nidhāya daṇḍaṃ
so brāhmaṇo so samaṇo sa bhikkhu.
|20.143| Hirinisedho puriso koci lokasmi vijjati
yo niddaṃ apabodheti asso bhadro kasāmiva
|20.144| asso yathā bhadro kasāniviṭṭho
ātāpino saṃvegino bhavātha
saddhāya sīlena ca viriyena ca
samādhinā dhammavinicchayena ca
sampannavijjācaraṇā patissatā
pahassatha dukkhamidaṃ anappakaṃ.
|20.145| Udakaṃ hi nayanti nettikā
usukārā namayanti tejanaṃ
dāruṃ namayanti tacchakā
attānaṃ damayanti subbatā.
Daṇḍavaggo dasamo.
----------
Dhammapadagāthāya ekādasamo jarāvaggo
[21] |21.146| 11 Ko nu hāso kimānando niccaṃ pajjalite sati
andhakārena onaddhā padīpaṃ na gavesatha.
|21.147| Passa cittakataṃ 1- bimbaṃ arukāyaṃ samussitaṃ
āturaṃ bahusaṅkappaṃ yassa natthi dhuvaṇṭhiti.
|21.148| Parijiṇṇamidaṃ rūpaṃ roganiddhaṃ pabhaṅguṇaṃ
bhijjati pūti sandeho maraṇantaṃ hi jīvitaṃ.
|21.149| Yānimāni apatthāni alāpūneva 2- sārade
kāpotakāni aṭṭhīni tāni disvāna kā rati.
|21.150| Aṭṭhīnaṃ nagaraṃ kataṃ maṃsalohitalepanaṃ
yattha jarā ca maccu ca māno makkho ca ohito.
|21.151| Jīranti ve rājarathā sucittā
atho sarīrampi jaraṃ upeti
satañca dhammo na jaraṃ upeti
santo have sabbhi pavedayanti.
|21.152| Appassutāyaṃ puriso balivaddova jīrati
maṃsāni tassa vaḍḍhanti paññā tassa na vaḍḍhati.
|21.153| Anekajātisaṃsāraṃ sandhāvissaṃ anibbisaṃ
gahakārakaṃ gavesanto dukkhā jāti punappunaṃ
|21.154| gahakāraka diṭṭhosi puna gehaṃ na kāhasi
@Footnote: 1 Po. cittīkataṃ . 2 Ma. alābūneva.
Sabbā te phāsukā bhaggā gahakūṭaṃ visaṅkhataṃ
visaṅkhāragataṃ cittaṃ taṇhānaṃ khayamajjhagā.
|21.155| Acaritvā brahmacariyaṃ aladdhā yobbane dhanaṃ
jiṇṇakoñcāva jhāyanti khīṇamaccheva pallale
|21.156| acaritvā brahmacariyaṃ aladdhā yobbane dhanaṃ
senti cāpātikhīṇāva purāṇāni anutthunaṃ.
Jarāvaggo ekādasamo.
------------
Dhammapadagāthāya dvādasamo attavaggo
[22] |22.157| 12 Attānañce piyaṃ jaññā rakkheyya naṃ surakkhitaṃ
tiṇṇaṃ aññataraṃ yāmaṃ paṭijaggeyya paṇḍito.
|22.158| Attānameva paṭhamaṃ paṭirūpe nivesaye
athaññamanusāseyya na kilisseyya paṇḍito.
|22.159| Attānañce tathā kayirā yathaññamanusāsati
sudanto vata dametha attā hi kira duddamo.
|22.160| Attā hi attano nātho ko hi nātho paro siyā
attanā hi sudantena nāthaṃ labhati dullabhaṃ.
|22.161| Attanā va kataṃ pāpaṃ attajaṃ attasambhavaṃ
abhimatthati dummedhaṃ vajiraṃvamhayaṃ maṇiṃ.
|22.162| Yassa accantadussīlyaṃ māluvā sālamivotthataṃ
karoti so tathattānaṃ yathā naṃ icchatī diso.
|22.163| Sukarāni asādhūni attano ahitāni ca
yaṃ ve hitañca sādhuñca taṃ ve paramadukkaraṃ.
|22.164| Yo sāsanaṃ arahataṃ ariyānaṃ dhammajīvinaṃ
paṭikkosati dummedho diṭṭhiṃ nissāya pāpikaṃ
phalāni kaṇṭakasseva attaghaññāya 1- phallati.
|22.165| Attanā va 2- kataṃ pāpaṃ attanā saṅkilissati
attanā akataṃ pāpaṃ attanā va visujjhati
suddhi asuddhi paccattaṃ nāñño aññaṃ visodhaye.
|22.166| Attadatthaṃ paratthena bahunāpi na hāpaye
attadatthamabhiññāya sadatthapasuto siyā.
Attavaggo dvādasamo.
------------
Dhammapadagāthāya terasamo lokavaggo
[23] |23.167| 13 Hīnaṃ dhammaṃ na seveyya pamādena na saṃvase
micchādiṭṭhiṃ na seveyya na siyā lokavaḍḍhano.
|23.168| Uttiṭṭhe nappamajjeyya dhammaṃ sucaritaṃ care
dhammacārī sukhaṃ seti asmiṃ loke paramhi ca.
@Footnote: 1 Ma. attaghātāya . 2 Ma. hi.
|23.169| Dhammaṃ care sucaritaṃ na naṃ duccaritaṃ care
dhammacārī sukhaṃ seti asmiṃ loke paramhi ca.
|23.170| Yathā pubbuḷakaṃ passe yathā passe marīcikaṃ
evaṃ lokaṃ avekkhantaṃ maccurājā na passati.
|23.171| Etha passathimaṃ lokaṃ cittaṃ rājarathūpamaṃ
yattha bālā visīdanti natthi saṅgo vijānataṃ.
|23.172| Yo ca pubbe pamajjitvā pacchā so nappamajjati
so 1- imaṃ lokaṃ pabhāseti abbhā muttova candimā.
|23.173| Yassa pāpaṃ kataṃ kammaṃ kusalena pithīyati 2-
so imaṃ lokaṃ pabhāseti abbhā muttova candimā.
|23.174| Andhabhūto ayaṃ loko tanukettha vipassati
sakunto 3- jālamuttova appo saggāya gacchati.
|23.175| Haṃsā 4- ādiccapathe yanti ākāse yanti iddhiyā
nīyanti dhīrā lokamhā jetvā māraṃ savāhanaṃ.
|23.176| Ekaṃ dhammaṃ atītassa musāvādissa jantuno
vitiṇṇaparalokassa natthi pāpaṃ akāriyaṃ.
|23.177| Na ve kadariyā devalokaṃ vajanti
bālā have nappasaṃsanti dānaṃ
dhīro ca dānaṃ anumodamāno
@Footnote: 1 Po. Ma. somaṃ . 2 pahīyatītipi . 3 Ma. sakuṇo . 4 Ma. Yu. haṃsādiccapathe
@yanti.
Teneva so hoti sukhī parattha.
|23.178| Paṭhavyā ekarajjena saggassa gamanena vā
sabbalokādhipaccena sotāpattiphalaṃ varaṃ.
Lokavaggo terasamo.
---------
Dhammapadagāthāya cuddasamo buddhavaggo
[24] |24.179| 14 Yassa jitaṃ nāvajīyati
jitamassa no yāti koci loke
taṃ buddhaṃ anantagocaraṃ
apadaṃ kena padena nessatha.
|24.180| Yassa jālinī visattikā
taṇhā natthi kuhiñci netave
taṃ buddhaṃ anantagocaraṃ
apadaṃ kena padena nessatha.
|24.181| Ye jhānapasutā dhīrā nekkhammūpasame ratā
devāpi tesaṃ pihayanti sambuddhānaṃ satīmataṃ.
|24.182| Kiccho manussapaṭilābho kicchaṃ maccāna jīvitaṃ
kicchaṃ saddhammassavanaṃ kiccho buddhānamuppado 1-.
|24.183| Sabbapāpassa akaraṇaṃ kusalassūpasampadā 2-
@Footnote: 1 Ma. buddhānamuppādo. Yu. buddhānaṃ uppādo.
@2 Ma. Yu. kusalassa upsampadā.
Sacittapariyodapanaṃ etaṃ buddhāna sāsanaṃ.
|24.184| Khantī paramaṃ tapo tītikkhā
nibbānaṃ paramaṃ vadanti buddhā
na hi pabbajito parūpaghātī
samaṇo hoti paraṃ viheṭhayanto.
|24.185| Anūpavādo anūpaghāto pātimokkhe ca saṃvaro
mattaññutā ca bhattasmiṃ pantañca sayanāsanaṃ
adhicitte ca āyogo etaṃ buddhāna sāsanaṃ.
|24.186| Na kahāpaṇavassena titti kāmesu vijjati
appassādā dukkhā kāmā iti viññāya paṇḍito
|24.187| api dibbesu kāmesu ratiṃ so nādhigacchati
taṇhakkhayarato hoti sammāsambuddhasāvako.
|24.188| Bahuṃ ve saraṇaṃ yanti pabbatāni vanāni ca
ārāmarukkhacetyāni manussā bhayatajjitā
|24.189| netaṃ kho saraṇaṃ khemaṃ netaṃ saraṇamuttamaṃ
netaṃ saraṇamāgamma sabbadukkhā pamuccati.
|24.190| Yo ca buddhañca dhammañca saṅghañca saraṇaṃ gato
cattāri ariyasaccāni sammappaññāya passati
|24.191| dukkhaṃ dukkhasamuppādaṃ dukkhassa ca atikkamaṃ
ariyañcaṭṭhaṅgikaṃ maggaṃ dukkhūpasamagāminaṃ
|24.192| Etaṃ kho saraṇaṃ khemaṃ etaṃ saraṇamuttamaṃ
etaṃ saraṇamāgamma sabbadukkhā pamuccati.
|24.193| Dullabho purisājañño na so sabbattha jāyati
yattha so jāyatī dhīro taṃ kulaṃ sukhamedhati.
|24.194| Sukho buddhānaṃ uppādo sukhā saddhammadesanā
sukhā saṅghassa sāmaggī samaggānaṃ tapo sukho.
|24.195| Pūjārahe pūjayato buddhe yadi ca sāvake
papañcasamatikkante tiṇṇasokapariddave
|24.196| te tādise pūjayato nibbute akutobhaye
na sakkā puññaṃ saṅkhātuṃ imettamapi kenaci.
Buddhavaggo cuddasamo.
Paṭhamakabhāṇavāraṃ.
---------
Dhammapadagāthāya paṇṇarasamo sukhavaggo
[25] |25.197| 15 Susukhaṃ vata jīvāma verinesu averino
verinesu manussesu viharāma averino.
|25.198| Susukhaṃ vata jīvāma āturesu anāturā
āturesu manussesu viharāma anāturā.
|25.199| Susukhaṃ vata jīvāma ussukesu anussukā
Ussukesu manussesu viharāma anussukā.
|25.200| Susukhaṃ vata jīvāma yesanno natthi kiñcanaṃ
pītibhakkhā bhavissāma devā ābhassarā yathā.
|25.201| Jayaṃ veraṃ pasavati dukkhaṃ seti parājito
upasanto sukhaṃ seti hitvā jayaparājayaṃ.
|25.202| Natthi rāgasamo aggi natthi dosasamo kali
natthi khandhādisā 1- dukkhā natthi santiparaṃ sukhaṃ.
|25.203| Jighacchā paramā rogā saṅkhārā paramā dukkhā
etaṃ ñatvā yathābhūtaṃ nibbānaṃ paramaṃ sukhaṃ.
|25.204| Ārogyaparamā lābhā santuṭṭhīparamaṃ dhanaṃ
vissāsaparamā ñāti nibbānaṃ paramaṃ sukhaṃ.
|25.205| Pavivekarasaṃ pitvā rasaṃ upasamassa ca
niddaro hoti nippāpo dhammapītirasaṃ pivaṃ.
|25.206| Sāhu dassanamariyānaṃ sannivāso sadā sukho
adassanena bālānaṃ niccameva sukhī siyā.
|25.207| Bālasaṅgatacārī hi dīghamaddhāna socati
dukkho bālehi saṃvāso amitteneva sabbadā.
Dhīro ca sukhasaṃvāso ñātīnaṃva samāgamo
|25.208| tasmā hi
dhīrañca paññañca bahussutañca
@Footnote: 1 Po. Ma. khandhasamā.
Dhorayhasīlaṃ vatavantamariyaṃ
taṃ tādisaṃ sappurisaṃ sumedhaṃ
bhajetha nakkhattapathaṃva candimā.
Sukhavaggo paṇṇarasamo.
------------
Dhammapadagāthāya soḷasamo piyavaggo
[26] |26.209| 16 Ayoge yuñjamattānaṃ yogasmiñca ayojayaṃ
atthaṃ hitvā piyaggāhī pihetattānuyoginaṃ.
|26.210| Mā piyehi samāgañchi appiyehi kudācanaṃ
piyānaṃ adassanaṃ dukkhaṃ appiyānañca dassanaṃ
|26.211| tasmā piyaṃ na kayirātha piyāpāyo hi pāpako
ganthā tesaṃ na vijjanti yesaṃ natthi piyāppiyaṃ.
|26.212| Piyato jāyatī soko piyato jāyatī bhayaṃ
piyato vippamuttassa natthi soko kuto bhayaṃ.
|26.213| Pemato jāyatī soko pemato jāyatī bhayaṃ
pemato vippamuttassa natthi soko kuto bhayaṃ.
|26.214| Ratiyā jāyatī soko ratiyā jāyatī bhayaṃ
ratiyā vippamuttassa natthi soko kuto bhayaṃ.
|26.215| Kāmato jāyatī soko kāmato jāyatī bhayaṃ
Kāmato vippamuttassa natthi soko kuto bhayaṃ.
|26.216| Taṇhāya jāyatī soko taṇhāya jāyatī bhayaṃ
taṇhāya vippamuttassa natthi soko kuto bhayaṃ.
|26.217| Sīladassanasampannaṃ dhammaṭṭhaṃ saccavādinaṃ 1-
attano kammakubbānaṃ tañjano kurute piyaṃ.
|26.218| Chandajāto anakkhāte manasā ca phuṭho 2- siyā
kāme 3- ca apaṭibaddhacitto uddhaṃsototi vuccati.
|26.219| Cirappavāsiṃ purisaṃ dūrato sotthimāgataṃ
ñātī mittā suhajjā ca abhinandanti āgataṃ
|26.220| tatheva katapuññampi asmā lokā paraṃ gataṃ
puññāni paṭigaṇhanti piyaṃ ñātīva āgataṃ.
Piyavaggo soḷasamo.
---------
Dhammapadagāthāya sattarasamo kodhavaggo
[27] |27.221| 17 Kodhaṃ jahe vippajaheyya mānaṃ
saññojanaṃ sabbamatikkameyya
tannāmarūpasmiṃ asajjamānaṃ
akiñcanaṃ nānupatanti dukkhā.
|27.222| Yo ve uppatitaṃ kodhaṃ rathaṃ bhantaṃva dhāraye 4-
@Footnote: 1 Ma. Yu. saccavedinaṃ . 2 Ma. Yu. phuṭo . 3 Ma. Yu. kāmesu ca.
@4 Ma. vāraye.
Tamahaṃ sārathiṃ brūmi rasmiggāho itaro jano.
|27.223| Akkodhena jine kodhaṃ asādhuṃ sādhunā jine
jine kadariyaṃ dānena saccenālikavādinaṃ.
|27.224| Saccaṃ bhaṇe na kujjheyya dajjā appasmi 1- yācito
etehi tīhi ṭhānehi gacche devāna santike.
|27.225| Ahiṃsakā ye munayo niccaṃ kāyena saṃvutā
te yanti accutaṃ ṭhānaṃ yattha gantvā na socare.
|27.226| Sadā jāgaramānānaṃ ahorattānusikkhinaṃ
nibbānaṃ adhimuttānaṃ atthaṃ gacchanti āsavā.
|27.227| Porāṇametaṃ atula netaṃ ajjatanāmiva
nindanti tuṇhimāsīnaṃ nindanti bahubhāṇinaṃ
mitabhāṇimpi nindanti natthi loke anindito.
|27.228| Na cāhu na ca bhavissati na cetarahi vijjati
ekantaṃ nindito poso ekantaṃ vā pasaṃsito
|27.229| yañce viññū pasaṃsanti anuvicca suve suve
acchiddavuttiṃ medhāviṃ paññāsīlasamāhitaṃ
|27.230| nekkhaṃ jambonadasseva ko taṃ ninditumarahati
devāpi naṃ pasaṃsanti brahmunāpi pasaṃsito.
|27.231| Kāyappakopaṃ rakkheyya kāyena saṃvuto siyā
kāyaduccaritaṃ hitvā kāyena sucaritaṃ care
@Footnote: 1 Ma. appampi
|27.232| Vacīpakopaṃ rakkheyya vācāya saṃvuto siyā
vacīduccaritaṃ hitvā vācāya sucaritaṃ care
|27.233| manopakopaṃ rakkheyya manasā saṃvuto siyā
manoduccaritaṃ hitvā manasā sucaritaṃ care
|27.234| kāyena saṃvutā dhīrā atho vācāya saṃvutā
manasā saṃvutā dhīrā te ve suparisaṃvutā.
Kodhavaggo sattarasamo.
----------
Dhammapadagāthāya aṭṭhārasamo malavaggo
[28] |28.235| 18 Paṇḍupalāsovadānisi
yamapurisāpi ca taṃ 1- upaṭṭhitā
uyyogamukhe ca tiṭṭhasi
pātheyyampi ca te na vijjati.
|28.236| So karohi dīpamattano
khippaṃ vāyama paṇḍito bhava
niddhantamalo anaṅgaṇo
dibbaṃ ariyabhūmimehisi 2-.
|28.237| Upanītavayo va dānisi
@Footnote: 1 Po. Ma. te. . 2 Ma. ariyabhūmiṃ upehisi.
Sampayātosi yamassa santikaṃ
vāsopi ca te natthi antarā
pātheyyampi ca te na vijjati.
|28.238| So karohi dīpamattano
khippaṃ vāyama paṇḍito bhava
niddhantamalo anaṅgaṇo
na puna jātijaraṃ upehisi.
|28.239| Anupubbena medhāvī thokaṃ thokaṃ khaṇe khaṇe
kammāro rajatasseva niddhame malamattano.
|28.240| Ayasā va malaṃ samuṭṭhitaṃ 1-
taduṭṭhāya tameva khādati
evaṃ atidhonacārinaṃ
sāni kammāni nayanti duggatiṃ.
|28.241| Asajjhāyamalā mantā anuṭṭhānamalā gharā
malaṃ vaṇṇassa kosajjaṃ pamādo rakkhato malaṃ.
|28.242| Malitthiyā duccaritaṃ maccheraṃ dadato malaṃ
malā ve pāpakā dhammā asmiṃ loke paramhi ca
|28.243| tato malā malataraṃ avijjā paramaṃ malaṃ
etaṃ malaṃ pahatvāna nimmalā hotha bhikkhavo.
@Footnote: 1 samuṭṭhāyātipi.
|28.244| Sujīvaṃ ahirikena kākasūrena dhaṃsinā
pakkhandinā pagabbhena saṅkiliṭṭhena jīvitaṃ.
|28.245| Hirīmatā ca dujjīvaṃ niccaṃ sucigavesinā
alīnenāpagabbhena suddhājīvena passatā.
|28.246| Yo pāṇamatimāpeti musāvādañca bhāsati
loke adinnaṃ ādiyati paradārañca gacchati
|28.247| surāmerayapānañca yo naro anuyuñjati
idhevameso lokasmiṃ mūlaṃ khanati attano.
|28.248| Evaṃ bho purisa jānāhi pāpadhammā asaññatā
mā taṃ lobho adhammo ca ciraṃ dukkhāya randhayuṃ.
|28.249| Dadāti ve yathāsaddhaṃ yathāpasādanaṃ jano
tattha yo maṅkuto hoti paresaṃ pānabhojane
na so divā vā rattiṃ vā samādhiṃ adhigacchati.
|28.250| Yassacetaṃ samucchinnaṃ mulaghaccaṃ 1- samūhataṃ
sa ve divā vā rattiṃ vā samādhiṃ adhigacchati.
|28.251| Natthi rāgasamo aggi natthi dosasamo gaho
natthi mohasamaṃ jālaṃ natthi taṇhāsamā nadī.
|28.252| Sudassaṃ vajjamaññesaṃ attano pana duddasaṃ
paresaṃ hi so vajjāni opunāti yathābhusaṃ
attano pana chādeti kaliṃva kitavā saṭho.
@Footnote: 1 Po. mūlaghacchaṃ.
|28.253| Paravajjānupassissa niccaṃ ujjhānasaññino
āsavā tassa vaḍḍhanti ārā so āsavakkhayā.
|28.254| Ākāseva padaṃ natthi samaṇo natthi bāhiro 1-
papañcābhiratā pajā nippapañcā tathāgatā.
|28.255| Ākāseva padaṃ natthi samaṇo natthi bāhiro 2-
saṅkhārā sassatā natthi natthi buddhānamiñjitaṃ.
Malavaggo aṭṭhārasamo.
-----------
Dhammapadagāthāya ekūnavīsatimo dhammaṭṭhavaggo
[29] |29.256| 19 Na tena hoti dhammaṭṭho yenatthaṃ sahasā naye
yo ca atthaṃ anatthañca ubho niccheyya paṇḍito
|29.257| asāhasena dhammena samena nayatī pare
dhammassa gutto medhāvī dhammaṭṭhoti pavuccati.
|29.258| Na tena paṇḍito hoti yāvatā bahu bhāsati
khemī averī abhayo paṇḍitoti pavuccati.
|29.259| Na tāvatā dhammadharo yāvatā bahu bhāsati
yo ca appampi sutvāna dhammaṃ kāyena passati
sa ve dhammadharo hoti yo dhammaṃ nappamajjati.
|29.260| Na tena thero hoti yenassa palitaṃsiro.
@Footnote: 1-2 Ma. Yu. bāhire.
Paripakko vayo tassa moghajiṇṇoti vuccati.
|29.261| Yamhi saccañca dhammo ca ahiṃsā saññamo damo
sa ve vantamalo dhīro so theroti pavuccati.
|29.262| Na vākkaraṇamattena vaṇṇapokkharatāya vā
sādhurūpo naro hoti issukī maccharī saṭho.
|29.263| Yassa cetaṃ samucchinnaṃ mūlaghaccaṃ samūhataṃ
sa vantadoso medhāvī sādhurūpoti vuccati.
|29.264| Na muṇḍakena samaṇo abbato alikaṃ bhaṇaṃ
icchālobhasamāpanno samaṇo kiṃ bhavissati.
|29.265| Yo ca sameti pāpāni aṇuṃthūlāni sabbaso
samitattā hi pāpānaṃ samaṇoti pavuccati.
|29.266| Na tena bhikkhu so hoti yāvatā bhikkhate pare
vissaṃ dhammaṃ samādāya bhikkhu hoti na tāvatā.
|29.267| Yodha puññañca pāpañca bāhetvā brahmacariyavā
saṅkhāya loke carati sa ve bhikkhūti vuccati.
|29.268| Na monena muni hoti mūḷharūpo aviddasu
yo ca tulaṃva paggayha varamādāya paṇḍito
|29.269| pāpāni parivajjeti sa muni tena so muni
yo munāti ubho loke muni tena pavuccati.
|29.270| Na tena ariyo hoti yena pāṇāni hiṃsati.
Ahiṃsā sabbapāṇānaṃ ariyoti pavuccati.
|29.271| Na sīlabbatamattena bāhusaccena vā pana
athavā samādhilābhena vivittasayanena vā
|29.272| phusāmi nekkhammasukhaṃ aputhujjanasevitaṃ
bhikkhu vissāsamāpādi appatto āsavakkhayaṃ.
Dhammaṭṭhavaggo ekūnavīsatimo.
-------------
Dhammapadagāthāya vīsatimo maggavaggo
[30] |30.273| 20 Maggānaṭṭhaṅgiko seṭṭho saccānaṃ caturo padā
virāgo seṭṭho dhammānaṃ dipadānañca cakkhumā
|30.274| eseva maggo natthañño dassanassa visuddhiyā.
Etañhi tumhe paṭipajjatha mārassetaṃ 1- pamohanaṃ
|30.275| etañhi tumhe paṭipannā dukkhassantaṃ karissatha.
Akkhāto vo mayā maggo aññāya sallasatthanaṃ 2-
|30.276| tumhehi kiccaṃ ātappaṃ akkhātāro tathāgatā
paṭipannā pamokkhanti jhāyino mārabandhanā.
|30.277| Sabbe saṅkhārā aniccāti yadā paññāya passati
atha nibbindati dukkhe esa maggo visuddhiyā.
|30.278| Sabbe saṅkhārā dukkhāti yadā paññāya passati
@Footnote: 1 Po. mārasenappamohanaṃ . 2 Ma. sallakantanaṃ. Yu. sallasanthanaṃ.
Atha nibbindati dukkhe esa maggo visuddhiyā.
|30.279| Sabbe dhammā anattāti yadā paññāya passati
atha nibbindati dukkhe esa maggo visuddhiyā.
|30.280| Uṭṭhānakālamhi anuṭṭhahāno
yuvā balī ālasiyaṃ upeto
saṃsannasaṅkappamano kusīto
paññāya maggaṃ alaso na vindati.
|30.281| Vācānurakkhī manasā susaṃvuto
kāyena ca akusalaṃ na kayirā
ete tayo kammapathe visodhaye
ārādhaye maggaṃ isippaveditaṃ.
|30.282| Yogā ve jāyatī 1- bhūri 2- ayogā bhūrisaṅkhayo
etaṃ dvedhā pathaṃ ñatvā bhavāya vibhavāya ca
tathattānaṃ niveseyya yathā bhūri pavaḍḍhati.
|30.283| Vanaṃ chindatha mā rukkhaṃ vanato jāyatī bhayaṃ
chetvā vanañca vanathañca nibbanā hotha bhikkhavo.
|30.284| Yāvaṃ hi vanatho na chijjati
aṇumattopi narassa nārisu
paṭibaddhamano va tāva so
vaccho khīrapakova mātari.
@Footnote: 1 Yu. jāyate . 2 Yu. bhūrī.
|30.285| Ucchinda sinehamattano
kumudaṃ sāradikaṃva pāṇinā
santimaggameva brūhaya
nibbānaṃ sugatena desitaṃ.
|30.286| Idha vassaṃ vasissāmi idha hemantagimhisu
iti bālo vicinteti antarāyaṃ na bujjhati.
|30.287| Taṃ puttapasusammattaṃ byāsattamanasaṃ naraṃ
suttaṃ gāmaṃ mahoghova maccu ādāya gacchati.
|30.288| Na santi puttā tāṇāya na pitā napi bandhavā
antakenādhipannassa natthi ñātīsu tāṇatā
|30.289| etamatthavasaṃ ñatvā paṇḍito sīlasaṃvuto
nibbānagamanaṃ maggaṃ khippameva visodhaye.
Maggavaggo vīsatimo.
-----------
Dhammapadagāthāya ekavīsatimo pakiṇṇakavaggo
[31] |31.290| 21 Mattāsukhapariccāgā passe ce vipulaṃ sukhaṃ
caje mattāsukhaṃ dhīro sampassaṃ vipulaṃ sukhaṃ.
|31.291| Paradukkhūpadhānena yo 1- attano sukhamicchati
verasaṃsaggasaṃsaṭṭho verā so na parimuccati.
@Footnote: 1 Ma. Yu. ayaṃ pāṭho na dissati.
|31.292| Yañhi kiccaṃ tadapaviddhaṃ akiccaṃ pana kayirati 1-
unnaḷānaṃ pamattānaṃ tesaṃ vaḍḍhanti āsavā.
|31.293| Yesañca susamāraddhā niccaṃ kāyagatā sati
akiccante na sevanti kicce sātaccakārino
satānaṃ sampajānānaṃ atthaṃ gacchanti āsavā.
|31.294| Mātaraṃ pitaraṃ hantvā rājāno dve ca khattiye
raṭṭhaṃ sānucaraṃ hantvā anīgho yāti brāhmaṇo.
|31.295| Mātaraṃ pitaraṃ hantvā rājāno dve ca sotthiye
veyyagghapañcamaṃ hantvā anīgho yāti brāhmaṇo.
|31.296| Suppabuddhaṃ pabujjhanti sadā gotamasāvakā
yesaṃ divā ca ratto ca niccaṃ buddhagatā sati.
|31.297| Suppabuddhaṃ pabujjhanti sadā gotamasāvakā
yesaṃ divā ca ratto ca niccaṃ dhammagatā sati.
|31.298| Suppabuddhaṃ pabujjhanti sadā gotamasāvakā
yesaṃ divā ca ratto ca niccaṃ saṅghagatā sati.
|31.299| Suppabuddhaṃ pabujjhanti sadā gotamasāvakā
yesaṃ divā ca ratto ca niccaṃ kāyagatā sati.
|31.300| Suppabuddhaṃ pabujjhanti sadā gotamasāvakā
yesaṃ divā ca ratto ca ahiṃsāya rato mano.
|31.301| Suppabuddhaṃ pabujjhanti sadā gotamasāvakā
@Footnote: 1 Ma. karīyati.
Yesaṃ divā ca ratto ca bhāvanāya rato mano.
|31.302| Duppabbajjaṃ durabhiramaṃ durāvāsā gharā dukkhā
dukkho samānasaṃvāso dukkhānupatitaddhagū
tasmā na caddhagū siyā na ca dukkhānupatito siyā.
|31.303| Saddho sīlena sampanno yasobhogasamappito
yaṃ yaṃ padesaṃ bhajati tattha tattheva pūjito.
|31.304| Dūre santo pakāsenti himavantova pabbato
asantettha na dissanti rattikhittā 1- yathā sarā.
|31.305| Ekāsanaṃ ekaseyyaṃ eko caramatandito
eko damayamattānaṃ vanante ramito siyā.
Pakiṇṇakavaggo ekavīsatimo.
-----------
Dhammapadagāthāya dvāvīsatimo nirayavaggo
[32] |32.306| 22 Abhūtavādī nirayaṃ upeti
yo vāpi katvā na karomīti cāha
ubhopi te pecca samā bhavanti
nihīnakammā manujā parattha.
|32.307| Kāsāvakaṇṭhā bahavo pāpadhammā asaññatā
pāpā pāpehi kammehi nirayante upapajjare.
@Footnote: 1 aññattha rattiṃ khittātipi dissati.
|32.308| Seyyo ayoguḷo bhutto tatto aggisikhūpamo
yañce bhuñjeyya dussīlo raṭṭhapiṇḍaṃ asaññato.
|32.309| Cattāri ṭhānāni naro pamatto
āpajjatī paradārūpasevī
apuññalābhaṃ nanikāmaseyyaṃ
nindaṃ tatiyaṃ nirayaṃ catutthaṃ.
|32.310| Apuññalābho ca gatī ca pāpikā
bhītassa bhītāya ratī ca thokikā
rājā ca daṇḍaṃ garukaṃ paṇeti
tasmā naro paradāraṃ na seve.
|32.311| Kuso yathā duggahito hatthamevānukantati
sāmaññaṃ dupparāmaṭṭhaṃ nirayāyūpakaḍḍhati.
|32.312| Yaṃ kiñci sithilaṃ kammaṃ saṅkiliṭṭhañca yaṃ vataṃ
saṅkassaraṃ brahmacariyaṃ na taṃ hoti mahapphalaṃ.
|32.313| Kayirañce 1- kayirathenaṃ daḷhamenaṃ parakkame
sithilo hi paribbājo bhiyyo ākirate rajaṃ.
|32.314| Akataṃ dukkataṃ seyyo pacchā tappati dukkataṃ
katañca sukataṃ seyyo yaṃ katvā nānutappati.
|32.315| Nagaraṃ yathā paccantaṃ guttaṃ santarabāhiraṃ
@Footnote: 1 kayirā ce kayirāthenantipi.
Evaṃ gopetha attānaṃ khaṇo vo 1- mā upaccagā
khaṇātītā hi socanti nirayamhi samappitā.
|32.316| Alajjitāye lajjanti lajjitāye na lajjare
micchādiṭṭhisamādānā sattā gacchanti duggatiṃ.
|32.317| Abhaye bhayadassino bhaye ca abhayadassino
micchādiṭṭhisamādānā sattā gacchanti duggatiṃ.
|32.318| Avajje vajjamatino vajje ca avajjadassino
micchādiṭṭhisamādānā sattā gacchanti duggatiṃ.
|32.319| Vajjañca vajjato ñatvā avajjañca avajjato
sammādiṭṭhisamādānā sattā gacchanti suggatiṃ.
Nirayavaggo dvāvīsatimo.
--------
Dhammapadagāthāya tevīsatimo nāgavaggo
[33] |33.320| 23 Ahaṃ nāgova saṅgāme cāpāto patitaṃ saraṃ
ativākyantitikkhissaṃ dussīlo hi bahujjano.
|33.321| Dantaṃ nayanti samitiṃ dantaṃ rājābhirūhati
danto seṭṭho manussesu yotivākyantitikkhati.
|33.322| Varamassatarā dantā ājānīyā ca sindhavā
kuñjarā ca mahānāgā attadanto tato varaṃ.
@Footnote: 1 Yu. ve.
|33.323| Na hi etehi yānehi gaccheyya agataṃ disaṃ
yathāttanā sudantena danto dantena gacchati.
|33.324| Dhanapālako nāma kuñjaro
kaṭukappabhedano dunnivārayo
baddho kabalaṃ na bhuñjati
sumarati nāgavanassa kuñjaro.
|33.325| Middhī yadā hoti mahagghaso ca
niddāyitā samparivattasāyī
mahāvarāhova nivāpapuṭṭho
punappunaṃ gabbhamupeti mando.
|33.326| Idaṃ pure cittamacāri cārikaṃ 1-
yenicchakaṃ yatthakāmaṃ yathāsukhaṃ
tadajjahaṃ niggahessāmi yoniso
hatthippabhinnaṃ viya aṃkusaggaho.
|33.327| Appamādaratā hotha sacittamanurakkhatha
duggā uddharathattānaṃ paṅke sannova 2- kuñjaro.
|33.328| Sace labhetha nipakaṃ sahāyaṃ
saddhiṃcaraṃ sādhuvihāridhīraṃ
abhibhuyya sabbāni parissayāni
careyya tenattamano satīmā.
@Footnote: 1 Yu. cāritaṃ . 2 Yu. sattova.
|33.329| No ce labhetha nipakaṃ sahāyaṃ
saddhiṃcaraṃ sādhuvihāridhīraṃ
rājāva raṭṭhaṃ vijitaṃ pahāya
eko care mātaṅgaraññeva nāgo.
|33.330| Ekassa caritaṃ seyyo natthi bāle sahāyatā
eko care na ca pāpāni kayirā
appossukko mātaṅgaraññeva nāgo.
|33.331| Atthamhi jātamhi sukhā sahāyā
tuṭṭhī sukhā yā itarītarena
puññaṃ sukhaṃ jīvitasaṅkhayamhi
sabbassa dukkhassa sukhaṃ pahānaṃ.
|33.332| Sukhā matteyyatā loke atho petteyyatā sukhā
sukhā sāmaññatā loke atho brahmaññatā sukhā.
|33.333| Sukhaṃ yāva jarā sīlaṃ sukhā saddhā patiṭṭhitā
sukho paññāya paṭilābho pāpānaṃ akaraṇaṃ sukhaṃ.
Nāgavaggo tevīsatimo.
---------
Dhammapadagāthāya catuvīsatimo taṇhāvaggo
[34] |34.334| 24 Manujassa pamattacārino
taṇhā vaḍḍhati māluvā viya
so palavatī 1- hurāhuraṃ
phalamicchaṃva vanasmiṃ vānaro.
|34.335| Yaṃ esā sahatī jammī taṇhā loke visattikā
sokā tassa pavaḍḍhanti abhivaḍḍhaṃva bīraṇaṃ.
|34.336| Yo ce taṃ sahatī jammiṃ taṇhaṃ loke duraccayaṃ
sokā tamhā papatanti udabinduva pokkharā.
|34.337| Taṃ vo vadāmi bhaddaṃ vo yāvantettha samāgatā
taṇhāya mūlaṃ khaṇatha usīratthova bīraṇaṃ.
Mā vo naḷaṃ va sotova māro bhañji punappunaṃ.
|34.338| Yathāpi mūle anupaddave daḷhe
chinnopi rukkho punareva rūhati
evampi taṇhānusaye anūhate
nibbattati dukkhamidaṃ punappunaṃ.
|34.339| Yassa chattiṃsatīsotā manāpassavanā bhusā
mahā 2- vahanti duddiṭṭhiṃ saṅkappā rāganissitā.
@Footnote: 1 pariplavatītipi . 2 Yu. vāhāvahanti.
|34.340| Savanti sabbadhī sotā latā ubbhijja tiṭṭhati
tañca disvā lataṃ jātaṃ mūlaṃ paññāya chindatha.
|34.341| Saritāni sinehitāni ca
somanassāni bhavanti jantuno
te sātasitā sukhesino
te ve jātijarūpagā narā.
|34.342| Tasiṇāya purakkhatā pajā
parisappanti sasova bādhito 1-
saññojanasaṅgasattā 2-
dukkhamupenti punappunaṃ cirāya.
|34.343| Tasiṇāya purakkhatā pajā
parisappanti sasova bādhito 3-
tasmā tasiṇaṃ vinodaye
bhikkhu ākaṅkhaṃ 4- virāgamattano.
|34.344| Yo nibbanaṭho vanādhimutto
vanamutto vanameva dhāvati
taṃ puggalameva passatha
mutto bandhanameva dhāvati.
|34.345| Na taṃ daḷhaṃ bandhanamāhu dhīrā
yadāyasaṃ dārujaṃ pabbajañca
@Footnote: 1-3 Ma. banudhito. . 2 Ma. Yu. saññojanasaṅgasattakā . 4 Yu. ākaṅkhī.
Sārattarattā maṇikuṇḍalesu
puttesu dāresu ca yā apekkhā.
|34.346| Etaṃ daḷhaṃ bandhanamāhu dhīrā
ohārinaṃ sithilaṃ duppamuñcaṃ
etaṃpi chetvāna paribbajanti
anapekkhino kāmasukhaṃ pahāya.
|34.347| Ye rāgarattānupatanti sotaṃ
sayaṃ kataṃ makkaṭakova jālaṃ
etampi chetvāna vajanti dhīrā
anapekkhino sabbadukkhaṃ pahāya.
|34.348| Muñca pure muñca pacchato
majjhe muñca bhavassa pāragū
sabbattha vimuttamānaso
na puna jātijaraṃ upehisi.
|34.349| Vitakkamathitassa jantuno
tibbarāgassa subhānupassino
bhiyyo taṇhā pavaḍḍhati
esa kho daḷhaṃ karoti bandhanaṃ.
|34.350| Vitakkūpasame ca yo rato
asubhaṃ bhāvayatī sadā sato
Esa kho vyantikāhati
esacchecchati 1- mārabandhanaṃ.
|34.351| Niṭṭhaṃ gato asantāsī vītataṇho anaṅgaṇo
acchindi bhavasallāni antimoyaṃ samussayo.
|34.352| Vītataṇho anādāno niruttipadakovido
akkharānaṃ sannipātaṃ jaññā pubbaparāni ca
sa ve antimasārīro mahāpañño mahāpurisoti vuccati.
|34.353| Sabbābhibhū sabbavidūhamasmi
sabbesu dhammesu anūpalitto
sabbañjaho taṇhakkhaye vimutto
sayaṃ abhiññāya kamuddiseyyaṃ.
|34.354| Sabbadānaṃ dhammadānaṃ jināti
sabbaṃ rasaṃ dhammaraso jināti
sabbaṃ ratiṃ dhammaratī jināti
taṇhakkhayo sabbadukkhaṃ jināti.
|34.355| Hananti bhogā dummedhaṃ no 1- ce pāragavesino
bhogataṇhāya dummedho hanti aññeva attanaṃ.
|34.356| Tiṇadosāni khettāni rāgadosā ayaṃ pajā
tasmā hi vītarāgesu dinnaṃ hoti mahapphalaṃ.
@Footnote: 1 esacchindatītipi . 2 no ca itipi.
|34.357| Tiṇadosāni khettāni dosadosā ayaṃ pajā
tasmā hi vītadosesu dinnaṃ hoti mahapphalaṃ.
|34.358| Tiṇadosāni khettāni mohadosā ayaṃ pajā
tasmā hi vītamohesu dinnaṃ hoti mahapphalaṃ.
|34.359| Tiṇadosāni khettāni icchādosā ayaṃ pajā
tasmā hi vigaticchesu dinnaṃ hoti mahapphalaṃ.
Taṇhāvaggo catuvīsatimo.
------------
Dhammapadagāthāya pañcavīsatimo bhikkhuvaggo
[35] |35.360| 25 Cakkhunā saṃvaro sādhu sādhu sotena saṃvaro
ghānena saṃvaro sādhu sādhu jivhāya saṃvaro
|35.361| kāyena saṃvaro sādhu sādhu vācāya saṃvaro
manasā saṃvaro sādhu sādhu sabbattha saṃvaro
sabbattha saṃvuto bhikkhu sabbadukkhā pamuccati.
|35.362| Hatthasaññato pādasaññato
vācāya saññato saññatattamo
ajjhattarato samāhito
eko santusito tamāhu bhikkhu 1-.
|35.363| Yo mukhasaññato bhikkhu mantabhāṇī anuddhato
atthaṃ dhammañca dīpeti madhuraṃ tassa bhāsitaṃ.
@Footnote: 1 Ma. Yu. bhikkhuṃ.
|35.364| Dhammārāmo dhammarato dhammaṃ anuvicintayaṃ
dhammaṃ anussaraṃ bhikkhu saddhammā na parihāyati.
|35.365| Salābhaṃ nātimaññeyya nāññesaṃ pihayañcare
aññesaṃ pihayaṃ bhikkhu samādhiṃ nādhigacchati.
|35.366| Appalābhopi ce bhikkhu salābhaṃ nātimaññati
taṃ ve devā pasaṃsanti suddhājīviṃ atanditaṃ.
|35.367| Sabbaso nāmarūpasmiṃ yassa natthi mamāyitaṃ
asatā ca na socati sa ve bhikkhūti vuccati.
|35.368| Mettāvihārī yo bhikkhu pasanno buddhasāsane
adhigacche padaṃ santaṃ saṅkhārūpasamaṃ sukhaṃ.
|35.369| Siñca bhikkhu imaṃ nāvaṃ sittā te lahumessati
chetvā rāgañca dosañca tato nibbānamehisi.
|35.370| Pañca chinde pañca jahe pañca uttari bhāvaye
pañcasaṅgātigo bhikkhu oghatiṇṇoti vuccati.
|35.371| Jhāya bhikkhu mā ca pamādo
mā te kāmaguṇe bhamassu cittaṃ
mā lohaguḷaṃ gilī pamatto
mā kandi dukkhamidanti ḍayhamāno.
|35.372| Natthi jhānaṃ apaññassa paññā natthi ajhāyato 3-
yamhi jhānañca paññā ca sa ve nibbānasantike.
@Footnote: 1 Po. ajhāyino.
|35.373| Suññāgāraṃ paviṭṭhassa santacittassa bhikkhuno
amānusī ratī hoti sammā dhammaṃ vipassato.
|35.374| Yato yato sammasati khandhānaṃ udayabbayaṃ
labhatī pītipāmojjaṃ amataṃ taṃ vijānataṃ.
|35.375| Tatrāyamādi bhavati idha paññassa bhikkhuno
indriyagutti 1- santuṭṭhī pātimokkhe ca saṃvaro
|35.376| mitte bhajassu kalyāṇe suddhājīve atandite.
Paṭisanthāravuttyassa ācārakusalo siyā
tato pāmojjabahulo dukkhassantaṃ karissati 2-.
|35.377| Vassikā viya pupphāni maddavāni pamuñcati
evaṃ rāgañca dosañca vippamuñcetha bhikkhavo.
|35.378| Santakāyo santavāco santamano susamāhito
vantalokāmiso bhikkhu upasantoti vuccati.
|35.379| Attanā codayattānaṃ paṭimaṃsetamattanā
so attagutto satimā sukhaṃ bhikkhu vihāhisi.
|35.380| Attā hi attano nātho attā hi attano gati
tasmā saññama attānaṃ assaṃ bhadraṃva vāṇijo.
|35.381| Pāmojjabahulo bhikkhu pasanno buddhasāsane
adhigacche padaṃ santaṃ saṅkhārūpasamaṃ sukhaṃ.
|35.382| Yo have daharo bhikkhu yuñjati buddhasāsane
@Footnote: 1 Yu. indriyagutto . 2 Po. karissasi.
So imaṃ lokaṃ pabhāseti abbhā muttova candimā.
Bhikkhuvaggo pañcavīsatimo.
-----------
Dhammapadagāthāya chabbīsatimo brāhmaṇavaggo
[36] |36.383| 26 Chinda sotaṃ parakkamma kāme panūda brāhmaṇa
saṅkhārānaṃ khayaṃ ñatvā akataññūsi brāhmaṇa.
|36.384| Yadā dvayesu dhammesu pāragū hoti brāhmaṇo
athassa sabbe saṃyogā atthaṃ gacchanti jānato.
|36.385| Yassa pāraṃ apāraṃ vā pārāpāraṃ na vijjati
vītaddaraṃ visaññuttaṃ tamahaṃ brūmi brāhmaṇaṃ.
|36.386| Jhāyiṃ virajamāsīnaṃ katakiccaṃ anāsavaṃ
uttamatthaṃ anuppattaṃ tamahaṃ brūmi brāhmaṇaṃ.
|36.387| Divā tapati ādicco rattimābhāti candimā
sannaddho khattiyo tapati jhāyī tapati brāhmaṇo
atha sabbamahorattiṃ buddho tapati tejasā.
|36.388| Bāhitapāpo hi brāhmaṇo
samacariyā samaṇoti vuccati
pabbājayamattano malaṃ
tasmā pabbajitoti vuccati.
|36.389| Na brāhmaṇassa pahareyya nāssa muñcetha brāhmaṇo
dhi brāhmaṇassa hantāraṃ tato dhi yassa muñcati.
|36.390| Na brāhmaṇassetadakiñci seyyo
yadānisedho manaso piyehi
yato yato hiṃsamano nivattati
tato tato sammatimeva dukkhaṃ.
|36.391| Yassa kāyena vācāya manasā natthi dukkataṃ
saṃvutaṃ tīhi ṭhānehi tamahaṃ brūmi brāhmaṇaṃ.
|36.392| Yamhā dhammaṃ vijāneyya sammāsambuddhadesitaṃ
sakkaccaṃ naṃ namasseyya aggihuttaṃva brāhmaṇo.
|36.393| Na jaṭāhi na gottehi 1- na jaccā hoti brāhmaṇo
yamhi saccañca dhammo ca so sucī 2- so ca brāhmaṇo.
|36.394| Kinte jaṭāhi dummedha kinte ajinasāṭiyā
abbhantarante gahaṇaṃ bāhiraṃ parimajjasi.
|36.395| Paṃsukūladharaṃ jantuṃ kisandhamanisanthataṃ
ekaṃ vanasmiṃ jhāyantaṃ tamahaṃ brūmi brāhmaṇaṃ.
|36.396| Na cāhaṃ brāhmaṇaṃ brūmi yonijaṃ mattisambhavaṃ
bhovādī nāma so hoti sa ve hoti sakiñcano
akiñcanaṃ anādānaṃ tamahaṃ brūmi brāhmaṇaṃ.
|36.397| Sabbasaṃyojanaṃ chetvā yo ve na paritassati
@Footnote: 1 Po. Ma. Yu. gotutena . 2 Yu. sukhī.
Saṅgātigaṃ visaṃyuttaṃ tamahaṃ brūmi brāhmaṇaṃ.
|36.398| Chetvā naddhiṃ 1- varattañca sandānaṃ 2- sahanukkamaṃ
ukkhittapalighaṃ buddhaṃ tamahaṃ brūmi brāhmaṇaṃ.
|36.399| Akkosaṃ vadhabandhañca aduṭṭho yo titikkhati
khantībalaṃ balāṇīkaṃ tamahaṃ brūmi brāhmaṇaṃ.
|36.400| Akkodhanaṃ vatavantaṃ sīlavantaṃ anussadaṃ
dantaṃ antimasārīraṃ tamahaṃ brūmi brāhmaṇaṃ.
|36.401| Vāri pokkharapatteva āraggeriva sāsapo
yo na limpati kāmesu tamahaṃ brūmi brāhmaṇaṃ.
|36.402| Yo dukkhassa pajānāti idheva khayamattano
pannabhāraṃ visaññuttaṃ tamahaṃ brūmi brāhmaṇaṃ.
|36.403| Gambhīrapaññaṃ medhāviṃ maggāmaggassa kovidaṃ
uttamatthaṃ anuppattaṃ tamahaṃ brūmi brāhmaṇaṃ.
|36.404| Asaṃsaṭṭhaṃ gahaṭṭhehi anāgārehi cūbhayaṃ
anokasāriṃ appicchaṃ tamahaṃ brūmi brāhmaṇaṃ.
|36.405| Nidhāya daṇḍaṃ bhūtesu tasesu thāvaresu ca
yo na hanti na ghāteti tamahaṃ brūmi brāhmaṇaṃ.
|36.406| Aviruddhaṃ viruddhesu attadaṇḍesu nibbutaṃ
sādānesu anādānaṃ tamahaṃ brūmi brāhmaṇaṃ.
|36.407| Yassa rāgo ca doso ca māno makkho ca pātito
@Footnote: 1 Yu. nandī . 2 Yu. sandāmaṃ. Ma. Po. sandhānaṃ.
Sāsaporiva āraggā tamahaṃ brūmi brāhmaṇaṃ.
|36.408| Akakkasaṃ viññāpaniṃ giraṃ saccaṃ udīraye
yāya nābhisaje kañci tamahaṃ brūmi brāhmaṇaṃ.
|36.409| Yodha dīghaṃ vā rassaṃ vā aṇuṃ thūlaṃ subhāsubhaṃ
loke adinnaṃ nādiyati tamahaṃ brūmi brāhmaṇaṃ.
|36.410| Āsā yassa na vijjanti asmiṃ loke paramhi ca
nirāsayaṃ 1- visaṃyuttaṃ tamahaṃ brūmi brāhmaṇaṃ.
|36.411| Yassālayā na vijjanti aññāya akathaṅkathī
amatogadhaṃ anuppattaṃ tamahaṃ brūmi brāhmaṇaṃ.
|36.412| Yodha puññañca pāpañca ubho saṅgaṃ upaccagā
asokaṃ virajaṃ suddhaṃ tamahaṃ brūmi brāhmaṇaṃ.
|36.413| Candaṃva vimalaṃ suddhaṃ vippasannamanāvilaṃ
nandibhavaparikkhīṇaṃ tamahaṃ brūmi brāhmaṇaṃ.
|36.414| Yo imaṃ palipathaṃ duggaṃ saṃsāraṃ mohamaccagā
tiṇṇo pāragato jhāyī anejo akathaṅkathī
anupādāya nibbuto tamahaṃ brūmi brāhmaṇaṃ.
|36.415| Yodha kāme pahantvāna anāgāro paribbaje
kāmabhavaparikkhīṇaṃ tamahaṃ brūmi brāhmaṇaṃ.
|36.416| Yodha taṇhaṃ pahantvāna anāgāro paribbaje
@Footnote: 1 nirāsāsantipi.
Taṇhābhavaparikkhīṇaṃ tamahaṃ brūmi brāhmaṇaṃ.
|36.417| Hitvā mānusakaṃ yogaṃ dibbaṃ yogaṃ upaccagā
sabbayogavisaṃyuttaṃ tamahaṃ brūmi brāhmaṇaṃ.
|36.418| Hitvā ratiñca aratiñca sītibhūtaṃ nirūpadhiṃ
sabbalokābhibhuṃ vīraṃ tamahaṃ brūmi brāhmaṇaṃ.
|36.419| Cutiṃ yo vedi sattānaṃ upapattiñca sabbaso
asattaṃ sugataṃ buddhaṃ tamahaṃ brūmi brāhmaṇaṃ.
|36.420| Yassa gatiṃ na jānanti devā gandhabbamānusā
khīṇāsavaṃ arahantaṃ tamahaṃ brūmi brāhmaṇaṃ.
|36.421| Yassa pure ca pacchā ca majjhe ca natthi kiñcanaṃ
akiñcanaṃ anādānaṃ tamahaṃ brūmi brāhmaṇaṃ.
|36.422| Usabhaṃ pavaraṃ vīraṃ mahesiṃ vijitāvinaṃ
anejaṃ nhātakaṃ buddhaṃ tamahaṃ brūmi brāhmaṇaṃ.
|36.423| Pubbenivāsaṃ yo vedi saggāpāyañca passati
atho jātikkhayaṃ patto abhiññā vosito muni
sabbavositavosānaṃ tamahaṃ brūmi brāhmaṇaṃ.
Brāhmaṇavaggo chabbīsatimo.
Dhammapadagāthāya uddānaṃ
[37] 27 Yamakaṃ appamadaṃ cittaṃ pupphaṃ bālena paṇḍitaṃ
arahantaṃ sahassena pāpaṃ daṇḍena te dasa.
Jarā attā ca loko ca buddhaṃ sukhaṃ piyena ca
kodhaṃ malañca dhammaṭṭhaṃ maggavaggena vīsati.
Pakiṇṇaṃ nirayaṃ nāgo taṇhaṃ bhikkhu ca brāhmaṇo
ete chabbīsatī vaggā desitādiccabandhunā.
Yamake vīsatī gāthā appamādamhi dvādasa
ekādasā cittavagge pupphavaggamhi soḷasa
bāle sattarasā gāthā paṇḍitamhi catuddasa
arahante dasā gāthā sahasse honti soḷasa
terasā pāpavaggamhi daṇḍamhi dasa satta ca
ekādasā jarāvagge attavaggamhi dvādasa
dvādasā lokavaggamhi buddhavaggamhi soḷasa
sukhe ca piyavagge ca gāthāyo honti dvādasa
cuddasā kodhavaggamhi malavaggekavīsati
sattarasā ca dhammaṭṭhe maggavaggamhi 1- soḷasa
pakiṇṇe soḷasa gāthā niraye nāge cuddasa
dvāvīsa 2- taṇhāvaggamhi tevīsā bhikkhuvaggakā
cattāḷīsa ca gāthāyo brāhmaṇe vaggamuttame
gāthāsatāni cattāri tevīsā ca punāpare
dhammapade nipātamhi desitādiccabandhunā.
Dhammapadaṃ niṭṭhitaṃ.
@Footnote: 1 maggavagge aḍḍhaaṭṭhārasa gāthāti dissati . 2 taṇhāvagge sattavīsati gāthāti
@dissati.
Suttantapiṭake khuddakanikāyassa
udānaṃ
-----
namo tassa bhagavato arahato sammāsambuddhassa.
Paṭhamo bodhivaggo
[38] /khu.u./ 1 Evamme sutaṃ. Ekaṃ samayaṃ bhagavā uruvelāyaṃ
viharati najjā nerañjarāya tīre bodhirukkhamūle paṭhamābhisambuddho .
Tena kho pana samayena bhagavā sattāhaṃ ekapallaṅkena nisinno
hoti vimuttisukhaṃ paṭisaṃvedī . atha kho bhagavā tassa sattāhassa
accayena tamhā samādhimhā vuṭṭhahitvā rattiyā paṭhamaṃ yāmaṃ
paṭiccasamuppādaṃ anulomaṃ sādhukaṃ manasākāsi
{38.1} iti imasmiṃ sati idaṃ hoti imassuppādā idaṃ uppajjati
yadidaṃ avijjāpaccayā saṅkhārā saṅkhārapaccayā viññāṇaṃ
viññāṇapaccayā nāmarūpaṃ nāmarūpapaccayā saḷāyatanaṃ saḷāyatanapaccayā
phasso phassapaccayā vedanā vedanāpaccayā taṇhā taṇhāpaccayā
upādānaṃ upādānapaccayā bhavo bhavapaccayā jāti jātipaccayā
jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti evametassa
kevalassa 1- dukkhakkhandhassa samudayo hotīti . atha kho bhagavā
etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
@Footnote: 1 Yu. ayaṃ pāṭho natthi.
Yadā have pātubhavanti dhammā
ātāpino jhāyato brāhmaṇassa
athassa kaṅkhā vapayanti sabbā
yato pajānāti sahetudhammanti. Suttaṃ paṭhamaṃ.
[39] 2 Evamme sutaṃ . ekaṃ samayaṃ bhagavā uruvelāyaṃ viharati
najjā nerañjarāya tīre bodhirukkhamūle paṭhamābhisambuddho . tena
kho pana samayena bhagavā sattāhaṃ ekapallaṅkena nisinno hoti
vimuttisukhaṃ paṭisaṃvedī . atha kho bhagavā tassa sattāhassa accayena
tamhā samādhimhā vuṭṭhahitvā rattiyā majjhimaṃ yāmaṃ paṭiccasamuppādaṃ
paṭilomaṃ sādhukaṃ manasākāsi
{39.1} iti imasmiṃ asati idaṃ na hoti imassa nirodhā idaṃ nirujjhati
yadidaṃ avijjānirodhā saṅkhāranirodho saṅkhāranirodhā viññāṇanirodho
viññāṇanirodhā nāmarūpanirodho nāmarūpanirodhā saḷāyatananirodho
saḷāyatananirodhā phassanirodho phassanirodhā vedanānirodho vedanānirodhā
taṇhānirodho taṇhānirodhā upādānanirodho upādānanirodhā
bhavanirodho bhavanirodhā jātinirodho jātinirodhā jarāmaraṇaṃ
sokaparidevadukkhadomanassupāyāsā nirujjhanti evametassa
kevalassa dukkhakkhandhassa nirodho hotīti . atha kho bhagavā
etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
yadā have pātubhavanti dhammā
Ātāpino jhāyato brāhmaṇassa
athassa kaṅkhā vapayanti sabbā
yato khayaṃ paccayānaṃ avedīti. Dutiyaṃ.
[40] 3 Evamme sutaṃ . ekaṃ samayaṃ bhagavā uruvelāyaṃ
viharati najjā nerañjarāya tīre bodhirukkhamūle paṭhamābhisambuddho .
Tena kho pana samayena bhagavā sattāhaṃ ekapallaṅkena nisinno
hoti vimuttisukhaṃ paṭisaṃvedī . atha kho bhagavā tassa sattāhassa
accayena tamhā samādhimhā vuṭṭhahitvā rattiyā pacchimaṃ yāmaṃ
paṭiccasamuppādaṃ anulomapaṭilomaṃ sādhukaṃ manasākāsi
{40.1} iti imasmiṃ sati idaṃ hoti imassuppādā idaṃ uppajjati
imasmiṃ asati idaṃ na hoti imassa nirodhā idaṃ nirujjhati yadidaṃ avijjāpaccayā
saṅkhārā saṅkhārapaccayā viññāṇaṃ viññāṇapaccayā nāmarūpaṃ
nāmarūpapaccayā saḷāyatanaṃ saḷāyatanapaccayā phasso phassapaccayā
vedanā vedanāpaccayā taṇhā taṇhāpaccayā upādānaṃ
upādānapaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ
sokaparidevadukkhadomanassupāyāsā sambhavanti evametassa kevalassa
dukkhakkhandhassa samudayo hoti.
{40.2} Avijjāya tveva asesavirāganirodhā saṅkhāranirodho
saṅkhāranirodhā viññāṇanirodho viññāṇanirodhā nāmarūpanirodho
nāmarūpanirodhā saḷāyatananirodho saḷāyatananirodhā phassanirodho
phassanirodhā vedanānirodho vedanānirodhā taṇhānirodho
Taṇhānirodhā upādānanirodho upādānanirodhā bhavanirodho
bhavanirodhā jātinirodho jātinirodhā jarāmaraṇaṃ sokaparidevadukkha-
domanassupāyāsā nirujjhanti evametassa kevalassa
dukkhakkhandhassa nirodho hotīti . atha kho bhagavā etamatthaṃ
viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
yadā have pātubhavanti dhammā
ātāpino jhāyato brāhmaṇassa
vidhūpayaṃ tiṭṭhati mārasenaṃ
suriyova obhāsayamantalikkhanti. Tatiyaṃ.
[41] 4 Evamme sutaṃ . ekaṃ samayaṃ bhagavā uruvelāyaṃ
viharati najjā nerañjarāya tīre ajapālanigrodhe paṭhamābhisambuddho .
Tena kho pana samayena bhagavā sattāhaṃ ekapallaṅkena nisinno
hoti vimuttisukhaṃ paṭisaṃvedī . atha kho bhagavā tassa sattāhassa
accayena tamhā samādhimhā vuṭṭhāsi . atha kho aññataro
huhuṃkajātiko 1- brāhmaṇo yena bhagavā tenupasaṅkami upasaṅkamitvā
bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā
ekamantaṃ aṭṭhāsi . ekamantaṃ ṭhito kho so brāhmaṇo bhagavantaṃ
etadavoca kittāvatā nukho bho gotama brāhmaṇo hoti katame
ca pana brāhmaṇakaraṇā dhammāti . atha kho bhagavā etamatthaṃ
@Footnote: 1 huṃhuṃkajātikotipi.
Viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
yo brāhmaṇo bāhitapāpadhammo
nihuhuṃko nikkasāvo yatatto
vedantagū vusitabrahmacariyo
dhammena so brāhmaṇo 1- brahmavādaṃ vadeyya
yassussadā natthi kuhiñci loketi. Catutthaṃ.
[42] 5 Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ
viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana
samayena āyasmā ca sārīputto āyasmā ca mahāmoggallāno
āyasmā ca mahākassapo āyasmā ca mahākaccāno āyasmā
ca mahākoṭṭhito āyasmā ca mahākappino āyasmā ca mahācundo
āyasmā ca anuruddho āyasmā 2- ca revato āyasmā ca nando
yena bhagavā tenupasaṅkamiṃsu.
{42.1} Addasā kho bhagavā āyasmante dūrato va
āgacchante disvāna bhikkhū āmantesi ete 3- bhikkhave
brāhmaṇā āgacchanti ete bhikkhave brāhmaṇā āgacchantīti .
Evaṃ vutte aññataro brāhmaṇajātiko bhikkhu bhagavantaṃ etadavoca
kittāvatā nukho bhante brāhmaṇo hoti katame ca pana
brāhmaṇakaraṇā dhammāti . atha kho bhagavā etamatthaṃ viditvā
tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
bāhitvā pāpake dhamme ye caranti sadā satā
@Footnote: 1 Ma. ayaṃ pāṭho natthi . 2 Yu. .pe. āyasmā ca revato āyasmā ca devadatto
@āyasmā ca ānando .pe. iti dissati . 3 Ma. Yu. te.
Khīṇasaññojanā buddhā te ve lokasmi brāhmaṇāti. Pañcamaṃ.
[43] 6 Evamme sutaṃ . ekaṃ samayaṃ bhagavā rājagahe viharati
veḷuvane kalandakanivāpe . tena kho pana samayena āyasmā
mahākassapo pipphaliguhāyaṃ viharati ābādhiko hoti dukkhito
bāḷhagilāno . atha kho āyasmā mahākassapo aparena samayena
tamhā ābādhā vuṭṭhāsi . atha kho āyasmato mahākassapassa
tamhā ābādhā vuṭṭhitassa etadahosi yannūnāhaṃ rājagahaṃ piṇḍāya
pāviseyyanti.
{43.1} Tena kho pana samayena pañcamattāni devatāsatāni ussukaṃ
āpannāni honti āyasmato mahākassapassa piṇḍapātapaṭilābhāya .
Athakho āyasmā mahākassapo tāni pañcamattāni devatāsatāni
paṭikkhipitvā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya
rājagahaṃ piṇḍāya pāvisi yena daliddavisikhā kapaṇavisikhā
pesakāravisikhā . addasā kho bhagavā āyasmantaṃ mahākassapaṃ
rājagahe piṇḍāya carantaṃ yena daliddavisikhā kapaṇavisikhā
pesakāravisikhā . atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ
imaṃ udānaṃ udānesi
anaññaposimaññātaṃ dantaṃ sāre patiṭṭhitaṃ
khīṇāsavaṃ vantadosaṃ tamahaṃ brūmi brāhmaṇanti. Chaṭṭhaṃ.
[44] 7 Evamme sutaṃ . ekaṃ samayaṃ bhagavā pāvāyaṃ 1- viharati
@Footnote: 1 Yu. pāṭaliyaṃ.
Ajakalāpake cetiye ajakalāpakassa yakkhassa bhavane . tena kho
pana samayena bhagavā rattandhakāratimisāyaṃ abbhokāse nisinno hoti
devo ca ekamekaṃ phusāyati . atha kho ajakalāpako yakkho bhagavato
bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo yena bhagavā tenupasaṅkami
upasaṅkamitvā bhagavato avidūre tikkhattuṃ akkulo pakkulo 1-
akkulapakkulikaṃ akāsi eso te samaṇa pisācoti.
{44.1} Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ
udānaṃ udānesi
yadā sakesu dhammesu pāragū hoti brāhmaṇo
atha evaṃ 2- pisācañca pakkulañcātivattatīti 3-. Sattamaṃ.
[45] 8 Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati
jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena āyasmā
saṅgāmaji sāvatthiṃ anuppatto hoti bhagavantaṃ dassanāya . assosi
kho āyasmato saṅgāmajissa purāṇadutiyikā ayyo kira saṅgāmaji
sāvatthiṃ anuppattoti. Sā dārakaṃ ādāya jetavanaṃ agamāsi.
{45.1} Tena kho pana samayena āyasmā saṅgāmaji aññatarasmiṃ
rukkhamūle divāvihāre 4- nisinno hoti atha kho āyasmato
saṅgāmajissa purāṇadutiyikā yenāyasmā saṅgāmaji tenupasaṅkami
upasaṅkamitvā āyasmantaṃ saṅgāmajiṃ etadavoca khuddaputtaṃ hi
samaṇa posa manti . evaṃ vutte āyasmā saṅgāmaji tuṇhī
ahosi . dutiyampi kho āyasmato saṅgāmajissa purāṇadutiyikā
@Footnote: 1 Ma. Yu. pakkūloti . 2 Ma. Yu. etaṃ . 3 Yu. bakkulañca ...
@4 Ma. Yu. divāvihāraṃ
Āyasmantaṃ saṅgāmajiṃ etadavoca khuddaputtaṃ hi samaṇa posa manti .
Dutiyampi kho āyasmā saṅgāmaji tuṇhī ahosi . tatiyampi kho
āyasmato saṅgāmajissa purāṇadutiyikā āyasmantaṃ saṅgāmajiṃ
etadavoca khuddaputtaṃ hi samaṇa posa manti . tatiyampi kho
āyasmā saṅgāmaji tuṇhī ahosi . atha kho āyasmato
saṅgāmajissa purāṇadutiyikā taṃ dārakaṃ ādāya āyasmato saṅgāmajissa
purato nikkhipitvā pakkāmi eso te samaṇa putto posa nanti.
{45.2} Atha kho āyasmā saṅgāmaji taṃ dārakaṃ neva olokesi
nāpi ālapi . atha kho āyasmato saṅgāmajissa purāṇadutiyikā
avidūre 1- gantvā apaloketī addasāyasmantaṃ saṅgāmajiṃ taṃ dārakaṃ
neva olokentaṃ nāpi ālapantaṃ disvānassā etadahosi na cāyaṃ
samaṇo puttenapi apalokentī . tato paṭinivattitvā dārakaṃ ādāya
pakkāmi . addasā kho bhagavā dibbena cakkhunā visuddhena
atikkantamānusakena āyasmato saṅgāmajissa purāṇadutiyikāya
evarūpampi vippakāraṃ . atha kho bhagavā etamatthaṃ viditvā tāyaṃ
velāyaṃ imaṃ udānaṃ udānesi
āyantiṃ nābhinandati pakkāmantiṃ na socati
saṅgā saṅgāmajiṃ muttaṃ tamahaṃ brūmi brāhmaṇanti. Aṭṭhamaṃ.
[46] 9 Evamme sutaṃ . ekaṃ samayaṃ bhagavā gayāyaṃ viharati
gayāsīse . tena kho pana samayena sambahulā jaṭilā sītāsu
@Footnote: 1 Ma. avidūraṃ.
Hemantikāsu rattīsu antaraṭṭhake himapātasamaye gayāyaṃ ummujjantipi
nimmujjantipi ummujjanimmujjampi karonti osiñcantipi aggiṃpi
juhanti iminā suddhīti . addasā kho bhagavā te sambahule jaṭile
sītāsu hemantikāsu rattīsu antaraṭṭhake himapātasamaye gayāyaṃ
ummujjantepi nimmujjantepi ummujjanimmujjampi 1- karonte
osiñcantepi aggiṃpi juhante iminā suddhīti . atha kho bhagavā
etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
na udakena suci 2- hoti bahvettha nhāyatī jano
yamhi saccañca dhammo ca so 3- sucī so ca brāhmaṇoti. Navamaṃ.
[47] 10 Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati
jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena
bāhiyo dārucīriyo suppārake paṭivasati samuddatīre sakkato hoti
garukato mānito pūjito apacito 4- lābhī cīvarapiṇḍapātasenāsana-
gilānapaccayabhesajjaparikkhārānaṃ.
{47.1} Atha kho bāhiyassa dārucīriyassa rahogatassa paṭisallīnassa
evaṃ cetaso parivitakko udapādi ye 5- kho keci loke arahanto
vā arahattamaggaṃ vā samāpannā ahaṃ tesaṃ aññataroti .
Atha kho bāhiyassa dārucīriyassa purāṇasālohitā
devatā anukampikā 6- atthakāmā bāhiyassa dārucīriyassa
cetasā cetoparivitakkamaññāya yena bāhiyo dārucīriyo
tenupasaṅkami upasaṅkamitvā bāhiyaṃ dārucīriyaṃ etadavoca neva kho
@Footnote: 1 Po. Yu. ummujjanimmujjaṃ karontepi. Ma. pisaddo natthi . 2 Ma. sucī.
@3 Po. so suci ceva brāhmaṇoti . 4 Po. asaññito . 5 Yu. ye nu.
@6 Po. anukampakāmā.
Tvaṃ bāhiya arahā nāpi arahattamaggaṃ vā samāpanno sāpi
te paṭipadā natthi yāya tvaṃ arahā vā assasi 1- arahattamaggaṃ
vā samāpannoti . atha 2- ke carahi sadevake loke arahanto vā
arahattamaggaṃ vā samāpannāti . atthi bāhiya uttaresu janapadesu
sāvatthī nāma nagaraṃ tattha so bhagavā etarahi viharati arahaṃ
sammāsambuddho . so hi bāhiya bhagavā arahā ceva arahattāya
ca dhammaṃ desetīti . atha kho bāhiyo dārucīriyo tāya devatāya
saṃvejito tāvadeva suppārakamhā pakkāmi sabbattha ekaratti-
parivāsena 3- yena bhagavā sāvatthiyaṃ viharati jetavane
anāthapiṇḍikassa ārāme tenupasaṅkami.
[48] Tena kho pana samayena sambahulā bhikkhū abbhokāse
caṅkamanti . atha kho bāhiyo dārucīriyo yena 4- bhikkhū
tenupasaṅkami upasaṅkamitvā te bhikkhū etadavoca kahaṃ nukho bhante
etarahi bhagavā viharati arahaṃ sammāsambuddho dassanakāmamhā
mayaṃ taṃ bhagavantaṃ arahantaṃ sammāsambuddhanti . antaragharaṃ paviṭṭho
kho bāhiya bhagavā piṇḍāyāti.
{48.1} Atha kho bāhiyo dārucīriyo taramānarūpo jetavanā
nikkhamitvā sāvatthiṃ pavisitvā addasa bhagavantaṃ sāvatthiyaṃ
piṇḍāya carantaṃ pāsādikaṃ pāsādanīyaṃ 5- santindriyaṃ
@Footnote: 1 Ma. Yu. assa . 2 Yu. kho . 3 Ma. yena sāvatthī jetavanaṃ anāthapiṇḍikassa
@ārāmo tenupasaṅkami . 4 Ma. Yu. yena te . 5 Po. pāsādiyaṃ.
@Ma. pāsādanīyaṃ. Yu. dassaniyaṃ.
Santamānasaṃ uttamadamathasamathaṃ anuppattaṃ dantaṃ guttaṃ yatindriyaṃ 1-
nāgaṃ disvāna yena bhagavā tenupasaṅkami upasaṅkamitvā
bhagavato pāde sirasā nipatitvā bhagavantaṃ etadavoca desetu me
bhante bhagavā dhammaṃ desetu sugato dhammaṃ yaṃ mamassa dīgharattaṃ
hitāya sukhāyāti.
[49] Evaṃ vutte bhagavā bāhiyaṃ dārucīriyaṃ etadavoca akālo
kho tāva bāhiya antaragharaṃ 2- paviṭṭhamhā piṇḍāyāti . dutiyampi
kho bāhiyo dārucīriyo bhagavantaṃ etadavoca dujjānaṃ kho panetaṃ
bhante bhagavato vā jīvitantarāyānaṃ mayhaṃ vā jīvitantarāyānaṃ
desetu me bhante bhagavā dhammaṃ desetu sugato dhammaṃ yaṃ
mamassa dīgharattaṃ hitāya sukhāyāti.
{49.1} Dutiyampi kho bhagavā bāhiyaṃ dārucīriyaṃ etadavoca
akālo kho tāva bāhiya antaragharaṃ paviṭṭhamhā piṇḍāyāti .
Tatiyampi kho bāhiyo dārucīriyo bhagavantaṃ etadavoca dujjānaṃ kho
panetaṃ bhante bhagavato vā jīvitantarāyānaṃ mayhaṃ vā jīvitantarāyānaṃ
desetu me bhante bhagavā dhammaṃ desetu sugato dhammaṃ yaṃ mamassa
dīgharattaṃ hitāya sukhāyāti . tasmā tiha te bāhiya evaṃ
sikkhitabbaṃ diṭṭhe diṭṭhamattaṃ bhavissati sute sutamattaṃ
bhavissati mute mutamattaṃ bhavissati viññāte viññātamattaṃ
bhavissatīti evañhi te bāhiya sikkhitabbaṃ . yato 3- kho
te bāhiya diṭṭhe diṭṭhamattaṃ bhavissati sute sutamattaṃ bhavissati
@Footnote: 1 Po. Yu. santindriyaṃ . 2 Yu. ayaṃ pāṭho natthi . 3 Po. tassa.
Mute mutamattaṃ bhavissati viññāte viññātamattaṃ bhavissati
tato tvaṃ bāhiya natthi 1- yato tvaṃ bāhiya nevatthi 2- [3]- tato
tvaṃ bāhiya nevidha na huraṃ na ubhayamantare 4- esevanto dukkhassāti.
Atha kho bāhiyassa dārucīriyassa bhagavato imāya saṅkhittāya
dhammadesanāya tāvadeva anupādāya āsavehi cittaṃ vimucci .
Atha kho bhagavā bāhiyaṃ dārucīriyaṃ iminā saṅkhittena ovādena
ovaditvā pakkāmi.
[50] Atha kho acirapakkantassa bhagavato bāhiyaṃ dārucīriyaṃ
gāvī taruṇavacchā adhipātetvā 5- jīvitā voropesi . atha kho
bhagavā sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto
sambahulehi bhikkhūhi saddhiṃ nagaramhā nikkhamitvā addasa bāhiyaṃ
dārucīriyaṃ kālakataṃ disvāna bhikkhū āmantesi gaṇhātha bhikkhave
bāhiyassa dārucīriyassa sarīrakaṃ mañcakaṃ āropetvā nīharitvā
jhāpetha thūpañcassa karotha sabrahmacārī vo bhikkhave kālakatoti.
{50.1} Evaṃ bhanteti kho te bhikkhū bhagavato paṭissutvā 6- bāhiyassa
dārucīriyassa sarīrakaṃ mañcakaṃ āropetvā nīharitvā jhāpetvā
thūpañcassa karitvā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā
[7]- Ekamantaṃ nisīdiṃsu ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ
etadavocuṃ daḍḍhaṃ bhante bāhiyassa dārucīriyassa sarīraṃ thūpo
@Footnote: 1 Ma. na tena Yu. na tattha . 2 Ma. na tena Yu. nevattha.
@3 tato tvaṃ bāhiya na tattha. yato tvaṃ bāhiya na tattha.
@4 Ma. Yu. na ubhayamantarena. 5 Ma. adhipatitvā . 6 Yu. paṭisuṇitvā.
@7 Ma. Yu. bhagavantaṃ abhivādetvā.
Cassa kato tassa kā gati ko abhisamparāyoti . paṇḍito bhikkhave
bāhiyo dārucīriyo paccapādi 1- dhammassānudhammaṃ na ca [2]-
dhammādhikaraṇaṃ viheseti 3- parinibbuto bhikkhave bāhiyo dārucīriyoti.
{50.2} Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ
udānaṃ udānesi
yattha āpo ca paṭhavī tejo vāyo na gādhati
na tattha sukkā jotanti ādicco nappakāsati
na tattha candimā bhāti tamo tattha na vijjati.
Yadā ca attanāvedi muni monena brāhmaṇo
atha rūpā arūpā ca sukhadukkhā pamuccatīti. Dasamaṃ.
[4]- ... ... ... ... ... ... ... ... ... ... ...
Bodhivaggo paṭhamo.
Tassuddānaṃ
tayo 5- ca bodhi nigrodho te therā kassapena ca
pāvāya 6- saṅgāmaji jaṭilā bāhiyena te rasāti.
Udāne dutiyo muccalindavaggo
[51] 1 Evamme sutaṃ . ekaṃ samayaṃ bhagavā uruvelāyaṃ
viharati najjā nerañjarāya tīre muccalindamūle paṭhamābhisambuddho .
Tena kho pana samayena bhagavā sattāhaṃ ekapallaṅkena nisinno
hoti vimuttisukhaṃ paṭisaṃvedī . tena kho pana samayena mahāakālamegho
@Footnote: 1 Po. paccuppādi . 2 Ma. Yu. maṃ . 3 Po. vihesati. Ma. vihesesi.
@4 Po. Ma. Yu. ayampi udāno vutto bhagavatā iti me sutanti . 5 Ma. tayo
@bodhī ca huṃhuṅko brāhmaṇā kassapena ca ajasaṅgāmajaṭilā bāhiyenāti terasāti.
@6 Yu. pāteḷī.
Udapādi . sattāhavaddalikā sītavātā duddanī 1- . atha kho
muccalindo nāgarājā sakabhavanā nikkhamitvā bhagavato kāyaṃ
sattakkhattuṃ bhogehi parikkhipitvā upari muddhani mahantaṃ phaṇaṃ
vihacca aṭṭhāsi mā bhagavantaṃ sītaṃ mā bhagavantaṃ uṇhaṃ mā
bhagavantaṃ ḍaṃsamakasavātātapasiriṃsapasamphassāti 2- . atha kho bhagavā
tassa sattāhassa accayena tamhā samādhimhā vuṭṭhāsi . atha
kho muccalindo nāgarājā viddhaṃ vigatabalāhakaṃ devaṃ viditvā
bhagavato kāyaṃ 3- bhogehi niveṭhetvā sakavaṇṇaṃ abhinimmitvā bhagavato
purato va aṭṭhāsi pañjaliko bhagavantaṃ namassamāno.
{51.1} Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
sukho viveko tuṭṭhassa sutadhammassa passato
abyāpajjaṃ sukhaṃ loke pāṇabhūtesu saññamo 4-
sukhā virāgatā loke kāmānaṃ samatikkamo
asmimānassa [5]- vinayo etaṃ ve paramaṃ sukhanti. Paṭhamaṃ.
[52] 2 Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ
viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana
samayena sambahulānaṃ bhikkhūnaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ
upaṭṭhānasālāyaṃ sannisinnānaṃ sannipatitānaṃ ayamantarākathā udapādi
ko nukho āvuso imesaṃ dvinnaṃ rājūnaṃ mahaddhanataro vā mahābhogataro
vā mahākosataro vā mahāvijitataro vā mahāvāhanataro
@Footnote: 1 Ma. Yu. duddinī . 2 Ma. ... sarīsapasamphassoti . 3 Ma. Yu. kāyā
@bhoge viniveṭhetvā sakavaṇṇaṃ paṭisaṃharitvā māṇavakavaṇṇaṃ abhinimminitvā . 4 Ma.
@4 Ma. Yu. saṃyamo . 5 Ma. Yu. yo.
Vā mahabbalataro vā mahiddhikataro vā mahānubhāvataro vā rājā
vā māgadho seniyo bimbisāro rājā vā pasenadi kosaloti .
Ayañcarahi tesaṃ bhikkhūnaṃ antarākathā 1- vippakatā . atha kho bhagavā
sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yena upaṭṭhānasālā
tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi . nisajja
kho bhagavā bhikkhū āmantesi kāya nuttha bhikkhave etarahi kathāya
sannisinnā sannipatitā kā ca pana vo antarākathā vippakatāti.
{52.1} Idha bhante amhākampi pacchābhattaṃ piṇḍapātapaṭikkantānaṃ
upaṭṭhānasālāyaṃ sannisinnānaṃ sannipatitānaṃ ayamantarākathā
udapādi ko nu kho āvuso imesaṃ dvinnaṃ rājūnaṃ mahaddhanataro vā
mahābhogataro vā mahākosataro vā mahāvijitataro vā mahāvāhanataro
vā mahabbalataro vā mahiddhikataro vā mahānubhāvataro vā rājā
vā māgadho seniyo bimbisāro rājā vā pasenadi kosaloti
ayaṃ kho no bhante antarākathā vippakatā atha bhagavā anuppattoti.
Na khvetaṃ bhikkhave tumhākaṃ paṭirūpaṃ kulaputtānaṃ saddhā 2- agārasmā
anagāriyaṃ pabbajitānaṃ yaṃ tumhe evarūpaṃ 3- kathaṃ katheyyātha
sannipatitānaṃ vo bhikkhave dvayaṃ karaṇīyaṃ dhammī 4- vā kathā ariyo
vā tuṇhībhāvoti . atha kho bhagavā etamatthaṃ viditvā tāyaṃ
velāyaṃ imaṃ udānaṃ udānesi
yañca kāmasukhaṃ loke yañcidaṃ diviyaṃ sukhaṃ
@Footnote: 1 Ma. Yu. hoti . 2 Po. yu saddhāya . 3 Ma. Yu. evarūpiṃ.
@4 Po. Yu. dhammikathā vā.
Taṇhakkhayasukhassa 1- te kalaṃ nagghanti soḷasinti. Dutiyaṃ.
[53] 3 Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati
jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena
sambahulā kumārakā antarā ca sāvatthiṃ 2- antarā ca jetavanaṃ ahiṃ
daṇḍena hananti . atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā
pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi . addasā kho bhagavā
te 3- sambahule kumārake antarā ca sāvatthiṃ antarā ca jetavanaṃ
ahiṃ daṇḍena hanante . atha kho bhagavā etamatthaṃ viditvā tāyaṃ
velāyaṃ imaṃ udānaṃ udānesi
sukhakāmāni bhūtāni yo daṇḍena vihiṃsati
attano sukhamesāno pecca so na labhate sukhaṃ.
Sukhakāmāni bhūtāni yo daṇḍena na hiṃsati
attano sukhamesāno pecca so labhate sukhanti. Tatiyaṃ.
[54] 4 Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ
viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana
samayena bhagavā sakkato hoti garukato mānito pūjito apacito
lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ .
Bhikkhusaṅghopi sakkato hoti garukato mānito pūjito apacito lābhī
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ.
Aññatitthiyā pana paribbājakā asakkatā honti agarukatā amānitā
@Footnote: 1 Ma. taṇhakkhayasukhassete kalaṃ nāgghanti . 2 Po. sāvatthiyaṃ antarā ca jetavane
@ahiṃ daṇḍehi . 3 Ma. Yu. ayaṃ pāṭho natthi.
Apūjitā na 1- apacitā na lābhino cīvarapiṇḍapātasenāsanagilānapaccaya-
bhesajjaparikkhārānaṃ . atha kho te aññatitthiyā paribbājakā bhagavato
sakkāraṃ asahamānā bhikkhusaṅghassa ca gāme ca araññe ca
bhikkhū disvā asabbhāhi pharusāhi vācāhi akkosanti paribhāsanti
rosenti vihesanti 2- . atha kho sambahulā bhikkhū yena bhagavā
tenusapaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ
nisīdiṃsu . ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ
etarahi bhante bhagavā sakkato hoti 3- garukato mānito pūjito
apacito lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ.
{54.1} Bhikkhusaṅghopi sakkato hoti garukato mānito pūjito apacito
lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ .
Aññatitthiyā pana paribbājakā asakkatā honti agarukatā amānitā
apūjitā na apacitā na lābhino cīvarapiṇḍapātasenāsanagilānapaccaya-
bhesajjaparikkhārānaṃ . atha kho te bhante aññatitthiyā paribbājakā
bhagavato sakkāraṃ asahamānā bhikkhusaṅghassa ca gāme ca araññe
ca bhikkhusaṅghaṃ 4- disvā asabbhāhi pharusāhi vācāhi akkosanti
paribhāsanti rosenti vihesanti 5- . atha kho bhagavā etamatthaṃ
viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
gāme araññe sukhadukkhaphuṭṭhā 6-
nevattato no parato dahetha
@Footnote: 1 Ma. anapacitā . 2 Ma. vihesenti . 3 Po. Ma. Yu. ayaṃ pāṭho natthi.
@4 Ma. bhikkhū . 5 Ma. yu vihesentīti . 6 Ma. Yu. phuṭṭho.
Phusanti phassā upadhiṃ paṭicca
nirūpadhiṃ kena phuseyyu 1- phassāti. Catutthaṃ.
[55] 5 Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ
viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana
samayena aññataro icchānaṅgalako upāsako sāvatthiṃ anuppatto
hoti kenacideva karaṇīyena . atha kho so upāsako sāvatthiyaṃ
taṃ karaṇīyaṃ tīretvā yena bhagavā tenupasaṅkami upasaṅkamitvā
bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
{55.1} Ekamantaṃ nisinnaṃ kho taṃ upāsakaṃ bhagavā etadavoca cirassaṃ kho
tvaṃ upāsaka imaṃ pariyāyamakāsi yadidaṃ idhāgamanāyāti. Cirapaṭikāhaṃ bhante
bhagavantaṃ dassanāya upasaṅkamitukāmo apicāhaṃ kehici 2- kiccakaraṇīyehi
byāvaṭo evāhaṃ nāsakkhiṃ bhagavantaṃ dassanāya upasaṅkamitunti . Atha kho
bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
sukhaṃ vata tassa na hoti kiñci
saṅkhātadhammassa bahussutassa
sakiñcanaṃ passa vihaññamānaṃ
jano janamhi 3- paṭibandharūpoti. Pañcamaṃ.
[56] 6 Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ
viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena
aññatarassa paribbājakassa daharā māṇavikā pajāpatī hoti
@Footnote: 1 Yu. phuseyyuṃ . 2 Ma. āmeṇḍitaṃ . 3 Po. Ma. janasmiṃ.
Gabbhinī upavijaññā 1- . atha kho sā paribbājikā [2]- paribbājakaṃ
etadavoca gaccha tvaṃ brāhmaṇa telaṃ āhara yaṃ me vijātāya
bhavissatīti . evaṃ vutte so paribbājako paribbājikaṃ etadavoca
kuto panāhaṃ bhotiyā 3- telaṃ āharāmīti . dutiyampi kho sā
paribbājikā taṃ paribbājakaṃ etadavoca gaccha tvaṃ brāhmaṇa
telaṃ āhara yaṃ me vijātāya bhavissatīti . dutiyampi kho so
paribbājako taṃ paribbājikaṃ etadavoca kuto panāhaṃ bhotiyā telaṃ
āharāmīti . tatiyampi kho sā paribbājikā taṃ paribbājakaṃ
etadavoca gaccha tvaṃ brāhmaṇa telaṃ āhara yaṃ me vijātāya
bhavissatīti
[57] Tena kho pana samayena rañño pasenadissa kosalassa koṭṭhāgāre
samaṇassa vā brāhmaṇassa vā sappissa vā telassa vā yāvadatthaṃ
pātuṃ dīyati no nīharituṃ . atha kho tassa paribbājakassa etadahosi
rañño kho pana pasenadissa kosalassa koṭṭhāgāre samaṇassa
vā brāhmaṇassa vā sappissa vā telassa vā yāvadatthaṃ pātuṃ
dīyati no nīharituṃ yannūnāhaṃ 4- rañño pasenadissa kosalassa
koṭṭhāgāraṃ gantvā telassa yāvadatthaṃ pivitvā gharaṃ āgantvā
uggiritvāna 5- dadeyyaṃ yaṃ imissā vijātāya bhavissatīti .
Atha kho so paribbājako rañño pasenadissa kosalassa
koṭṭhāgāraṃ gantvā telassa yāvadatthaṃ pivitvā gharaṃ āgantvā
@Footnote: 1 Po. upajja vijaññā . 2 Ma. Yu. taṃ . 3 Ma. bhoti . 4 Po. kissa nukho.
@5 Po. ucchiditvāna. Ma. ucchadditvāna.
Neva sakkoti uddhaṃ kātuṃ na pana adho . so dukkhāhi tippāhi 1-
kaṭukāhi vedanāhi phuṭṭho āvaṭṭati parivaṭṭati ca . atha kho
bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ
piṇḍāya pāvisi . addasā kho bhagavā taṃ paribbājakaṃ dukkhāhi
tippāhi kaṭukāhi vedanāhi phuṭṭhaṃ āvaṭṭamānaṃ parivaṭṭamānaṃ.
{57.1} Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ
udānaṃ udānesi
sukhino vata ye akiñcanā
vedaguno hi janā akiñcanā
sakiñcanaṃ passa vihaññamānaṃ
jano janasmiṃ 2- paṭibaddhacittoti 3-. Chaṭṭhaṃ.
[58] 7 Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ
viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena
aññatarassa upāsakassa ekaputtako piyo manāpo kālakato 4-
hoti . atha kho sambahulā upāsakā allavatthā allakesā
divādivassa yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinne kho te
upāsake bhagavā etadavoca kinnu tumhe upāsakā allavatthā
allakesā idhūpasaṅkamitvā 5- divādivassāti . evaṃ vutte so
upāsako bhagavantaṃ etadavoca mayhaṃ kho bhagavā 6- ekaputtako piyo
@Footnote: 1 Po. Ma. Yu. tibbāhi kharāhi . 2 Yu. janamhi . 3 Ma. Yu. paṭibandhacitto.
@4 Ma. Yu. kālaṅkato . 5 Ma. Yu. idhūpasaṅkamantā . 6 Ma. Yu. bhante.
Manāpo kālakato [1]- mayaṃ allavatthā allakesā idhūpasaṅkamantā
divādivassāti . atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ
imaṃ udānaṃ udānesi
piyarūpassādagaddhitā 2- se
devakāyā puthumānusā 3- ca
aghāvino 4- parijunnā
maccurājassa vasaṃ gacchanti.
Ye ve divā ca ratto ca
appamattā jahanti piyarūpaṃ
te ve khaṇanti aghamūlaṃ
maccuno āmisaṃ durativattanti. Sattamaṃ.
[59] 8 Evamme sutaṃ . ekaṃ samayaṃ bhagavā kuṇḍiyāyaṃ 5-
viharati kuṇḍiṭṭhānavane 6- . tena kho pana samayena suppavāsā
koliyadhītā satta vassāni gabbhaṃ dhāreti sattāhaṃ mūḷhagabbhā .
Sā dukkhāhi tippāhi kaṭukāhi vedanāhi phuṭṭhā tīhi vitakkehi
adhivāseti sammāsambuddho vata so 7- bhagavā yo imassa evarūpassa
dukkhassa pahānāya dhammaṃ deseti supaṭipanno vata tassa bhagavato
sāvakasaṅgho yo imassa evarūpassa dukkhassa pahānāya paṭipanno
susukhaṃ vata [8]- nibbānaṃ yatthidaṃ 9- evarūpaṃ dukkhaṃ na saṃvijjatīti.
@Footnote: 1 Ma. Yu. tena . 2 Po. piyarūpasātarūpagadhitā ye. Ma. piyarūpassādagadhitāse. Yu.
@piyarūpāsātagadhitā ve . 3 Po. puthumanusā ca. Ma. puthumanussā . 4 Po. ajhāvino
@parisajjanā . 5 Ma. kuṇḍikāyaṃ . 6 Ma. kuṇḍadhānavane . 7 Yu. bho.
@8 Ma. taṃ . 9 Po. Yu. yadidaṃ.
[60] Atha kho suppavāsā koliyadhītā sāmikaṃ āmantesi
ehi tvaṃ ayyaputta yena bhagavā tenupasaṅkama upasaṅkamitvā
mama vacanena bhagavato pāde sirasā vandāhi appābādhaṃ appātaṅkaṃ
lahuṭṭhānaṃ balaṃ phāsuvihāraṃ puccha suppavāsā bhante koliyadhītā
bhagavato pāde sirasā vandati appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ
balaṃ phāsuvihāraṃ pucchatīti evañca vadehi suppavāsā bhante
koliyadhītā satta vassāni gabbhaṃ dhāreti sattāhaṃ mūḷhagabbhā sā
dukkhāhi tippāhi kaṭukāhi vedanāhi phuṭṭhā tīhi vitakkehi
adhivāseti sammāsambuddho vata so bhagavā yo imassa evarūpassa
dukkhassa pahānāya dhammaṃ deseti supaṭipanno vata tassa bhagavato
sāvakasaṅgho yo imassa evarūpassa dukkhassa pahānāya paṭipanno
susukhaṃ vata nibbānaṃ yatthidaṃ evarūpaṃ dukkhaṃ na saṃvijjatīti.
{60.1} Paramanti kho 1- so koliyaputto suppavāsāya koliyadhītāya
paṭissutvā 2- yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā
ekamantaṃ nisīdi 3- . ekamantaṃ nisinno 4- kho koliyaputto bhagavantaṃ
etadavoca suppavāsā bhante koliyadhītā bhagavato pāde sirasā
vandati appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchati
evañca vadeti suppavāsā koliyadhītā satta vassāni gabbhaṃ dhāreti
sattāhaṃ mūḷhagabbhā sā dukkhāhi tippāhi kaṭukāhi vedanāhi
phuṭṭhā tīhi vitakkehi adhivāseti sammāsambuddho vata so bhagavā
@Footnote: 1 Yu. khosaddo natthi . 2 Po. paṭisuṇitvā . 3 Po. Yu. aṭṭhāsi.
@4 Po. Yu. ṭhito.
Yo imassa evarūpassa dukkhassa pahānāya dhammaṃ deseti supaṭipanno
vata tassa bhagavato sāvakasaṅgho yo imassa evarūpassa dukkhassa
pahānāya paṭipanno susukhaṃ vata nibbānaṃ yatthidaṃ evarūpaṃ dukkhaṃ
na saṃvijjatīti . sukhinī hotu suppavāsā koliyadhītā arogā
arogaṃ puttaṃ vijāyatūti . saha vacanā ca pana bhagavato suppavāsā
koliyadhītā sukhinī arogā arogaṃ puttaṃ vijāyi . evaṃ bhanteti
kho so koliyaputto bhagavato bhāsitaṃ abhinanditvā anumoditvā
uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena sakaṃ
gharaṃ tena paccāyāsi.
{60.2} Addasā kho so koliyaputto suppavāsaṃ koliyadhītaraṃ
sukhiniṃ arogaṃ arogaṃ puttaṃ vijātaṃ disvānassa etadahosi acchariyaṃ
vata bho abbhūtaṃ vata bho tathāgatassa mahiddhikatā mahānubhāvatā
yatra hi nāmāyaṃ suppavāsā koliyadhītā saha vacanā ca pana
bhagavato sukhinī arogā arogaṃ puttaṃ vijāyissatīti 1- attamano
pamudito pitisomanassajāto ahosi.
[61] Atha kho suppavāsā koliyadhītā sāmikaṃ āmantesi ehi
tvaṃ ayyaputta yena bhagavā tenupasaṅkama upasaṅkamitvā mama
vacanena bhagavato pāde sirasā vandāhi suppavāsā bhante koliyadhītā
bhagavato pāde sirasā vandatīti evañca vadehi suppavāsā bhante
koliyadhītā satta vassāni gabbhaṃ dhāreti 2- sattāhaṃ mūḷhagabbhā
sā etarahi sukhinī arogā arogaṃ puttaṃ vijātā sā sattāhaṃ
@Footnote: 1 Yu. vijāyati . 2 Yu. dhāresi.
Buddhappamukhaṃ bhikkhusaṅghaṃ bhattena nimanteti adhivāsetu kira bhante
bhagavā suppavāsāya koliyadhītāya satta bhattāni saddhiṃ bhikkhusaṅghenāti.
Paramanti kho so koliyaputto suppavāsāya koliyadhītāya
paṭissutvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho so
koliyaputto bhagavantaṃ etadavoca suppavāsā bhante koliyadhītā
bhagavato pāde sirasā vandati evañca vadeti suppavāsā bhante
koliyadhītā satta vassāni gabbhaṃ dhāresi sattāhaṃ mūḷhagabbhā
sā etarahi sukhinī arogā arogaṃ puttaṃ vijātā sā sattāhaṃ
buddhappamukhaṃ bhikkhusaṅghaṃ bhattena nimanteti adhivāsetu kira bhante
bhagavā suppavāsāya koliyadhītāya satta bhattāni saddhiṃ bhikkhusaṅghenāti.
[62] Tena kho pana samayena aññatarena upāsakena buddhappamukho
bhikkhusaṅgho svātanāya bhattena nimantito hoti . so ca
upāsako āyasmato mahāmoggallānassa upaṭṭhāko hoti .
Atha kho bhagavā āyasmantaṃ mahāmoggallānaṃ āmantesi ehi tvaṃ
moggallāna yena so upāsako tenupasaṅkama upasaṅkamitvā
taṃ upāsakaṃ evaṃ vadehi suppavāsā āvuso koliyadhītā satta
vassāni gabbhaṃ dhāresi sattāhaṃ mūḷhagabbhā sā etarahi sukhinī
arogā arogaṃ puttaṃ vijātā sā sattāhaṃ buddhappamukhaṃ bhikkhusaṅghaṃ
Bhattena nimanteti 1- karotu suppavāsā koliyadhītā satta bhattāni
pacchā 2- so karissati tuyhaṃ 3- so upaṭṭhākoti. Evaṃ bhanteti kho
āyasmā mahāmoggallāno bhagavato paṭissutvā yena so
upāsako tenupasaṅkami upasaṅkamitvā taṃ upāsakaṃ etadavoca
suppavāsā āvuso koliyadhītā satta vassāni gabbhaṃ dhāresi sattāhaṃ
mūḷhagabbhā . sā etarahi sukhinī arogā arogaṃ puttaṃ vijātā
sā sattāhaṃ buddhappamukhaṃ bhikkhusaṅghaṃ bhattena nimanteti karotu
suppavāsā koliyadhītā satta bhattāni pacchā tvaṃ karissasīti.
{62.1} Sace me bhante ayyo mahāmoggallāno tiṇṇaṃ dhammānaṃ
pāṭibhogo bhogānañca jīvitassa ca saddhāya ca karotu suppavāsā
koliyadhītā satta bhattāni pacchā 4- karissāmīti . Dvinnaṃ kho te 5-
ahaṃ āvuso dhammānaṃ pāṭibhogo bhogānañca jīvitassa ca saddhāya
pana tvaṃ yeva pāṭibhogoti . sace 6- bhante ayyo mahāmoggallāno
dvinnaṃ dhammānaṃ pāṭibhogo bhogānañca jīvitassa ca karotu
suppavāsā koliyadhītā satta bhattāni pacchā karissāmīti.
{62.2} Atha kho āyasmā mahāmoggallāno taṃ upāsakaṃ saññāpetvā
yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ etadavoca saññāto 7-
bhante so upāsako [8]- karotu suppavāsā koliyadhītā satta bhattāni
pacchā so karissatīti . atha kho suppavāsā koliyadhītā sattāhaṃ
buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā
@Footnote: 1 Yu. nimantesīti . 2 Ma. pacchā tvaṃ karissasīti . 3 Ma. Yu. tuyheso.
@4 Ma. Yu. pacchāhaṃ . 5 Po. tenāhaṃ. Yu. tesaṃ . 6 Ma. Yu. sace me.
@7 Ma. Yu. saññatto . 8 Ma. Yu. mayā.
Santappesi sampavāresi tañca dārakaṃ bhagavantaṃ vandāpesi
bhikkhusaṅghaṃ 1- . atha kho āyasmā sārīputto taṃ dārakaṃ etadavoca
kacci vo 2- dāraka khamanīyaṃ kacci yāpanīyaṃ kacci na kiñci
dukkhanti . kuto me bhante sārīputta khamanīyaṃ kuto yāpanīyaṃ
satta me vassāni lohitakucchiyā 3- vutthānīti.
{62.3} Atha kho suppavāsā koliyadhītā putto me dhammasenāpatinā
saddhiṃ mantetīti attamanā pamuditā pītisomanassajātā ahosi . atha
kho bhagavā suppavāsaṃ koliyadhītaraṃ attamanaṃ pamuditaṃ pītisomanassajātaṃ
viditvā suppavāsaṃ koliyadhītaraṃ etadavoca iccheyyāsi tvaṃ suppavāse
aññampi evarūpaṃ puttanti . iccheyyāhaṃ 4- bhante bhagavā aññānipi
evarūpāni satta puttānīti . atha kho bhagavā etamatthaṃ viditvā
tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
asātaṃ sātarūpena piyarūpena appiyaṃ
dukkhaṃ sukhassa rūpena pamattamativattatīti. Aṭṭhamaṃ.
[63] 9 Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ
viharati pubbārāme migāramātu pāsāde . tena kho pana samayena
visākhāya migāramātuyā kocideva attho raññe pasenadimhi kosale
paṭibaddho 5- hoti . taṃ rājā pasenadi kosalo na yathādhippāyaṃ
@Footnote: 1 Po. Ma. Yu. sabbañca bhikkhusaṅghaṃ . 2 Ma. Yu. te . 3 aṭṭhakathāyaṃ
@lohitakumbhiyā iti pāṭho. Ma. lohitakumbhiyaṃ . 4 Ma. Yu. iccheyyāmahaṃ.
@5 paṭibandhotipi pāṭho.
Tīreti . atha kho visākhā migāramātā divādivasseva 1- yena bhagavā
tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ
nisīdi . ekamantaṃ nisinnaṃ kho visākhaṃ migāramātaraṃ bhagavā etadavoca
handa kuto nu tvaṃ visākhe āgacchasi divādivassāti . idha me
bhante kocideva attho raññe pasenadimhi kosale paṭibaddho
hoti . taṃ rājā pasenadi kosalo na yathādhippāyaṃ tīretīti .
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ
udānesi
sabbaṃ paravasaṃ dukkhaṃ sabbaṃ issariyaṃ sukhaṃ
sādhāraṇe vihaññanti yogā hi duratikkamāti. Navamaṃ.
[64] 10 Evamme sutaṃ . ekaṃ samayaṃ bhagavā anupiyāyaṃ
viharati ambavane . tena kho pana samayena āyasmā bhaddiyo
kāḷigodhāya putto araññagatopi rukkhamūlagatopi suññāgāragatopi
abhikkhaṇaṃ udānaṃ udānesi aho sukhaṃ aho sukhanti . assosuṃ
kho sambahulā bhikkhū āyasmato bhaddiyassa kāḷigodhāya puttassa
araññagatassapi rukkhamūlagatassapi suññāgāragatassapi abhikkhaṇaṃ
udānaṃ udānentassa aho sukhaṃ aho sukhanti . sutvāna tesaṃ
etadahosi nissaṃsayaṃ kho āvuso āyasmā bhaddiyo kāḷigodhāya
putto anabhirato brahmacariyaṃ carati yaṃsa 2- pubbe agārikabhūtassa 3-
rajjasukhaṃ so tamanussaramāno araññagatopi rukkhamūlagatopi
@Footnote: 1 Ma. divādivassa. Yu. divādivaseyeva . 2 Yu. yassa . 3 Po. Ma. agāriyabhūtassa.
Suññāgāragatopi abhikkhaṇaṃ udānaṃ udānesi aho sukhaṃ aho
sukhanti . atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu
upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ
nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ āyasmā bhante bhaddiyo
kāḷigodhāya putto araññagatopi rukkhamūlagatopi suññāgāragatopi
abhikkhaṇaṃ udānaṃ udānesi aho sukhaṃ aho sukhanti nissaṃsayaṃ
kho bhaddiyo kāḷigodhāya putto anabhirato .pe. Aho sukhanti.
[65] Atha kho bhagavā aññataraṃ bhikkhuṃ āmantesi ehi
tvaṃ bhikkhu mama vacanena bhaddiyaṃ bhikkhuṃ āmantehi satthā taṃ
āvuso bhaddiya āmantetīti . evaṃ bhanteti kho so bhikkhu bhagavato
paṭissutvā yenāyasmā bhaddiyo kāḷigodhāya putto tenupasaṅkami
upasaṅkamitvā āyasmantaṃ bhaddiyaṃ kāḷigodhāya puttaṃ etadavoca
satthā taṃ āvuso bhaddiya āmantetīti . evamāvusoti kho āyasmā
bhaddiyo kāḷigodhāya putto tassa bhikkhuno paṭissutvā yena bhagavā
tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
{65.1} Ekamantaṃ nisinnaṃ kho āyasmantaṃ bhaddiyaṃ kāḷigodhāya
puttaṃ bhagavā etadavoca saccaṃ kira tvaṃ bhaddiya araññagatopi
rukkhamūlagatopi suññāgāragatopi abhikkhaṇaṃ udānaṃ udānesi
aho sukhaṃ aho sukhanti . evaṃ bhanteti . kaṃ 1- pana tvaṃ
bhaddiya atthavasaṃ sampassamāno araññagatopi rukkhamūlagatopi
@Footnote: 1 Po. Ma. kiṃ pana.
Suññāgāragatopi abhikkhaṇaṃ udānaṃ udānesi aho sukhaṃ aho
sukhanti . pubbe me bhante agārikabhūtassa rajjasukhaṃ 1- kārentassa
antopi antepure rakkhā saṃvidahitā 2- ahosi bahipi antepure
rakkhā saṃvidahitā ahosi antopi nagare rakkhā saṃvidahitā
ahosi bahipi nagare rakkhā saṃvidahitā ahosi antopi janapade
rakkhā saṃvidahitā ahosi bahipi janapade rakkhā saṃvidahitā ahosi.
{65.2} So kho ahaṃ bhante evaṃ rakkhito gopito santo bhīto
ubbiggo ussaṅkī utrāsī 3- vihāsiṃ etarahi kho panāhaṃ bhante
araññagatopi rukkhamūlagatopi suññāgāragatopi ekako 4- abhīto
anubbiggo anussaṅkī anutrāsī 5- appossukko pannalomo
paradavutto 6- migabhūtena cetasā viharāmi. Imaṃ kho ahaṃ bhante atthavasaṃ
sampassamāno araññagatopi rukkhamūlagatopi suññāgāragatopi
abhikkhaṇaṃ udānaṃ udānesiṃ aho sukhaṃ aho sukhanti . atha kho bhagavā
etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
yassantarato na santi kopā
iti bhavābhavatañca vītivatto
taṃ vigatabhayaṃ sukhiṃ asokaṃ
devā nānubhavanti dassanāyāti. Dasamaṃ.
Muccalindavaggo dutiyo.
@Footnote: 1 Po. Ma. rajjaṃ. Yu. rajjasukhaṃ karontassa . 2 Po. Ma. Yu. sabbavāresu
@susaṃvihitā. 3 Po. utrāso. Yu. utrasto . 4 Ma. eko . 5 Yu.
@anutrasto . 6 Ma. paradattavutto.
Tassuddānaṃ
muccalindo rājā daṇḍena sakkāro upāsakena ca
gabbhinī ekaputto ca suppavāsā visākhā ca
kāḷigodhāya bhaddiyoti.
-------------
Udāne tatiyo nandavaggo
[66] 1 Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ
viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana
samayena aññataro bhikkhu bhagavato avidūre nisinno hoti pallaṅkaṃ
ābhujitvā ujuṃ kāyaṃ paṇidhāya purāṇakammavipākajaṃ dukkhaṃ tippaṃ 1-
[2]- Kaṭukaṃ vedanaṃ adhivāsento sato sampajāno avihaññamāno .
Addasā kho bhagavā taṃ bhikkhuṃ avidūre nisinnaṃ pallaṅkaṃ ābhujitvā
ujuṃ kāyaṃ paṇidhāya purāṇakammavipākajaṃ dukkhaṃ tippaṃ kaṭukaṃ vedanaṃ
adhivāsentaṃ sataṃ sampajānaṃ avihaññamānaṃ . atha kho bhagavā
etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
sabbakammajahassa bhikkhuno
bhūnamānassa 3- purekkhataṃ rajaṃ
amamassa ṭhitassa tādino
attho natthi janaṃ lapetaveti. Suttaṃ paṭhamaṃ.
@Footnote: 1 Ma. tibbaṃ . 2 Po. Ma. Yu. kharaṃ . 3 Po. Ma. Yu. dhunamānassa.
[67] 2 Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ
viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena
āyasmā nando bhagavato bhātā mātucchāputto sambahulānaṃ
bhikkhūnaṃ evaṃ 1- ārocesi anabhirato ahaṃ āvuso brahmacariyaṃ
carāmi na sakkomi brahmacariyaṃ sandhāretuṃ sikkhaṃ paccakkhāya
hīnāyāvattissāmīti . atha kho aññataro bhikkhu yena bhagavā
tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ
nisīdi . ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca
āyasmā bhante nando bhagavato bhātā mātucchāputto sambahulānaṃ
bhikkhūnaṃ evaṃ ārocesi anabhirato ahaṃ āvuso brahmacariyaṃ carāmi
na sakkomi brahmacariyaṃ sandhāretuṃ sikkhaṃ paccakkhāya hīnāyāvattissāmīti.
{67.1} Atha kho bhagavā aññataraṃ bhikkhuṃ āmantesi ehi tvaṃ bhikkhu
mama vacanena nandaṃ bhikkhuṃ āmantehi satthā taṃ āvuso nanda
āmantetīti . evaṃ bhanteti kho so bhikkhu bhagavato paṭissutvā
yenāyasmā nando tenupasaṅkami upasaṅkamitvā āyasmantaṃ nandaṃ
etadavoca satthā taṃ āvuso nanda āmantetīti . evamāvusoti kho
āyasmā nando tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkami
upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ
nisinnaṃ kho āyasmantaṃ nandaṃ bhagavā etadavoca saccaṃ kira tvaṃ
nanda sambahulānaṃ bhikkhūnaṃ evaṃ ārocesi anabhirato ahaṃ āvuso
@Footnote: 1 Po. Ma. Yu. sabbavāresu evamārocesi.
.pe. Hīnāyāvattissāmīti . evaṃ bhanteti . kissa pana tvaṃ
nanda anabhirato brahmacariyaṃ carasi na sakkosi brahmacariyaṃ
sandhāretuṃ sikkhaṃ paccakkhāya hīnāyāvattissasīti . sākiyānī mama 1-
bhante janapadakalyāṇī gharā nikkhamantassa 2- upaḍḍhullikhitehi
kesehi apaloketvā maṃ etadavoca tuvaṭaṃ kho ayyaputta
āgaccheyyāsīti so kho ahaṃ bhante taṃ anussaramāno anabhirato
brahmacariyaṃ carāmi na sakkomi brahmacariyaṃ sandhāretuṃ sikkhaṃ paccakkhāya
hīnāyāvattissāmīti . atha kho bhagavā āyasmantaṃ nandaṃ bāhāya
gahetvā seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ
pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya evamevaṃ jetavane
antarahito devesu tāvatiṃsesu pāturahosi.
[68] Tena kho pana samayena pañcamattāni accharāsatāni
sakkassa devānamindassa upaṭṭhānaṃ āgatāni honti kakuṭapadāni .
Atha 3- kho bhagavā āyasmantaṃ nandaṃ āmantesi passasi no tvaṃ
nanda imāni pañca accharāsatāni kakuṭapadānīti . evaṃ bhanteti .
Taṃ 4- kiṃ maññasi nanda katamā nu kho abhirūpatarā vā dassanīyatarā
vā pāsādikatarā vā sākiyānī vā janapadakalyāṇī imāni vā
pañca accharāsatāni kakuṭapadānīti . seyyathāpi bhante paluṭṭhamakkaṭī
kaṇṇanāsacchinnā evameva kho bhante sākiyānī janapadakalyāṇī
@Footnote: 1 Po. Ma. Yu. maṃ . 2 Yu. nikkhamantaṃ . 3 Yu. tena kho . 4 Yu. ayaṃ pāṭho natthi.
Imesaṃ pañcannaṃ accharāsatānaṃ upanidhāya saṅkhyampi na 1-
upeti kalabhāgampi na upeti upanidhimpi na upeti 2- atha kho
imāni pañca accharāsatāni abhirūpatarāni ceva dassanīyatarāni ca
pāsādikatarāni cāti . abhirama nanda abhirama nanda ahante
pāṭibhogo pañcannaṃ accharāsatānaṃ paṭilābhāya kakuṭapadānanti .
Sace me bhante bhagavā pāṭibhogo pañcannaṃ accharāsatānaṃ paṭilābhāya
kakuṭapadānaṃ abhiramissāmahaṃ bhante bhagavā 3- brahmacariyeti 4-.
{68.1} Atha kho bhagavā āyasmantaṃ nandaṃ bāhāya gahetvā
seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ
vā bāhaṃ sammiñjeyya evamevaṃ devesu tāvatiṃsesu antarahito
jetavane pāturahosi . assosuṃ kho bhikkhū āyasmā kira nando
bhagavato bhātā mātucchāputto accharānaṃ hetu brahmacariyaṃ carati
bhagavā kirassa pāṭibhogo pañcannaṃ accharāsatānaṃ paṭilābhāya
kakuṭapadānanti.
[69] Atha kho āyasmato nandassa sahāyakā bhikkhū āyasmantaṃ
nandaṃ bhatakavādena ca upakkitavādena 5- ca samudācaranti bhatako
kirāyasmā nando upakkitako kirāyasmā nando accharānaṃ
hetu brahmacariyaṃ carati bhagavā kirassa pāṭibhogo pañcannaṃ
accharāsatānaṃ paṭilābhāya kakuṭapadānanti . atha kho āyasmā
@Footnote: 1 Ma. sabbavāresu noti dissati . 2 Sī. Yu. ayaṃ pāṭho natthi . 3 Ma. bhagavati.
@4 Po. brahmacariyanti . 5 Po. Ma. Yu. upakkitakavādena.
Nando sahāyakānaṃ bhikkhūnaṃ bhatakavādena ca upakkitavādena ca
aṭṭiyamāno harāyamāno jigucchamāno eko vūpakaṭṭho appamatto
ātāpī pahitatto viharanto 1- na cirasseva yassatthāya kulaputtā
sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ
brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā
upasampajja vihāsi khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ
itthattāyāti abbhaññāsi . aññataro kho panāyasmā nando
arahataṃ ahosi.
[70] Atha kho aññatarā devatā abhikkantāya 2- rattiyā
abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā
tenupasaṅkami upasaṅkamitvā bhagavantaṃ avivādetvā ekamantaṃ
aṭṭhāsi . ekamantaṃ ṭhitā kho sā devatā bhagavantaṃ etadavoca
āyasmā bhante nando bhagavato bhātā mātucchāputto āsavānaṃ
khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ
abhiññā sacchikatvā upasampajja viharatīti . bhagavatopi ñāṇaṃ
udapādi nando āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ
diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatīti .
Atha kho āyasmā nando tassā rattiyā accayena yena
bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā
ekamantaṃ nisīdi ekamantaṃ nisinno kho āyasmā
@Footnote: 1 Yu. visārado . 2 Yu. atikkantāya.
Nando bhagavantaṃ etadavoca yaṃ me bhante bhagavā pāṭibhogo
pañcannaṃ accharāsatānaṃ paṭilābhāya kakuṭapadānaṃ muñcāmahaṃ
bhante bhagavantaṃ etasmā paṭissavāti . mayāpi kho te nanda
cetasā ceto paricca vidito nando āsavānaṃ khayā anāsavaṃ
cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā
sacchikatvā upasampajja viharatīti devatāpi me etamatthaṃ
ārocesi āyasmā bhante nando bhagavato bhātā mātucchāputto
āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva
dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatīti yadeva
kho te nanda anupādāya āsavehi cittaṃ vimuttaṃ athāhaṃ mutto
etasmā paṭissavāti . atha kho bhagavā etamatthaṃ viditvā
tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
yassa tiṇṇo 1- kāmapaṅko maddito kāmakaṇṭako
mohakkhayaṃ anuppatto sukhadukkhesu na vedhatī sa bhikkhūti. Dutiyaṃ.
[71] 3 Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati
jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena
yasojappamukhāni pañcamattāni bhikkhusatāni sāvatthiṃ anuppattāni
honti bhagavantaṃ dassanāya . te 2- ca āgantukā bhikkhū nevāsikehi
bhikkhūhi saddhiṃ paṭisammodamānā senāsanāni paññāpayamānā
pattacīvarāni paṭisāmayamānā uccāsaddā mahāsaddā
@Footnote: 1 Ma. Yu. nittiṇṇo paṅko . 2 Po. yato ca. Ma. tedha kho.
Ahesuṃ . atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi ke
panete ānanda uccāsaddā mahāsaddā kevaṭṭā maññe
macchavilopeti 1- . etāni bhante yasojappamukhāni pañcamattāni
bhikkhusatāni sāvatthiṃ anuppattāni bhagavantaṃ dassanāya te 2- ca
āgantukā bhikkhū nevāsikehi bhikkhūhi saddhiṃ paṭisammodamānā
senāsanāni paññāpayamānā pattacīvarāni paṭisāmayamānā
uccāsaddā mahāsaddāti . tenahānanda mama vacanena te
bhikkhū āmantehi satthā āyasmante āmantetīti.
{71.1} Evaṃ bhanteti kho āyasmā ānando bhagavato paṭissutvā
yena te bhikkhū tenupasaṅkami upasaṅkamitvā te bhikkhū etadavoca satthā
āyasmante āmantetīti . evamāvusoti kho te bhikkhū āyasmato
ānandassa paṭissutvā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā
bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinne kho
te bhikkhū bhagavā etadavoca kinnu tumhe bhikkhave uccāsaddā
mahāsaddā kevaṭṭā maññe macchavilopeti.
[72] Evaṃ vutte āyasmā yasojo bhagavantaṃ etadavoca
imāni bhante pañcamattāni bhikkhusatāni sāvatthiṃ anuppattāni
bhagavantaṃ dassanāya teme āgantukā bhikkhū nevāsikehi bhikkhūhi
saddhiṃ paṭisammodamānā senāsanāni paññāpayamānā pattacīvarāni
paṭisāmayamānā uccāsaddā mahāsaddāti . gacchatha bhikkhave
@Footnote: 1 Po. macchaṃ vilopentīti. Yu. macchaṃ vilopāti.
@2 Po. te āgantukā. Ma. tete. Yu. teme.
Vo paṇāmemi 1- na vo mama santike vatthabbanti . evaṃ bhanteti
kho te bhikkhū bhagavato paṭissutvā uṭṭhāyāsanā bhagavantaṃ
abhivādetvā padakkhiṇaṃ katvā senāsanaṃ paṭisāmetvā 2-
pattacīvaramādāya yena vajjī tena cārikaṃ pakkamiṃsu vajjīsu anupubbena
cārikañcaramānā yena vaggumudānadī tenupasaṅkamiṃsu upasaṅkamitvā
vaggumudānadītīre paṇṇakuṭiyo karitvā vassaṃ upagacchiṃsu.
[73] Atha kho āyasmā yasojo vassūpagato bhikkhū āmantesi
bhagavatā mayaṃ āvuso paṇāmitā atthakāmena hitesinā
anukampakena anukampaṃ upādāya handa mayaṃ āvuso tathā vihāraṃ
kappema yathā no viharataṃ bhagavā atthakāmo 3- assāti .
Evamāvusoti kho te bhikkhū āyasmato yasojassa paccassosuṃ . atha
kho te bhikkhū vūpakaṭṭhā appamattā ātāpino pahitattā
viharantā tenevantaravassena sabbeyeva tisso vijjā sacchākaṃsu.
[74] Atha kho bhagavā sāvatthiyaṃ yathābhirantaṃ viharitvā yena
vesālī tena cārikaṃ pakkāmi anupubbena cārikañcaramāno
yena vesālī tadavasari . tatra sudaṃ bhagavā vesāliyaṃ viharati mahāvane
kūṭāgārasālāyaṃ . atha kho bhagavā vaggumudātīriyānaṃ bhikkhūnaṃ
cetasā ceto paricca manasikaritvā āyasmantaṃ ānandaṃ āmantesi
ālokajātā viya me ānanda esā disā obhāsajātā
viya me ānanda esā disā yassaṃ disāyaṃ vaggumudātīriyā
@Footnote: 1 Ma. panāmemi vo . 2 Ma. saṃsāmetvā . 3 Po. Ma. Yu. attamano.
Bhikkhū viharanti gantuṃ appaṭikkūlāsi me manasikātuṃ pahiṇeyyāsi
tvaṃ ānanda vaggumudātīriyānaṃ bhikkhūnaṃ santike dūtaṃ satthā āyasmante
āmanteti satthā āyasmantānaṃ dassanakāmoti . evaṃ bhanteti
kho āyasmā ānando bhagavato paṭissutvā yena aññataro
bhikkhu tenupasaṅkami upasaṅkamitvā taṃ bhikkhuṃ etadavoca ehi tvaṃ
āvuso yena vaggumudātīriyā bhikkhū tenupasaṅkami upasaṅkamitvā
vaggumudātīriye bhikkhū evaṃ vadehi satthā āyasmante āmanteti
satthā āyasmantānaṃ dassanakāmoti.
{74.1} Evamāvusoti kho so bhikkhu āyasmato ānandassa paṭissutvā
seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā
bāhaṃ sammiñjeyya evamevaṃ 1- mahāvane kūṭāgārasālāyaṃ antarahito
vaggumudāya nadiyā tīre tesaṃ bhikkhūnaṃ purato pāturahosi . atha
kho so bhikkhu vaggumudātīriye bhikkhū etadavoca satthā āyasmante
āmanteti 2- satthā āyasmantānaṃ dassanakāmoti . evamāvusoti
kho te bhikkhū tassa bhikkhuno paṭissutvā senāsanaṃ paṭisāmetvā
pattacīvaramādāya seyyathāpi nāma balavā puriso sammiñjitaṃ
vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya evamevaṃ
vaggumudāya nadiyā tīre antarahitā mahāvane kūṭāgārasālāyaṃ
bhagavato sammukhe pāturahaṃsu 3-.
[75] Tena kho pana samayena bhagavā āneñjena samādhinā
@Footnote: 1 Ma. Yu. evameva . 2 Yu. āmantesi . 3 Po. Ma. Yu. pāturahesuṃ.
Nisinno hoti . atha kho tesaṃ bhikkhūnaṃ etadahosi katamena nu
kho bhagavā vihārena etarahi viharatīti . atha kho tesaṃ bhikkhūnaṃ
etadahosi āneñjena kho bhagavā vihārena etarahi viharatīti .
Sabbeva āneñjena samādhinā nisīdiṃsu . atha kho āyasmā ānando
abhikkantāya rattiyā nikkhante paṭhame yāme uṭṭhāyāsanā ekaṃsaṃ
uttarāsaṅgaṃ 1- katvā yena bhagavā tenañjalimpaṇāmetvā bhagavantaṃ
etadavoca abhikkantā bhante ratti nikkhanto paṭhamo yāmo
ciranisinnā āgantukā bhikkhū paṭisammodatu bhante bhagavā
āgantukehi bhikkhūhīti. Evaṃ vutte bhagavā tuṇhī ahosi.
{75.1} Dutiyampi kho āyasmā ānando abhikkantāya rattiyā
nikkhante majjhime yāme uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ katvā yena
bhagavā tenañjalimpaṇāmetvā bhagavantaṃ etadavoca abhikkantā bhante
ratti nikkhanto majjhimo yāmo ciranisinnā āgantukā bhikkhū
paṭisammodatu bhante bhagavā āgantukehi bhikkhūhīti . dutiyampi kho
bhagavā tuṇhī ahosi.
{75.2} Tatiyampi kho āyasmā ānando abhikkantāya
rattiyā nikkhante pacchime yāme uddhaste 2- aruṇe nandimukhiyā
rattiyā uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ katvā yena bhagavā
tenañjalimpaṇāmetvā bhagavantaṃ etadavoca abhikkantā bhante
ratti nikkhanto pacchimo yāmo uddhasto aruṇo nandimukhī
ratti ciranisinnā āgantukā bhikkhū paṭisammodatu bhante bhagavā
@Footnote: 1 Po. Yu. cīvaraṃ . 2 Yu. uddhate . 3 Po. Yu. cuddhato.
Āgantukehi bhikkhūhīti . atha kho bhagavā tamhā samādhimhā vuṭṭhahitvā
āyasmantaṃ ānandaṃ āmantesi sace kho tvaṃ ānanda jāneyyāsi
ettakampi te na paṭibhāseyya ahañcānanda imāni ca pañcabhikkhusatāni
sabbeva āneñjasamādhinā nisinnāti 1- . atha kho bhagavā
etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
yassa jito kāmakaṇṭako
akkoso ca vadho ca bandhanañca
pabbato 2- viya so ṭhito anejo
sukhadukkhesu na vedhatī sa bhikkhūti. Tatiyaṃ.
[76] 4 Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati
jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena
āyasmā sārīputto bhagavato avidūre nisinno hoti pallaṅkaṃ
ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā . addasā
kho bhagavā āyasmantaṃ sārīputtaṃ avidūre nisinnaṃ pallaṅkaṃ
ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā . atha
kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
yathāpi pabbato selo acalo supatiṭṭhito
evaṃ mohakkhayā bhikkhu pabbatova na vedhatīti. Catutthaṃ.
[77] 5 Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati
jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena
@Footnote: 1 Po. Ma. Yu. nisīdimhā . 2 Ma. pabbatova.
Āyasmā mahāmoggallāno bhagavato avidūre nisinno hoti pallaṅkaṃ
ābhujitvā ujuṃ kāyaṃ paṇidhāya kāyagatāya satiyā ajjhattaṃ
supatiṭṭhitāya addasā kho bhagavā āyasmantaṃ mahāmoggallānaṃ
avidūre nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya kāyagatāya
satiyā ajjhattaṃ supatiṭṭhitāya . atha kho bhagavā etamatthaṃ viditvā
tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
sati kāyagatā upaṭṭhitā
chasu phassāyatanesu saṃvuto
sasataṃ bhikkhu samāhito
jaññā nibbānamattanoti. Pañcamaṃ.
[78] 6 Evamme sutaṃ . ekaṃ samayaṃ bhagavā rājagahe viharati
veḷuvane kalandakanivāpe . tena kho pana samayena āyasmā pilindavaccho
bhikkhū vasalavādena samudācarati . atha kho sambahulā bhikkhū yena
bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā
ekamantaṃ nisīdiṃsu . ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ
etadavocuṃ āyasmā bhante pilindavaccho bhikkhū vasalavādena
samudācaratīti . atha kho bhagavā aññataraṃ bhikkhuṃ āmantesi ehi tvaṃ
bhikkhu mama vacanena pilindavacchaṃ bhikkhuṃ āmantehi satthā taṃ āvuso
vaccha 1- āmantetīti. Evaṃ bhanteti kho so bhikkhu bhagavato paṭissutvā 2-
yenāyasmā pilindavaccho tenupasaṅkami upasaṅkamitvā
@Footnote: 1 Ma. Yu. pilindavaccha . 2 Po. paṭisuṇitvā.
Āyasmantaṃ pilindavacchaṃ etadavoca satthā taṃ āvuso [1]- āmantetīti.
Evamāvusoti kho āyasmā pilindavaccho tassa bhikkhuno paṭissutvā
yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā
ekamantaṃ nisīdi . ekamantaṃ nisinnaṃ kho āyasmantaṃ pilindavacchaṃ
bhagavā etadavoca saccaṃ kira tvaṃ pilindavaccha bhikkhū vasalavādena
samudācarasīti. Evaṃ bhanteti.
{78.1} Atha kho bhagavā āyasmato pilindavacchassa pubbenivāsaṃ
manasikatvā bhikkhū āmantesi mā kho tumhe bhikkhave vacchassa
bhikkhuno ujjhāyittha na bhikkhave vaccho dosantaro bhikkhū vasalavādena
samudācarati vacchassa bhikkhave bhikkhuno pañca jātisatāni abbhokiṇṇāni
brāhmaṇakule paccājātāni so tassa vasalavādo dīgharattaṃ
ajjhāciṇṇo 2- tenāyaṃ vaccho bhikkhū vasalavādena samudācaratīti .
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
yamhi na māyā vattati 3- na māno
yo khīṇalobho amamo nirāso
panuṇṇakodho abhinibbutatto
so brahmaṇo so samaṇo sa bhikkhūti. Chaṭṭhaṃ.
[79] 7 Evamme sutaṃ . ekaṃ samayaṃ bhagavā rājagahe viharati
veḷuvane kalandakanivāpe . tena kho pana samayena āyasmā mahākassapo
pipphaliguhāyaṃ viharati sattāhaṃ ekapallaṅkena nisinno [4]-
@Footnote: 1 Ma. pilindavaccha . 2 Ma. samudāciṇṇo . 3 Ma. vasatī . 4 Ma. Yu. hoti.
Aññataraṃ samādhiṃ samāpajjitvā . atha kho āyasmā mahākassapo
tassa sattāhassa accayena tamhā samādhimhā vuṭṭhāsi . atha kho
āyasmato mahākassapassa tamhā samādhimhā vuṭṭhitassa etadahosi
yannūnāhaṃ rājagahaṃ piṇḍāya pāviseyyanti . tena kho pana samayena
pañcamattāni devatāsatāni ussukkaṃ āpannāni honti āyasmato
mahākassapassa piṇḍapātapaṭilābhāya . atha kho āyasmā mahākassapo
tāni pañcamattāni devatāsatāni paṭikakhipitvā pubbaṇhasamayaṃ
nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pāvisi.
[80] Tena kho pana samayena sakko devānamindo āyasmato
mahākassapassa piṇḍapātaṃ dātukāmo hoti . pesakārakavaṇṇaṃ 1-
abhinimminitvā tantaṃ vināti . sujātā 2- asurakaññā tasaraṃ 3- pūreti.
Atha kho āyasmā mahākassapo rājagahe sapadānaṃ piṇḍāya
caramāno yena sakkassa devānamindassa nivesanaṃ tenupasaṅkami .
Addasā kho sakko devānamindo āyasmantaṃ mahākassapaṃ dūratova
āgacchantaṃ disvāna gharā nikkhamitvā paccuggantvā hatthato
pattaṃ gahetvā gharaṃ pavisitvā ghaṭiyā odanaṃ uddharitvā pattaṃ
pūretvā āyasmato mahākassapassa adāsi 4- . so ahosi
piṇḍapāto anekasūpo anekabyañjano [5]- . atha kho āyasmato
mahākassapassa etadahosi ko nu kho ayaṃ satto yassāyaṃ evarūpo
iddhānubhāvoti . Atha kho āyasmato mahākassapasseva 6- etadahosi sakko
@Footnote: 1 Yu. pesakārivaṇṇaṃ . 2 Ma. sujā . 3 Yu. vāsaraṃ . 4 Yu. padāsi.
@5 Ma. anekarasabyañjano. Yu. anekasūparasabyañjano . 6 Ma. Yu. evasaddo natthi.
Nu 1- kho devānamindoti iti viditvā sakkaṃ devānamindaṃ etadavoca
kataṃ kho te idaṃ kosiya mā punapi evarūpamakāsīti . amhākampi
bhante kassapa puññena attho amhākampi puññena karaṇīyanti .
Atha kho sakko devānamindo āyasmantaṃ mahākassapaṃ
abhivādetvā padakkhiṇaṃ katvā vehāsaṃ abbhuggantvā ākāse
antalikkhe tikkhattuṃ udānaṃ udānesi
aho dānaṃ paramadānaṃ kassape supatiṭṭhitaṃ
aho dānaṃ paramadānaṃ kassape supatiṭṭhitanti.
[81] Assosi kho bhagavā dibbāya sotadhātuyā visuddhāya
atikkantamānusikāya sakkassa devānamindassa vehāsaṃ abbhuggantvā
ākāse antalikkhe tikkhattuṃ udānaṃ udānentassa
aho dānaṃ paramadānaṃ kassape supatiṭṭhitaṃ
aho dānaṃ paramadānaṃ kassape supatiṭṭhitanti.
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ
udānesi
piṇḍapātikassa bhikkhuno attabharassa anaññaposino
devā pihayanti tādino upasantassa sadā satīmatoti. Sattamaṃ.
[82] 8 Evamme sutaṃ. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane
anāthapiṇḍikassa ārāme . tena kho pana samayena sambahulānaṃ
bhikkhūnaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ karerimaṇḍalamāḷe
@Footnote: 1 Ma. sakko kho ayaṃ devānamindo.
Sannisinnānaṃ sannipatitānaṃ ayamantarākathā udapādi piṇḍapātiko
āvuso bhikkhu piṇḍāya caranto labhati kālena kālaṃ
manāpike cakkhunā rūpe passituṃ labhati kālena kālaṃ manāpike sotena
sadde sotuṃ labhati kālena kālaṃ manāpike ghānena gandhe ghāyituṃ
labhati kālena kālaṃ manāpike jivhāya rase sāyituṃ labhati kālena
kālaṃ manāpike kāyena phoṭṭhabbe phusituṃ piṇḍapātiko āvuso
bhikkhu sakkato garukato mānito pūjito apacito piṇḍāya carati
handa 1- mayaṃ āvuso piṇḍapātikā homa mayampi lacchāma kālena
kālaṃ manāpike cakkhunā rūpe passituṃ mayampi lacchāma kālena
kālaṃ manāpike sotena sadde sotuṃ mayampi lacchāma kālena
kālaṃ manāpike ghānena gandhe ghāyituṃ mayampi lacchāma kālena
kālaṃ manāpike jivhāya rase sāyituṃ mayampi lacchāma kālena
kālaṃ manāpike kāyena phoṭṭhabbe phusituṃ mayampi sakkatā garukatā
mānitā pūjitā apacitā piṇḍāya carissāmāti . ayañcarahi tesaṃ
bhikkhūnaṃ antarākathā hoti vippakatā.
{82.1} Athakho bhagavā sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yena
karerimaṇḍalamāḷo tenupasaṅkami upasaṅkamitvā paññatte āsane
nisīdi . nisajja kho bhagavā bhikkhū āmantesi kāya nuttha bhikkhave etarahi
kathāya sannisinnā kā ca pana vo antarākathā vippakatāti. Idha bhante
amhākaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ karerimaṇḍalamāḷe
@Footnote: 1 Po. Ma. Yu. handa āvuso mayampi.
Sannisinnānaṃ sannipatitānaṃ ayamantarākathā udapādi piṇḍapātiko
āvuso bhikkhu piṇḍāya caranto labhati kālena kālaṃ manāpike
cakkhunā rūpe passituṃ labhati kālena kālaṃ manāpike sotena sadde
sotuṃ labhati kālena kālaṃ manāpike ghānena gandhe ghāyituṃ labhati
kālena kālaṃ manāpike jivhāya rase sāyituṃ labhati kālena kālaṃ
manāpike kāyena phoṭṭhabbe phusituṃ piṇḍapātiko āvuso bhikkhu
sakkato garukato mānito pūjito apacito piṇḍāya carati handa
āvuso mayampi piṇḍapātikā homa mayampi lacchāma kālena
kālaṃ manāpike cakkhunā rūpe passituṃ mayampi lacchāma kālena
kālaṃ manāpike sotena sadde sotuṃ mayampi lacchāma kālena kālaṃ
manāpike ghānena gandhe ghāyituṃ mayampi lacchāma kālena kālaṃ
manāpike jivhāya rase sāyituṃ mayampi lacchāma kālena kālaṃ
manāpike kāyena phoṭṭhabbe phusituṃ mayampi sakkatā garukatā
mānitā pūjitā apacitā piṇḍāya carissāmāti ayaṃ kho no
bhante antarākathā vippakatā atha 1- bhagavā anuppattoti . na
khvetaṃ bhikkhave tumhākaṃ paṭirūpaṃ kulaputtānaṃ saddhā 2- agārasmā
anagāriyaṃ pabbajitānaṃ yaṃ tumhe evarūpaṃ 3- kathaṃ katheyyātha
sannipatitānaṃ 4- vo bhikkhave dvayaṃ karaṇīyaṃ dhammī 5- vā kathā
ariyo vā tuṇhībhāvoti.
{82.2} Athakho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ
@Footnote: 1 Po. Yu. athakho . 2 Yu. saddhāyā . 3 Ma. Yu. evarūpiṃ . 4 Yu. sannisinnānaṃ
@sannipatitānaṃ. 5 Po. Yu. dhammiyā.
Imaṃ udānaṃ udānesi
piṇḍapātikassa bhikkhuno attabharassa anaññaposino
devā pihayanti tādino no ce saddasilokanissitoti. Aṭṭhamaṃ.
[83] 9 Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati
jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena
sambahulānaṃ bhikkhūnaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ maṇḍalamāḷe
sannisinnānaṃ sannipatitānaṃ ayamantarākathā udapādi ko nu kho
āvuso sippaṃ jānāti ko kiṃ sippaṃ sikkhī kataraṃ sippaṃ sippānaṃ agganti.
{83.1} Tatthekacce evamāhaṃsu hatthisippaṃ sippānaṃ agganti.
Ekacce evamāhaṃsu assasippaṃ sippānaṃ agganti . ekacce
evamāhaṃsu rathasippaṃ sippānaṃ agganti . ekacce evamāhaṃsu
dhanusippaṃ sippānaṃ agganti . ekacce evamāhaṃsu tharusippaṃ sippānaṃ
agganti . ekacce evamāhaṃsu muddhāsippaṃ sippānaṃ agganti .
Ekacce evamāhaṃsu gaṇanāsippaṃ sippānaṃ agganti . ekacce
evamāhaṃsu saṅkhānasippaṃ sippānaṃ agganti . ekacce evamāhaṃsu
lekhāsippaṃ sippānaṃ agganti . ekacce evamāhaṃsu kāveyyasippaṃ
sippānaṃ agganti . ekacce evamāhaṃsu lokāyatanasippaṃ 1- sippānaṃ
agganti . ekacce evamāhaṃsu khettavijjāsippaṃ 2- sippānaṃ agganti.
Ayañcarahi tesaṃ bhikkhūnaṃ antarākathā hoti 3- vippakatā . atha kho
@Footnote: 1 Ma. Yu. lokāyatasippaṃ . 2 Ma. khattavijjāsippaṃ . 3 Yu. ayaṃ pāṭho natthi.
Bhagavā sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yena maṇḍalamāḷo
tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi . nisajja
kho bhagavā bhikkhū āmantesi kāya nuttha bhikkhave etarahi kathāya
sannisinnā kā ca pana vo antarākathā vippakatāti.
{83.2} Idha bhante amhākaṃ pacchābhattaṃ piṇḍapātapaṭikkantānaṃ
maṇḍalamāḷe sannisinnānaṃ sannipatitānaṃ antarākathā udapādi ko
nu kho āvuso sippaṃ jānāti ko kiṃ sippaṃ sikkhī kataraṃ sippaṃ sippānaṃ
agganti tatthekacce evamāhaṃsu hatthisippaṃ sippānaṃ agganti
ekacce evamāhaṃsu assasippaṃ sippānaṃ agganti ekacce
evamāhaṃsu rathasippaṃ sippānaṃ agganti ekacce evamāhaṃsu dhanusippaṃ
sippānaṃ agganti ekacce evamāhaṃsu tharusippaṃ sippānaṃ agganti
ekacce evamāhaṃsu muddhāsippaṃ sippānaṃ agganti ekacce
evamāhaṃsu gaṇanāsippaṃ sippānaṃ agganti ekacce evamāhaṃsu
saṅkhānasippaṃ sippānaṃ agganti ekacce evamāhaṃsu lekhāsippaṃ
sippānaṃ agganti ekacce evamāhaṃsu kāveyyasippaṃ sippānaṃ
agganti ekacce evamāhaṃsu lokāyatanasippaṃ sippānaṃ agganti
ekacce evamāhaṃsu khettavijjāsippaṃ sippānaṃ agganti ayaṃ kho
no bhante antarākathā vippakatā atha bhagavā anuppattoti.
{83.3} Na khvetaṃ bhikkhave tumhākaṃ paṭirūpaṃ kulaputtānaṃ saddhā
agārasmā anagāriyaṃ pabbajitānaṃ yaṃ tumhe evarūpaṃ kathaṃ katheyyātha
Sannipatitānaṃ vo bhikkhave dvayaṃ karaṇīyaṃ dhammī vā kathā ariyo
vā tuṇhībhāvoti . atha kho bhagavā etamatthaṃ viditvā tāyaṃ
velāyaṃ imaṃ udānaṃ udānesi
asippajīvī lahu atthakāmo
yatindriyo sabbadhi vippamutto
anokasārī amamo nirāso
hantvā 1- māraṃ ekacaro sa bhikkhūti. Navamaṃ.
[84] 10 Evamme sutaṃ . ekaṃ samayaṃ bhagavā uruvelāyaṃ
viharati najjā nerañjarāya tīre bodhirukkhamūle paṭhamābhisambuddho .
Tena kho pana samayena bhagavā sattāhaṃ ekapallaṅkena nisinno
hoti vimuttisukhaṃ paṭisaṃvedī . atha kho bhagavā tassa sattāhassa
accayena tamhā samādhimhā vuṭṭhahitvā buddhacakkhunā lokaṃ
volokesi . addasā kho bhagavā buddhacakkhunā [2]- volokento
satte anekehi santāpehi santappamāne anekehi ca pariḷāhehi
pariḍayhamāne rāgajehipi dosajehipi mohajehipīti . atha kho
bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
ayaṃ loko santāpajāto phassapareto rogaṃ vadati attato
yena 3- hi maññati tato taṃ hoti aññathā
aññathābhāvī bhavasatto 4- loko bhavapareto bhavamevābhinandati
@Footnote: 1 Po. Ma. hitvā. Yu. hatvā . 2 Yu. lokaṃ . 3 Ma. yena yena.
@4 Yu. bhavappatto.
Yadābhinandati taṃ bhayaṃ yassa bhāyati taṃ dukkhaṃ
bhavavippahānāya kho panidaṃ brahmacariyaṃ vussati 1-.
Ye hi keci samaṇā vā brāhmaṇā vā bhavena bhavassa vippamokkhamāhaṃsu
sabbete avippamuttā bhavasmāti vadāmi.
Ye vā pana keci samaṇā vā brāhmaṇā vā vibhavena bhavassa nissaraṇamāhaṃsu
sabbete anissaṭā bhavasmāti vadāmi.
Sabbupadhiṃ 2- hi paṭicca dukkhamidaṃ sambhoti
sabbupādānakkhayā natthi dukkhassa sambhavo.
Lokamimaṃ passa puthuavijjāya paretā 3- bhūtā bhūtaratā vā aparimuttā.
Ye hi keci bhavā sabbadhi sabbatthatāya
sabbete bhavā aniccā dukkhā vipariṇāmadhammā.
Evametaṃ yathābhūtaṃ sammappaññāya passato
bhavataṇhā pahīyati vibhavataṇhābhinandati 5-.
Sabbaso taṇhānaṃ khayā asesavirāganirodho nibbānaṃ
tassa nibbutassa bhikkhuno anupādā punabbhavo na hoti.
Abhibhūto māro vijitasaṅgāmo upaccagā sabbabhavāni tādīti. Dasamaṃ.
Nandavaggo tatiyo.
@Footnote: 1 Po. Yu. vassatīti . 2 Po. upadhī hi. Ma. upadhiṃ hi. Yu. na upadhi hi.
@3 Po. paretabhūtā bhūtatoratā bhavā . 4 Po. Ma. Yu. vipariṇāmadhammāti.
@5 Ma. vibhavaṃ nābhinandatītipi.
Tassuddānaṃ
kammaṃ nando yasojo ca sārīputto ca kolito
pilindo kassapo piṇḍo sippaṃ lokena te dasāti.
------------
Udāne catuttho meghiyavaggo
[85] 1 Evamme sutaṃ . Ekaṃ samayaṃ bhagavā cālikāyaṃ 1- viharati
cālike pabbate . tena kho pana samayena āyasmā meghiyo bhagavato
upaṭṭhāko hoti . atha kho āyasmā meghiyo yena bhagavā
tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ
aṭṭhāsi . ekamantaṃ ṭhito kho āyasmā meghiyo bhagavantaṃ etadavoca
icchāmahaṃ bhante jantugāme 2- piṇḍāya pavisitunti . yassadāni tvaṃ
meghiya kālaṃ maññasīti.
{85.1} Atha kho āyasmā meghiyo pubbaṇhasamayaṃ nivāsetvā
pattacīvaramādāya jantugāmaṃ piṇḍāya pāvisi . jantugāme
piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena kimikāḷāya
nadiyā tīraṃ tenupasaṅkami upasaṅkamitvā kimikāḷāya nadiyā tīre
jaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno addasā kho ambavanaṃ
pāsādikaṃ ramaṇīyaṃ 3- disvānassa etadahosi pāsādikaṃ vatidaṃ ambavanaṃ
ramaṇīyaṃ alaṃ vatidaṃ kulaputtassa padhānatthikassa padhānāya sace
maṃ bhagavā anujāneyya āgaccheyyāhaṃ imaṃ ambavanaṃ padhānāyāti.
{85.2} Atha kho āyasmā meghiyo yena bhagavā tenupasaṅkami
@Footnote: 1 Po. vālikāyaṃ viharati vālike . 2 Ma. Yu. jantugāmaṃ . 3 Ma. manuññaṃ.
Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ
nisinno kho āyasmā meghiyo bhagavantaṃ etadavoca idhāhaṃ bhante
pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya jantugāmaṃ piṇḍāya
pāvisiṃ jantugāme piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto
yena kimikāḷāya nadiyā tīraṃ tenupasaṅkami upasaṅkamitvā kimikāḷāya
nadiyā tīre jaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno addasaṃ
ambavanaṃ pāsādikaṃ ramaṇīyaṃ disvāna me etadahosi pāsādikaṃ
vatidaṃ ambavanaṃ ramaṇīyaṃ alaṃ vatidaṃ kulaputtassa padhānatthikassa
padhānāya sace maṃ bhagavā anujāneyya āgaccheyyāhaṃ imaṃ
ambavanaṃ padhānāyāti sace maṃ bhante bhagavā anujānāti
gaccheyyāhaṃ [1]- ambavanaṃ padhānāyāti.
[86] Evaṃ vutte bhagavā āyasmantaṃ meghiyaṃ etadavoca āgamehi
tāva meghiya ekakomhi 2- tāva yāva aññopi koci bhikkhu
āgacchatīti . dutiyampi kho āyasmā meghiyo bhagavantaṃ etadavoca
bhagavato bhante natthi kiñci uttariṃ karaṇīyaṃ 3- natthi katassa vā
paṭicayo mayhaṃ kho pana bhante atthi uttariṃ karaṇīyaṃ atthi
katassa paṭicayo sace maṃ bhante bhagavā anujānāti gaccheyyāhaṃ
taṃ ambavanaṃ padhānāyāti . dutiyampi kho bhagavā āyasmantaṃ
meghiyaṃ etadavoca āgamehi tāva meghiya ekakomhi tāva yāva
aññopi koci bhikkhu āgacchatīti . tatiyampi kho āyasmā meghiyo
@Footnote: 1 Ma. Yu. taṃ . 2 Po. Yu. ekakamhā. Ma. ekakamhi . 3 Ma. uttarikaraṇīyaṃ.
Bhagavantaṃ etadavoca bhagavato bhante natthi kiñci uttariṃ karaṇīyaṃ
natthikatassa vā paṭicayo mayhaṃ kho pana bhante atthi uttariṃ karaṇīyaṃ
atthi katassa vā paṭicayo sace maṃ bhagavā anujānāti gaccheyyāhaṃ
taṃ ambavanaṃ padhānāyāti . padhānanti kho meghiya vadamānaṃ
kintivadeyyāma yassadāni tvaṃ meghiya kālaṃ maññasīti.
[87] Atha kho āyasmā meghiyo uṭṭhāyāsanā bhagavantaṃ
abhivādetvā padakkhiṇaṃ katvā yena taṃ ambavanaṃ tenupasaṅkami
upasaṅkamitvā taṃ ambavanaṃ ajjhogahetvā 1- aññatarasmiṃ rukkhamūle
divāvihāraṃ nisīdi . atha kho āyasmato meghiyassa tasmiṃ ambavane
viharantassa yebhuyyena tayo pāpakā akusalā vitakkā samudācaranti
seyyathīdaṃ kāmavitakko byāpādavitakko vihiṃsāvitakko . atha
kho āyasmato meghiyassa etadahosi acchariyaṃ vata bho abbhūtaṃ
vata bho saddhā ca vatamhi agārasmā anagāriyaṃ pabbajito atha kho 2-
panimehi tīhi pāpakehi akusalehi vitakkehi anvāsato 3- seyyathīdaṃ
kāmavitakkena byāpādavitakkena vihiṃsāvitakkenāti . atha kho
āyasmā meghiyo sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yena bhagavā
tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ
nisīdi . ekamantaṃ nisinno kho āyasmā meghiyo bhagavantaṃ
etadavoca idha [4]- bhante tasmiṃ ambavane viharantassa yebhuyyena
@Footnote: 1 Ma. ajjhogāhetvā . 2 Ma. Yu. atha ca . 3 Po. anusantā. Ma. anvāsattā.
@Yu. anvāsanno . 4 Ma. Yu. mayhaṃ.
Tayo pāpakā akusalā vitakkā samudācaranti seyyathīdaṃ kāmavitakko
byāpādavitakko vihiṃsāvitakko tassa mayhaṃ bhante etadahosi
acchariyaṃ vata bho abbhūtaṃ vata bho saddhā ca vatamhi agārasmā
anagāriyaṃ pabbajito atha kho panimehi tīhi pāpakehi akusalehi
vitakkehi anvāsato seyyathīdaṃ kāmavitakkena byāpādavitakkena
vihiṃsāvitakkenāti.
[88] Aparipakkāya meghiya cetovimuttiyā pañca dhammā
paripākāya saṃvattanti katame pañca 1 idha meghiya bhikkhu kalyāṇamitto
hoti kalyāṇasampavaṅko aparipakkāya meghiya cetovimuttiyā ayaṃ
paṭhamo dhammo paripākāya saṃvattati . 2 puna ca paraṃ meghiya bhikkhu
sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno
aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu aparipakkāya
meghiya cetovimuttiyā ayaṃ dutiyo dhammo paripākāya saṃvattati.
{88.1} 3 Puna ca paraṃ meghiya bhikkhu yāyaṃ kathā abhisallekhikā
cetovivaraṇasappāyā ekantanibbidāya virāgāya nirodhāya upasamāya
abhiññāya sambodhāya nibbānāya saṃvattati seyyathīdaṃ appicchakathā
santuṭṭhikathā pavivekakathā asaṃsaggakathā viriyārambhakathā sīlakathā
samādhikathā paññākathā vimuttikathā vimuttiñāṇadassanakathā evarūpiyā
kathāya nikāmalābhī hoti akicchalābhī akasiralābhī aparipakkāya meghiya
cetovimuttiyā ayaṃ tatiyo dhammo paripākāya saṃvattati.
{88.2} 4 Puna ca paraṃ meghiya bhikkhu āraddhaviriyo viharati akusalānaṃ
dhammānaṃ pahānāya kusalānaṃ dhammānaṃ uppādāya 1- thāmavā
daḷhaparakkamo anikkhittadhuro kusalesu dhammesu aparipakkāya meghiya
cetovimuttiyā ayaṃ catuttho dhammo paripākāya saṃvattati.
{88.3} 5 Puna ca paraṃ meghiya bhikkhu paññavā hoti udayatthagāminiyā
paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā
aparipakkāya meghiya cetovimuttiyā ayaṃ pañcamo dhammo paripākāya
saṃvattati . aparipakkāya meghiya cetovimuttiyā ime pañca
dhammā paripākāya saṃvattanti . kalyāṇamittassetaṃ meghiya
bhikkhuno pāṭikaṅkhaṃ kalyāṇasahāyassa kalyāṇasampavaṅkassa yaṃ
sīlavā bhavissati pātimokkhasaṃvarasaṃvuto viharissati ācāragocarasampanno
aṇumattesu vajjesu bhayadassāvī samādāya sikakhissati sikkhāpadesu.
{88.4} Kalyāṇamittassetaṃ meghiya bhikkhuno pāṭikaṅkhaṃ kalyāṇasahāyassa
kalyāṇasampavaṅkassa yaṃ yāyaṃ kathā abhisallekhikā cetovivaraṇasappāyā
ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya
nibbānāya saṃvattissati seyyathīdaṃ appicchakathā santuṭṭhikathā pavivekakathā
asaṃsaggakathā viriyārambhakathā sīlakathā samādhikathā paññākathā vimuttikathā
vimuttiñāṇadassanakathā evarūpiyā kathāya nikāmalābhī bhavissati 2-
akicchalābhī akasiralābhī . kalyāṇamittassetaṃ meghiya bhikkhuno
pāṭikaṅkhaṃ kalyāṇasahāyassa kalyāṇasampavaṅkassa yaṃ āraddhaviriyo
@Footnote: 1 Ma. Yu. upasampadāya . 2 Yu. hoti.
Viharissati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ
uppādāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu .
Kalyāṇamittassetaṃ meghiya bhikkhuno pāṭikaṅkhaṃ kalyāṇasahāyassa
kalyāṇasampavaṅkassa yaṃ paññavā bhavissati udayatthagāminiyā
paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā.
[89] Tena ca pana meghiya bhikkhunā imesu pañcasu 1- patiṭṭhāya
cattāro dhammā uttariṃ 2- bhāvetabbā asubhā bhāvetabbā rāgassa
pahānāya mettā bhāvetabbā byāpādassa pahānāya ānāpānassati
bhāvetabbā vitakkupacchedāya aniccasaññā bhāvetabbā
asmimānasamugghātāya . aniccasaññino hi meghiya anattasaññā
saṇṭhāti anattasaññī asmimānasamugghātaṃ pāpuṇāti diṭṭheva
dhamme nibbānanti.
{89.1} Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ
udānaṃ udānesi
khuddā 3- vitakkā sukhumā vitakkā
anugatā manaso ubbilāpā
ete avidvā manaso vitakke
hurāhuraṃ dhāvati bhantacitto.
Ete ca vidvā manaso vitakke
ātāpiyo saṃvarati satimā
@Footnote: 1 Ma. Yu. pañcasu dhammesu . 2 Ma. Yu. uttari . 3 Po. oḷārā.
Anugate manaso ubbilāpe
asesamete pajahāti buddhoti. Suttaṃ paṭhamaṃ.
[90] 2 Evamme sutaṃ . ekaṃ samayaṃ bhagavā kusinārāyaṃ viharati
upavattane mallānaṃ sālavane . tena kho pana samayena sambahulā
bhikkhū bhagavato avidūre araññakuṭikāyaṃ viharanti uddhatā [1]- unnaḷā
capalā mukharā vikiṇṇavācā muṭṭhassatino asampajānā asamāhitā
vibbhantacittā pākatindriyā . addasā kho bhagavā te sambahule
bhikkhū avidūre araññakuṭikāyaṃ viharante uddhate unnaḷe capale
mukhare vikiṇṇavāce muṭṭhassatino asampajāne asamāhite vibbhantacitte
pākatindriye . atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ
imaṃ udānaṃ udānesi
arakkhitena kāyena micchādiṭṭhigatena 2- ca
thīnamiddhābhibhūtena vasaṃ mārassa gacchati.
Tasmā rakkhitacittassa sammāsaṅkappagocaro
sammādiṭṭhipurekkhāro ñatvāna udayabbayaṃ
thīnamiddhābhibhū bhikkhu sabbā duggatiyo jaheti. Dutiyaṃ.
[91] 3 Evamme sutaṃ . ekaṃ samayaṃ bhagavā kosalesu cārikaṃ
carati mahatā bhikkhusaṅghena saddhiṃ . atha kho bhagavā maggā okkamma
yena aññataraṃ rukkhamūlaṃ tenupasaṅkami upasaṅkamitvā paññatte
āsane nisīdi . atha kho aññataro gopālako yena bhagavā
@Footnote: 1 Yu. honti . 2 Ma. micchādiṭṭhihatena.
Tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ
nisīdi . ekamantaṃ nisinnaṃ kho taṃ gopālakaṃ bhagavā dhammiyā kathāya
sandassesi samādapesi samuttejesi sampahaṃsesi . atha kho so
gopālako bhagavato dhammiyā kathāya sandassito samādapito
samuttejito sampahaṃsito bhagavantaṃ etadavoca adhivāsetu me bhante
bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenāti . adhivāsesi bhagavā
tuṇhībhāvena . atha kho so gopālako bhagavato adhivāsanaṃ viditvā
uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.
{91.1} Atha kho so gopālako tassā rattiyā accayena sake
nivesane pahutaṃ appodakapāyāsaṃ paṭiyādāpetvā navañca sappiṃ bhagavato
kālaṃ ārocesi kālo bhante niṭṭhitaṃ bhattanti . atha kho bhagavā
pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya saddhiṃ bhikkhusaṅghena yena
tassa gopālakassa nivesanaṃ tenupasaṅkami upasaṅkamitvā paññatte
āsane nisīdi . atha kho 1- gopālako buddhappamukhaṃ bhikkhusaṅghaṃ
appodakapāyāsena ca navena ca sappinā sahatthā santappesi
sampavāresi . atha kho so gopālako bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ
aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi . ekamantaṃ
nisinnaṃ kho taṃ gopālakaṃ bhagavā dhammiyā kathāya sandassetvā
samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi.
[92] Atha kho acirapakkantassa bhagavato taṃ gopālakaṃ
@Footnote: 1 Po. Ma. Yu. kho so.
Aññataro puriso sīmantarikāya jīvitā voropesi . atha kho sambahulā
bhikkhū yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ
abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinnā kho te bhikkhū
bhagavantaṃ etadavocuṃ yena bhante gopālakena ajja buddhappamukho
bhikkhusaṅgho appodakapāyāsena ca navena ca sappinā sahatthā
santappito sampavārito so kira bhante gopālako aññatarena
purisena sīmantarikāya jīvitā voropitoti . atha kho bhagavā etamatthaṃ
viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
diso disaṃ yantaṃ kayirā verī vā pana verinaṃ
micchāpaṇihitaṃ cittaṃ pāpiyo naṃ tato kareti. Tatiyaṃ.
[93] 4 Evamme sutaṃ . ekaṃ samayaṃ bhagavā rājagahe viharati
veḷuvane kalandakanivāpe . tena kho pana samayena āyasmā ca
sārīputto āyasmā ca mahāmoggallāno kapotakandarāyaṃ
viharanti . tena kho pana samayena āyasmā sārīputto juṇhāya
rattiyā navoropitehi kesehi abbhokāse nisinno hoti aññataraṃ
samādhiṃ samāpajjitvā.
[94] Tena kho pana samayena dve yakkhā sahāyakā uttarāya
disāya dakkhiṇadisaṃ gacchanti kenacideva karaṇīyena . addasaṃsu kho
te yakkhā āyasmantaṃ sārīputtaṃ juṇhāya rattiyā navoropitehi
kesehi abbhokāse nisinnaṃ disvāna eko yakkho dutiyaṃ 1- yakkhaṃ
@Footnote: 1 Po. dutiyampi.
Etadavoca paṭibhāti maṃ samma imassa samaṇassa sīse pahāraṃ dātunti.
Evaṃ vutte so yakkho taṃ yakkhaṃ etadavoca alaṃ samma mā samaṇaṃ
āsādesi 1- uḷāro so samma samaṇo mahiddhiko mahānubhāvoti.
{94.1} Dutiyampi kho so yakkho taṃ yakkhaṃ etadavoca
paṭibhāti maṃ samma imassa samaṇassa sīse pahāraṃ dātunti . dutiyampi
kho so yakkho taṃ yakkhaṃ etadavoca alaṃ samma mā samaṇaṃ āsādesi
uḷāro so samma samaṇo mahiddhiko mahānubhāvoti . tatiyampi
kho so yakkho taṃ yakkhaṃ etadavoca paṭibhāti maṃ samma imassa
samaṇassa sīse pahāraṃ dātunti.
{94.2} Tatiyampi kho so yakkho taṃ yakkhaṃ etadavoca alaṃ samma
mā samaṇaṃ āsādesi uḷāro so samma samaṇo mahiddhiko mahānubhāvoti.
Atha kho so yakkho taṃ yakkhaṃ anādayitvā āyasmato sārīputtattherassa
sīse pahāraṃ adāsi . [2]- api tena pahārena sattaratanaṃ vā aṭṭharatanaṃ
vā nāgaṃ osādeyya mahantaṃ vā pabbatakūṭaṃ padāleyya . atha ca
pana so yakkho ḍayhāmīti vatvā tattheva mahānirayaṃ apatāsi 3-.
[95] Addasā kho āyasmā mahāmoggallāno dibbena
cakkhunā visuddhena atikkantamānusakena tena yakkhena āyasmato
sārīputtassa sīse pahāraṃ diyamānaṃ disvāna yenāyasmā sārīputto
tenupasaṅkami upasaṅkamitvā āyasmantaṃ sārīputtaṃ etadavoca
kacci te āvuso khamanīyaṃ kacci yāpanīyaṃ kacci na kiñci
@Footnote: 1 Po. sabbavāresu pahāresīti dissati . 2 Po. tāva pahāro ahosīti. Ma. tāva
@mahāpahāro ahosi . 3 Po. avaṭṭhāsi.
Dukkhanti khamanīyaṃ me āvuso moggallāna yāpanīyaṃ me āvuso
moggallāna api ca me sīse thokaṃ dukkhanti.
{95.1} Acchariyaṃ āvuso sārīputta abbhūtaṃ āvuso sārīputta yaṃ 1-
mahiddhiko āyasmā sārīputto mahānubhāvo idha te āvuso sārīputta
aññataro yakkho sīse pahāraṃ adāsi tāva mahāpahāro ahosi api tena
pahārena sattaratanaṃ vā aṭṭharatanaṃ vā nāgaṃ osādeyya mahantaṃ
vā pabbatakūṭaṃ vā padāleyyāti . atha panāyasmā sārīputto
evamāha khamanīyaṃ me āvuso moggallāna yāpanīyaṃ me āvuso
moggallāna api ca me sīse thokaṃ dukkhanti acchariyaṃ āvuso
moggallāna abbhūtaṃ āvuso moggallāna yaṃ 2- mahiddhiko
āyasmā mahāmoggallāno mahānubhāvo yatra hi nāma yakkhampi
passissati mayaṃ panetarahi paṃsupisācakampi na passāmāti.
[96] Assosi kho bhagavā dibbāya sotadhātuyā visuddhāya
atikkantamānusikāya tesaṃ ubhinnaṃ mahānāgānaṃ evarūpaṃ 3-
kathāsallāpaṃ . atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ
imaṃ udānaṃ udānesi
yassa selupamaṃ cittaṃ ṭhitaṃ nānupakampati
virattaṃ rajanīyesu kopaneyye na kuppati
yassevaṃ bhāvitaṃ cittaṃ kuto taṃ dukkhamessatīti. Catutthaṃ.
[97] 5 Evamme sutaṃ . ekaṃ samayaṃ bhagavā kosambiyaṃ viharati
@Footnote: 1 Po. Yu. yaṃ tvaṃ. Ma. yāva . 2 Po. Ma. Yu. yāva . 3 Po. Ma. Yu. imaṃ evarūpaṃ.
Ghositārāme . tena kho pana samayena bhagavā ākiṇṇo viharati
bhikkhūhi bhikkhunīhi upāsakehi upāsikāhi rājūhi rājamahāmattehi
titthiyehi titthiyasāvakehi ākiṇṇo dukkhaṃ na phāsu viharati .
Atha kho bhagavato etadahosi ahaṃ kho etarahi ākiṇṇo viharāmi
bhikkhūhi bhikkhunīhi upāsakehi upāsikāhi rājūhi rājamahāmattehi
titthiyehi titthiyasāvakehi ākiṇṇo dukkhaṃ na phāsu viharāmi
yannūnāhaṃ eko gaṇamhā vūpakaṭṭho vihareyyanti . atha kho bhagavā
pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya kosambiṃ piṇḍāya
pāvisi . kosambiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto
sāmaṃ senāsanaṃ saṃsāmetvā pattacīvaramādāya anāmantetvā
upaṭṭhākaṃ anapaloketvā bhikkhusaṅghaṃ eko adutiyo yena pālileyyakaṃ
tena cārikaṃ pakkāmi anupubbena cārikañcaramāno yena pālileyyakaṃ
tadavasari.
[98] Tatra sudaṃ bhagavā pālileyyake viharati rakkhitavanasaṇḍe
bhaddasālamūle . aññataropi kho hatthināgo ākiṇṇo viharati
hatthīhi hatthinīhi hatthikuḷabhehi 1- hatthicchāpehi chinnaggāni ceva
tiṇāni khādati obhaggobhaggañcassa sākhābhaṅgaṃ khādanti āvilāni ca
pānīyāni pivati ogāhā cassa uttiṇṇassa hatthiniyo kāyaṃ
upanighaṃsantiyo gacchanti ākiṇṇo dukkhaṃ na phāsu viharati .
Atha kho tassa hatthināgassa etadahosi ahaṃ kho etarahi ākiṇṇo
@Footnote: 1 Ma. hatthikaḷabhehi. Yu. hatthikaḷarehi.
Viharāmi hatthīhi hatthinīhi hatthikuḷabhehi hatthicchāpehi chinnaggāni
ceva tiṇāni khādāmi obhaggobhaggañca me sākhābhaṅgaṃ khādanti
āvilāni ca pānīyāni pivāmi ogāhā ca me uttiṇṇassa
hatthiniyo kāyaṃ upanighaṃsantiyo gacchanti ākiṇṇo dukkhaṃ na
phāsu viharāmi yannūnāhaṃ eko gaṇamhā vūpakaṭṭho vihareyyanti .
Atha kho so hatthināgo yūthā apakkamma yena pālileyyakaṃ
rakkhitavanasaṇḍo bhaddasālamūlaṃ yena bhagavā tenupasaṅkami
upasaṅkamitvā tatra sudaṃ so hatthināgo yasmiṃ padese bhagavā
viharati taṃ padesaṃ apaharitañca karoti soṇḍāya 1- bhagavato
pānīyaṃ paribhojanīyaṃ upaṭṭhapeti 2-.
[99] Atha kho bhagavato rahogatassa paṭisallīnassa evaṃ cetaso
parivitakko udapādi ahaṃ kho pubbe ākiṇṇo vihāsiṃ bhikkhūhi
bhikkhunīhi upāsakehi upāsikāhi rājūhi rājamahāmattehi titthiyehi
titthiyasāvakehi ākiṇṇo dukkhaṃ na phāsu vihāsiṃ somhi
etarahi anākiṇṇo viharāmi bhikkhūhi bhikkhunīhi upāsakehi upāsikāhi
rājūhi rājamahāmattehi titthiyehi titthiyasāvakehi anākiṇṇo
sukhaṃ phāsu viharāmīti . tassa 3- kho hatthināgassa evaṃ cetaso
parivitakko udapādi ahaṃ kho pubbe ākiṇṇo vihāsiṃ hatthīhi
hatthinīhi hatthikuḷabhehi hatthicchāpehi chinnaggāni ceva tiṇāni
khādiṃ obhaggobhaggañca me khādiṃsu āvilāni ca pānīyāni piviṃ 4-
@Footnote: 1 Ma. soṇḍāya ca . 2 Ma. upaṭṭhāpeti . 3 Ma. Yu. tassapi kho.
@4 Ma. apāviṃ Yu. pivāsiṃ.
Ogāhā ca me uttiṇṇassa hatthiniyo kāyaṃ upanighaṃsantiyo
agamaṃsu ākiṇṇo dukkhaṃ na phāsu vihāsiṃ somhi etarahi anākiṇṇo
viharāmi hatthīhi hatthinīhi hatthikuḷabhehi hatthicchāpehi acchinnaggāni
ceva tiṇāni khādāmi obhaggobhaggañca me sākhābhaṅgaṃ na khādanti
anāvilāni ca pāniyāni pivāmi ogāhā ca me uttiṇṇassa na
hatthiniyo kāyaṃ 1- upanighaṃsantiyo gacchanti anākiṇṇo sukhaṃ
phāsu viharāmīti.
{99.1} Atha kho bhagavā attano ca pavivekaṃ viditvā tassa ca
hatthināgassa cetasā cetoparivitakkamaññāya tāyaṃ velāyaṃ imaṃ
udānaṃ udānesi
etaṃ nāgassa nāgena īsādantassa hatthino
sameti cittaṃ cittena yaṃ 2- eko ramatī vaneti. Pañcamaṃ.
[100] 6 Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati
jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena
āyasmā piṇḍolabhāradvājo bhagavato avidūre nisinno hoti
pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya āraññako 3- piṇḍapātiko
paṃsukūliko tecīvariko appiccho santuṭṭho pavivitto asaṃsaṭṭho
āraddhaviriyo dhutavādo adhicittamanuyutto.
{100.1} Addasā kho bhagavā āyasmantaṃ piṇḍolabhāradvājaṃ
avidūre nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya
āraññakaṃ 4- piṇḍapātikaṃ paṃsukūlikaṃ tecīvarikaṃ appicchaṃ
santuṭṭhaṃ pavivittaṃ asaṃsaṭṭhaṃ āraddhaviriyaṃ dhutavādaṃ
@Footnote: 1 Po. Ma. Yu. na kāyaṃ . 2 Ma. yadeko ramatī manoti . 3 Po. Ma. araññiko.
@4 Po. Ma. āraññikaṃ.
Adhicittamanuyuttaṃ.
{100.2} Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ
udānaṃ udānesi
anupavādo anupaghāto pātimokkhe ca saṃvaro
mattaññutā ca bhattasmiṃ patthañca 1- sayanāsanaṃ
adhicitte ca āyogo etaṃ buddhānasāsananti. Chaṭṭhaṃ.
[101] 7 Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ
viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena
āyasmā sārīputto bhagavato avidūre nisinno hoti pallaṅkaṃ
ābhujitvā ujuṃ kāyaṃ paṇidhāya appiccho santuṭṭho pavivitto
asaṃsaṭṭho āraddhaviriyo adhicittamanuyutto . addasā kho bhagavā
āyasmantaṃ sārīputtaṃ avidūre nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ
kāyaṃ paṇidhāya appicchaṃ santuṭṭhaṃ pavivittaṃ asaṃsaṭṭhaṃ āraddhaviriyaṃ
adhicittamanuyuttaṃ . atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ
imaṃ udānaṃ udānesi
adhicetaso appamajjato munino monapathesu sikkhato
sokā na bhavanti tādino upasantassa sadā satīmatoti. Sattamaṃ.
[102] 8 Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati
jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena
bhagavā sakkato hoti garukato mānito pūjito apacito lābhī
@Footnote: 1 Po. Ma. pantañca.
Cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ.
Bhikkhusaṅghopi sakkato hoti garukato mānito pūjito apacito lābhī
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ.
Aññatitthiyā pana paribbājakā asakkatā honti agarukatā
amānitā apūjitā anapacitā na lābhino cīvarapiṇḍapāta-
senāsanagilānapaccayabhesajjaparikkhārānaṃ.
[103] Atha kho 1- aññatitthiyā paribbājakā bhagavato sakkāraṃ
asahamānā bhikkhusaṅghassa ca yena sundarī paribbājikā tenupasaṅkamiṃsu
upasaṅkamitvā sundariṃ paribbājikaṃ etadavocuṃ ussahasi bhagini ñātīnaṃ
atthaṃ kātunti . kyāhaṃ ayyā karomi kiṃ mayā sakkā 2- kātuṃ
jīvitampi me pariccattaṃ ñātīnaṃ atthāyāti . tena hi bhagini
abhikkhaṇaṃ jetavanaṃ gacchāhīti . evaṃ ayyāti kho sundarī paribbājikā
tesaṃ aññatitthiyānaṃ paribbājakānaṃ paṭissutvā abhikkhaṇaṃ jetavanaṃ
aggamāsi.
{103.1} Yadā aññiṃsu te aññatitthiyā paribbājakā te 3-
diṭṭhā kho sundarī paribbājikā bahujanena abhikkhaṇaṃ jetavanaṃ gacchatīti 4-
atha naṃ jīvitā voropetvā tattheva jetavanassa parikkhākūpe 5-
nikkhaṇitvā yena rājā pasenadi kosalo tenupasaṅkamiṃsu
upasaṅkamitvā rājānaṃ pasenadiṃ kosalaṃ etadavocuṃ yā sā mahārāja
sundarī paribbājikā sā no na dissatīti . kattha pana tumhe
@Footnote: 1 Ma. Yu. te . 2 Ma. na sakkā . 3 Ma. vo. aṭṭhakathāyaṃ vo diṭṭhāti pāṭho
@dissati visesato diṭṭhā bahulaṃ diṭṭhāti ca vaṇṇiyate . 4 Yu. āgacchatīti.
@5 Ma. parikkhā kūpe nikkhipitvā. Yu. parikhāya kūpe.
Āsaṅkathāti. Jetavane mahārājāti. Tena hi jetavanaṃ vicinathāti.
{103.2} Atha kho te aññatitthiyā paribbājakā jetavanaṃ
vicinitvā yathānikkhittaṃ parikkhākūpā uddharitvā mañcakaṃ āropetvā
sāvatthiṃ 1- pavesetvā rathiyāya rathiyaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā
manusse ujjhāpesuṃ passathayyā samaṇānaṃ sakyaputtiyānaṃ kammaṃ
alajjino ime samaṇā sakyaputtiyā dussīlā pāpadhammā musāvādino
abrahmacārino ime hi nāma dhammacārino samacārino brahmacārino
saccavādino sīlavanto kalyāṇadhammā paṭijānissanti natthi imesaṃ
sāmaññaṃ natthi imesaṃ brahmaññaṃ naṭṭhaṃ imesaṃ sāmaññaṃ naṭṭhaṃ
imesaṃ brahmaññaṃ kuto imesaṃ sāmaññaṃ kuto imesaṃ brahmaññaṃ
apagatā ime sāmaññā apagatā ime brahmaññā kathañhi
nāma puriso purisakiccaṃ karitvā itthiṃ jīvitā voropessatīti.
[104] Tena kho pana samayena sāvatthiyaṃ manussā bhikkhū disvā
asabbhāhi pharusāhi vācāhi akkosanti paribhāsanti rosanti
vihesanti alajjino ime samaṇā sakyaputtiyā dussīlā pāpadhammā
musāvādino abrahmacārino ime hi nāma dhammacārino samacārino
brahmacārino saccavādino sīlavanto kalyāṇadhammā paṭijānissanti
natthi imesaṃ sāmaññaṃ natthi imesaṃ brahmaññaṃ naṭṭhaṃ imesaṃ
sāmaññaṃ naṭṭhaṃ imesaṃ brahmaññaṃ kuto imesaṃ sāmaññaṃ
kuto imesaṃ brahmaññaṃ apagatā ime sāmaññā apagatā
@Footnote: 1 Po. sāvatthiyaṃ.
Ime brahmaññā kathañhi nāma puriso purisakiccaṃ karitvā itthiṃ
jīvitā voropessatīti.
[105] Atha kho sambahulā bhikkhū pubbaṇhasamayaṃ nivāsetvā
pattacīvaramādāya sāvatthiṃ piṇḍāya pavisiṃsu . sāvatthiyaṃ piṇḍāya
caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṃsu
upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu .
Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ etarahi bhante
sāvatthiyaṃ manussā bhikkhū disvā asabbhāhi pharusāhi vācāhi
akkosanti paribhāsanti rosanti vihesanti alajjino ime samaṇā
sakyaputtiyā dussīlā pāpadhammā musāvādino abrahmacārino
ime hi nāma dhammacārino samacārino brahmacārino saccavādino
sīlavanto kalyāṇadhammā paṭijānissanti natthi imesaṃ sāmaññaṃ
natthi imesaṃ brahmaññaṃ naṭṭhaṃ imesaṃ sāmaññaṃ naṭṭhaṃ imesaṃ
brahmaññaṃ kuto imesaṃ sāmaññaṃ kuto imesaṃ brahmaññaṃ
apagatā ime sāmaññā apagatā ime brahmaññā kathañhi
nāma puriso purisakiccaṃ karitvā itthiṃ jīvitā voropessatīti .
Neso bhikkhave saddo ciraṃ bhavissati sattāhameva bhavissati sattāhassa
accayena antaradhāyissati tena hi bhikkhave ye manussā bhikkhū
disvā asabbhāhi pharusāhi vācāhi akkosanti paribhāsanti
rosanti vihesanti te tumhe imāya gāthāya paṭicodetha
Abhūtavādī nirayaṃ upeti
yo vāpi 1- katvā na karomīti cāha
ubhopi te pecca samā bhavanti
nihīnakammā manujā paratthāti.
[106] Atha kho te bhikkhū bhagavato santike imaṃ gāthaṃ
pariyāpuṇitvā ye manussā bhikkhū disvā asabbhāhi pharusāhi
vācāhi akkosanti paribhāsanti rosanti vihesanti te imāya
gāthāya paṭicodanti
abhūtavādī nirayaṃ upeti
yo vāpi katvā na karomīti cāha
ubhopi te pecca samā bhavanti
nihīnakammā manujā paratthāti.
[107] Manussānaṃ etadahosi akārakā ime samaṇā
sakyaputtiyā na imehi kataṃ pāpantime samaṇā sakyaputtiyāti .
Neva so saddo ciraṃ ahosi sattāhameva saddo ahosi
sattāhassa accayena antaradhāyi . atha kho sambahulā bhikkhū yena
bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā
ekamantaṃ nisīdiṃsu . ekamantaṃ nisinnā kho te bhikkhū bhagavato
etadavocuṃ acchariyaṃ bhante abbhūtaṃ bhante yāva subhāsitañcidaṃ
bhante bhagavatā neso bhikkhave saddo ciraṃ bhavissati sattāhassa
@Footnote: 1 Yu. cāpi . 2 Yu. yāva subhāsitaṃ kho cidaṃ.
Accayena antaradhāyissatīti antarahito bhante so saddoti .
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
tudanti vācāya janā asaññatā
parehi 1- saṅgāmagataṃva kuñjaraṃ
sutvāna vākyaṃ pharusaṃ udīritaṃ
adhivāsaye bhikkhu aduṭṭhacittoti. Aṭṭhamaṃ.
[108] 9 Evamme sutaṃ . ekaṃ samayaṃ bhagavā rājagahe viharati
veḷuvane kalandakanivāpe . atha kho āyasmato upasenassa
vaṅgantaputtassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko
udapādi lābhā vata me suladdhaṃ vata me satthā ca me bhagavā arahaṃ
sammāsambuddho svākkhāte camhi dhammavinaye agārasmā
anagāriyaṃ pabbajito sabrahmacārino ca me sīlavanto kalyāṇadhammā
sīlesu camhi paripūrikārī susamāhito camhi ekaggacitto arahā
camhi khīṇāsavo mahiddhiko camhi mahānubhāvo bhaddakaṃ me jīvitaṃ
bhaddakaṃ maraṇanti . atha kho bhagavā āyasmato upasenassa
vaṅgantaputtassa cetaso cetoparivitakkamaññāya tāyaṃ velāyaṃ imaṃ
udānaṃ udānesi
yaṃ jīvitaṃ na tapati maraṇante na socati
sace diṭṭhapado dhīro sokamajjhe na socati
@Footnote: 1 Po. Ma. sarehi.
Ucchinnabhavataṇhassa santacittassa bhikkhuno
vikkhīṇo jātisaṃsāro natthi tassa punabbhavoti. Navamaṃ.
[109] 10 Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ
viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena
āyasmā sārīputto bhagavato avidūre nisinno hoti pallaṅkaṃ
ābhujitvā ujuṃ kāyaṃ paṇidhāya attano upasamaṃ paccavekkhamāno .
Addasā kho bhagavā āyasmantaṃ sārīputtaṃ avidūre nisinnaṃ pallaṅkaṃ
ābhujitvā ujuṃ kāyaṃ paṇidhāya attano upasamaṃ paccavekkhamānaṃ .
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
upasantasantacittassa netticchinnassa bhikkhuno
vikkhīṇo jātisaṃsāro mutto so mārabandhanāti. Dasamaṃ.
Meghiyavaggo catuttho.
Tassuddānaṃ
meghiyo 1- uddhatā gopālo juṇhā 2- nāgena pañcamaṃ
piṇḍolo sārīputto ca sundarī bhavati aṭṭhamaṃ
upaseno vaṅgantaputto sārīputto ca te rasāti.
-----------
@Footnote: 1 Po. meghiya uddhikato pāṇajuṇhanāgena pañcamaṃ . 2 Ma. yakkho.
Udāne pañcamo soṇattheravaggo
[110] 1 Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati
jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena rājā
pasenadi kosalo mallikāya deviyā saddhiṃ uparipāsādavaragato hoti .
Atha kho rājā pasenadi kosalo mallikaṃ deviṃ etadavoca atthi nu
kho te mallike kocañño attanā piyataroti . natthi kho me
mahārāja kocañño attanā piyataro tuyhaṃ pana mahārāja
atthañño koci attanā piyataroti . mayhampi mallike natthañño
koci attanā piyataroti.
{110.1} Atha kho rājā pasendi kosalo pāsādā orohitvā
yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā
ekamantaṃ nisīdi . ekamantaṃ nisinno kho rājā pasenadi kosalo
bhagavantaṃ etadavoca idhāhaṃ bhante mallikāya deviyā saddhiṃ
uparipāsādavaragato mallikaṃ deviṃ etadavocaṃ atthi nu kho te
mallike kocañño attanā piyataroti evaṃ vutte mallikā
devī 1- etadavoca natthi kho me mahārāja kocañño attanā
piyataro tuyhaṃ pana mahārāja atthañño koci attanā piyataroti
evaṃ vuttehaṃ bhante mallikaṃ deviṃ etadavocaṃ mayhampi kho mallike
natthañño koci attanā piyataroti . atha kho bhagavā etamatthaṃ
viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
@Footnote: 1 Ma. Yu. maṃ.
Sabbā disā anuparigamma cetasā
nevajjhagā piyataramattanā kvaci
evampi 1- so puthu attā paresaṃ
tasmā na hiṃse paraṃ attakāmoti. Suttaṃ paṭhamaṃ.
[111] 2 Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati
jetavane anāthapiṇḍikassa ārāme . atha kho āyasmā ānando
sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yena bhagavā tenupasaṅkami
upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ
nisinno kho āyasmā ānando bhagavantaṃ etadavoca acchariyaṃ bhante
abbhūtaṃ bhante yāva appāyukā hi bhante bhagavato mātā ahosi
sattāhajāte bhagavati bhagavato mātā kālamakāsi tusitaṃ kāyaṃ
upapajjatīti . evametaṃ ānanda evametaṃ 2- ānanda appāyukā
hi ānanda bodhisattamātaro honti sattāhajātesu bodhisattesu
bodhisattamātaro kālaṃ karonti tusitaṃ kāyaṃ upapajjantīti . atha
kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
ye keci bhūtā bhavissanti ye cāpi 3-
sabbe gamissanti pahāya dehaṃ
taṃ sabbajāniṃ kusalo viditvā
ātāpiyo brahmacariyaṃ careyyāti. Dutiyaṃ.
[112] 3 Evamme sutaṃ . ekaṃ samayaṃ bhagavā rājagahe viharati
@Footnote: 1 Po. Ma. evaṃ piyo . 2 Po. Ma. Yu. evametaṃ ānandāti pāṭhattayaṃ natthi.
@3 Po. Ma. ye vāpi.
Veḷuvane kalandakanivāpe . tena kho pana samayena rājagahe
suppabuddho nāma kuṭṭhī manussadaliddo ahosi manussakapaṇo
manussavarāko . tena kho pana samayena bhagavā mahatiyā parisāya
parivuto dhammaṃ desento nisinno hoti . addasā kho suppabuddho
kuṭṭhī [1]- mahājanakāyaṃ dūrato va sannipatitaṃ disvānassa etadahosi
nissaṃsayaṃ kho ettha kiñci khādanīyaṃ vā bhojanīyaṃ vā bhājiyati yannūnāhaṃ
yena so mahājanakāyo tenupasaṅkameyyaṃ appeva nāmettha kiñci
khādanīyaṃ vā bhojanīyaṃ vā labheyyanti.
{112.1} Atha kho suppabuddho kuṭṭhī yena so mahājanakāyo
tenupasaṅkami . addasā kho suppabuddho kuṭṭhī bhagavantaṃ mahatiyā parisāya
parivutaṃ dhammaṃ desentaṃ nisinnaṃ disvānassa etadahosi na kho ettha kiñci
khādanīyaṃ vā bhojanīyaṃ vā bhājiyati samaṇo ayaṃ gotamo parisati dhammaṃ deseti
yannūnāhampi dhammaṃ suṇeyyanti tattheva ekamantaṃ nisīdi ahampi
dhammaṃ sossāmīti.
{112.2} Atha kho bhagavā sabbāvantaṃ parisaṃ cetasā ceto
paricca manasākāsi ko nu kho idha bhabbo dhammaṃ viññātunti .
Addasā kho bhagavā suppabuddhaṃ kuṭṭhiṃ tassaṃ parisāyaṃ nisinnaṃ
disvānassa etadahosi ayaṃ kho idha bhabbo dhammaṃ viññātunti .
Suppabuddhaṃ kuṭṭhiṃ ārabbha anupubbikathaṃ kathesi seyyathīdaṃ dānakathaṃ
sīlakathaṃ saggakathaṃ kāmānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ nekkhamme 2-
ca ānisaṃsaṃ pakāsesi . yadā bhagavā aññāsi suppabuddhaṃ
@Footnote: 1 Ma. Yu. taṃ . 2 Po. Yu. nikkhame ca. Ma. casaddo natthi.
Kuṭṭhiṃ kallacittaṃ muducittaṃ vinīvaraṇacittaṃ udaggacittaṃ pasannacittaṃ
atha yā buddhānaṃ sāmukaṃsikā dhammadesanā taṃ pakāsesi dukkhaṃ
samudayaṃ nirodhaṃ maggaṃ . seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ
sammadeva rajanaṃ paṭiggaṇheyya evameva suppabuddhassa kuṭṭhissa
tasmiṃ yeva āsane virajaṃ vītamalaṃ dhammacakkhu udapādi yaṃ kiñci
samudayadhammaṃ sabbantaṃ nirodhadhammanti.
[113] Atha kho suppabuddho kuṭṭhī diṭṭhadhammo pattadhammo
viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṅkatho
vesārajjappatto aparapaccayo satthu sāsane uṭṭhāyāsanā yena
bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā
ekamantaṃ nisīdi . ekamantaṃ nisinno kho suppabuddho kuṭṭhī bhagavantaṃ
etadavoca abhikkantaṃ bhante abhikkantaṃ bhante seyyathāpi bhante
nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa
vā maggaṃ ācikkheyya andhakāre vā telappajjotaṃ dhāreyya cakkhumanto
rūpāni dakkhantīti evamevaṃ 1- bhagavatā anekapariyāyena dhammo
pakāsito esāhaṃ bhante bhagavantaṃ saraṇaṃ gacchāmi dhammañca
bhikkhusaṅghañca upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ
gatanti . atha kho suppabuddho kuṭṭhī bhagavatā dhammiyā kathāya
sandassito samādapito samuttejito sampahaṃsito bhagavato bhāsitaṃ
abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā
@Footnote: 1 Po. Yu. evameva.
Padakkhiṇaṃ katvā pakkāmi . atha kho acirapakkantaṃ 1- suppabuddhaṃ
kuṭṭhiṃ gāvī taruṇavacchā adhipātetvā 2- jīvitā voropesi. Atha kho
sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā
bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinnā kho
te bhikkhū bhagavantaṃ etadavocuṃ yo so bhante suppabuddho nāma
kuṭṭhī bhagavato dhammiyā kathāya sandassito samādapito samuttejito
sampahaṃsito so kālakato tassa kā gati ko abhisamparāyoti .
Paṇḍito bhikkhave suppabuddho kuṭṭhī paccapādi dhammassānudhammaṃ
na ca maṃ dhammādhikaraṇaṃ vihesesi suppabuddho bhikkhave kuṭṭhī tiṇṇaṃ
saññojanānaṃ parikkhayā sotāpanno avinipātadhammo niyato
sambodhiparāyanoti.
[114] Evaṃ vutte aññataro bhikkhu bhagavantaṃ etadavoca
ko nu kho bhante hetu ko paccayo yena suppabuddho kuṭṭhī 3-
manussadaliddo ahosi manussakapaṇo manussavarākoti . bhūtapubbaṃ
bhikkhave suppabuddho kuṭṭhī imasmiṃ yeva rājagahe seṭṭhiputto
ahosi . so uyyānabhūmiṃ niyyanto addasa tagarasikhiṃ paccekabuddhaṃ
nagare piṇḍāya carantaṃ disvānassa etadahosi kvāyaṃ 4- kuṭṭhī
vicaratīti niṭṭhuhitvā 5- apabyāmato 6- karitvā pakkāmi . so
tassa kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni
vassasahassāni bahūni vassasatasahassāni niraye pacittha tasseva kammassa
@Footnote: 1 Yu. ayaṃ pāṭho natthi . 2 Ma. adhipatitvā . 3 Ma. kuṭṭhī ahosi manusasadaliddo.
@4 Po. kodāni ayaṃ . 5 Po. niṭṭhaṃbhitvā. Ma. Yu. niṭṭhubhitvā.
@6 Ma. apasabyato. Yu. apasabyāmato.
Vipākāvasesena imasmiṃ yeva rājagahe manussadaliddo ahosi
manussakapaṇo manussavarāko so tathāgatappaveditaṃ dhammavinayaṃ
āgamma saddhaṃ samādayi 1- sīlaṃ samādayi sutaṃ samādayi cāgaṃ
samādayi paññaṃ samādayi so tathāgatappaveditaṃ dhammavinayaṃ āgamma
saddhaṃ samādayitvā sīlaṃ samādayitvā sutaṃ samādayitvā cāgaṃ samādayitvā
paññaṃ samādayitvā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ
lokaṃ upapanno devānaṃ tāvatiṃsānaṃ sahabyataṃ so tattha aññe
deve atirocati vaṇṇena ceva yasasā cāti . atha kho bhagavā
etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
cakkhumā visamānīva vijjamāne parakkame
paṇḍito jīvalokasmiṃ pāpāni parivajjayeti. Tatiyaṃ.
[115] 4 Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati
jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena
sambahulā kumārakā antarā ca sāvatthiṃ antarā ca jetavanaṃ macchake
bādhenti 2- . atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā
pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi . addasā kho bhagavā
te sambahule kumārake antarā ca sāvatthiṃ antarā ca jetavanaṃ macchake
bādhente disvāna yena kumārakā tenupasaṅkami upasaṅkamitvā
te kumārake etadavoca bhāyatha vo tumhe kumārakā dukkhassa
appiyaṃ vo dukkhanti . evaṃ bhante bhāyāma mayaṃ bhante
@Footnote: 1 Ma. sabbattha samādiyīti dissati . 2 Po. bodhenti.
Dukkhassa appiyaṃ no dukkhanti . atha kho bhagavā etamatthaṃ
viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
sace bhāyatha dukkhassa sace vo dukkhamappiyaṃ
mākattha pāpakaṃ kammaṃ āvī vā yadi vā raho
sace ca 1- pāpakaṃ kammaṃ karissatha karotha vā
na vo dukkhā muttyatthi upeccāpi palāyatanti 2-. Catutthaṃ.
[116] 5 Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati
pubbārāme migāramātu pāsāde . tena kho pana samayena bhagavā
tadahuposathe bhikkhusaṅghaparivuto nisinno hoti . atha kho āyasmā
ānando abhikkantāya rattiyā nikkhante 3- paṭhame yāme uṭṭhāyāsanā
ekaṃsaṃ cīvaraṃ 4- katvā yena bhagavā tenañjalimpaṇāmetvā
bhagavantaṃ etadavoca abhikkantā bhante ratti nikkhanto
paṭhamo yāmo ciranisinno bhikkhusaṅgho uddisatu bhante bhagavā
bhikkhūnaṃ pātimokkhanti. Evaṃ vutte bhagavā tuṇhī ahosi.
{116.1} Dutiyampi kho āyasmā ānando abhikkantāya rattiyā
nikkhante majjhime yāme uṭṭhāyāsanā ekaṃsaṃ cīvaraṃ katvā yena bhagavā
tenañjalimpaṇāmetvā bhagavantaṃ etadavoca abhikkantā bhante ratti
nikkhanto majjhimo yāmo ciranisinno bhikkhusaṅgho uddisatu
bhante bhagavā bhikkhūnaṃ pātimokkhanti . dutiyampi kho bhagavā tuṇhī
ahosi . tatiyampi kho āyasmā ānando abhikkantāya rattiyā
@Footnote: 1 Yu. vā . 2 Po. palāyatananti . 3 Po. nikkamante . 4 Ma. uttarāsaṅgaṃ.
Nikkhante pacchime yāme uddhaste 1- aruṇe nandimukhiyā rattiyā
uṭṭhāyāsanā ekaṃsaṃ cīvaraṃ katvā yena bhagavā tenañjalimpaṇāmetvā
bhagavantaṃ etadavoca abhikkantā bhante ratti nikkhanto pacchimo
yāmo uddhasto 2- aruṇo nandimukhī ratti ciranisinno bhikkhusaṅgho
uddisatu bhante bhagavā bhikkhūnaṃ pātimokkhanti . aparisuddhā
ānanda parisāti . atha kho āyasmato mahāmoggallānassa
etadahosi kannu kho bhagavā puggalaṃ sandhāya evamāha aparisuddhā
ānanda parisāti.
{116.2} Atha kho āyasmā mahāmoggallāno sabbāvantaṃ
bhikkhusaṅghaṃ cetasā ceto paricca manasākāsi . addasā kho āyasmā
mahāmoggallāno taṃ puggalaṃ dussīlaṃ pāpadhammaṃ asucisaṅkassarasamācāraṃ
paṭicchannakammantaṃ assamaṇaṃ samaṇapaṭiññaṃ abrahmacāriṃ
brahmacāripaṭiññaṃ antopūtiṃ avassutaṃ kasambukajātaṃ majjhe
bhikkhusaṅghassa nisinnaṃ disvāna uṭṭhāyāsanā yena so puggalo
tenupasaṅkami upasaṅkamitvā taṃ puggalaṃ etadavoca uṭṭhehāvuso
diṭṭhosi bhagavatā natthi te bhikkhūhi saddhiṃ saṃvāsoti . atha 3- kho
so puggalo tuṇhī ahosi.
{116.3} Dutiyampi kho so āyasmā mahāmoggallāno taṃ
puggalaṃ etadavoca uṭṭhehāvuso diṭṭhosi bhagavatā natthi te bhikkhūhi saddhiṃ
saṃvāsoti . dutiyampi kho so puggalo tuṇhī ahosi . tatiyampi kho
āyasmā mahāmoggallāno taṃ puggalaṃ etadavoca uṭṭhehāvuso
@Footnote: 1 Po. uddhise . 2 Yu. uddhato . 3 Ma. evaṃ vutte so puggalo.
Diṭṭhosi bhagavatā natthi te bhikkhūhi saddhiṃ saṃvāsoti.
{116.4} Tatiyampi kho so puggalo tuṇhī ahosi. Atha kho āyasmā
mahāmoggallāno taṃ puggalaṃ bāhāyaṃ gahetvā bahidvārakoṭṭhakā
nikkhāmetvā sucighaṭikaṃ datvā yena bhagavā tenupasaṅkami upasaṅkamitvā
bhagavantaṃ etadavoca nikkhāmito bhante so puggalo mayā parisuddhā
parisā uddisatu bhante bhagavā bhikkhūnaṃ pātimokkhanti . acchariyaṃ
moggallāna abbhūtaṃ moggallāna yāva bāhāgahaṇāpi nāmeso
moghapuriso āgamissatīti 1- . athakho bhagavā bhikkhū āmantesi
nadānāhaṃ bhikkhave ito paraṃ uposathaṃ karissāmi pātimokkhaṃ
uddisissāmi tumhe 2- yeva bhikkhave 3- ito paraṃ uposathaṃ kareyyātha
pātimokkhaṃ uddiseyyātha aṭṭhānametaṃ bhikkhave anavakāso yaṃ
tathāgato aparisuddhāya parisāya uposathaṃ kareyya pātimokkhaṃ
uddiseyyāthāti.
[117] Aṭṭhime bhikkhave mahāsamudde acchariyā abbhūtadhammā
ye disvā disvā asurā mahāsamudde abhiramanti katame aṭṭha
1 mahāsamuddo bhikkhave anupubbaninno anupubbapoṇo
anupubbapabbhāro nāyatakeneva 4- papāto yaṃ 5- bhikkhave mahāsamuddo
anupubbaninno anupubbapoṇo anupubbapabbhāro nāyatakeneva papāto
ayaṃ bhikkhave mahāsamudde paṭhamo acchariyo abbhūtadhammo yaṃ disvā
disvā asurā mahāsamudde abhiramanti.
@Footnote: 1 Ma. āgamessatīti. 2 Po. Ma. Yu. tumhevadāni. 3 Yu. ayaṃ pāṭho natthi.
@4 Po. Ma. sabbattha āyanakenevāti dissati 5 Po. ayampi. Ma. Yu. yampi.
2 Puna ca paraṃ bhikkhave mahāsamuddo ṭhitadhammo velaṃ nātivattati
yaṃ bhikkhave mahāsamuddo ṭhitadhammo velaṃ nātivattati ayampi 1-
bhikkhave mahāsamudde dutiyo acchariyo abbhūtadhammo yaṃ disvā
disvā asurā mahāsamudde abhiramanti.
3 Puna ca paraṃ bhikkhave mahāsamuddo na matena kuṇapena saṃvasati
yaṃ hoti mahāsamudde mataṃ kuṇapaṃ taṃ khippameva tīraṃ vāheti
thalaṃ ussādeti yampi bhikkhave mahāsamuddo na matena kuṇapena
saṃvasati yaṃ [2]- mahāsamudde mataṃ kuṇapaṃ taṃ khippameva tīraṃ vāheti
thalaṃ ussādeti ayampi bhikkhave mahāsamudde tatiyo acchariyo
abbhūtadhammo yaṃ disvā disvā asurā mahāsamudde abhiramanti.
4 Puna ca paraṃ bhikkhave yā kāci mahānadiyo seyyathīdaṃ gaṅgā
yamunā aciravatī sarabhū mahī tā mahāsamuddaṃ pattā 3- jahanti purimāni
nāmagottāni mahāsamuddo tveva saṅkhyaṃ gacchanti yaṃ bhikkhave yā
kāci mahānadiyo seyyathīdaṃ gaṅgā yamunā aciravatī sarabhū mahī tā
mahāsamuddaṃ pattā jahanti purimāni nāmagottāni mahāsamuddo
tveva saṅkhyaṃ gacchanti ayampi bhikkhave mahāsamudde catuttho acchariyo
abbhūtadhammo yaṃ disvā disvā asurā mahāsamudde abhiramanti.
5 Puna ca paraṃ bhikkhave yā 4- loke savantiyo mahāsamudde 5-
appenti yā ca antalikkhā dhārā papatanti 6- na tena mahāsamuddassa
@Footnote: 1 Po. ayampi kho . 2 Ma. hoti . 3 Ma. patvā . 4 Po. yākāci.
@Ma. Yu. yā ca . 5 Ma. Yu. mahāsamuddaṃ . 6 Po. pavattanti.
Ūnattaṃ vā pūrattaṃ vā paññāyati yampi bhikkhave yā
ca loke savantiyo mahāsamudde appenti yā ca antalikkhā
dhārā papatanti na tena mahāsamuddassa ūnattaṃ vā pūrattaṃ vā
paññāyati ayampi bhikkhave mahāsamudde pañcamo acchariyo
abbhūtadhammo yaṃ disvā disvā asurā mahāsamudde abhiramanti.
6 Puna ca paraṃ bhikkhave mahāsamuddo ekaraso loṇaraso
yampi bhikkhave mahāsamuddo ekaraso loṇaraso ayampi bhikkhave
mahāsamudde chaṭṭho acchariyo abbhūtadhammo yaṃ disvā disvā
asurā mahāsamudde abhiramanti.
7 Puna ca paraṃ bhikkhave mahāsamuddo bahuratano anekaratano
tatrīmāni ratanāni seyyathīdaṃ muttā maṇi veḷuriyo saṅkho silā
pavāḷaṃ rajataṃ jātarūpaṃ lohitaṅgo masāragallo 1- yaṃ bhikkhave
mahāsamuddo bahuratano anekaratano tatrīmāni ratanāni seyyathīdaṃ
muttā maṇi veḷuriyo saṅkho silā pavāḷaṃ rajataṃ jātarūpaṃ lohitaṅgo
masāragallo ayampi bhikkhave mahāsamudde sattamo acchariyo
abbhūtadhammo yaṃ disvā disvā asurā mahāsamudde abhiramanti.
8 Puna ca paraṃ bhikkhave mahāsamuddo mahataṃ bhūtānaṃ āvāso
tatrīme bhūtā timi timiṅgalo timitimiṅgalo 2- asurā nāgā gandhabbā
santi mahāsamudde yojanasatikāpi attabhāvā dviyojanasatikāpi
attabhāvā tiyojanasatikāpi attabhāvā catuyojanasatikāpi attabhāvā
@Footnote: 1 Ma. masāragallaṃ . 2 Po. timitimiṅgalā. Ma. timiramiṅgalā. Yu. timirapiṅgalo.
Pañcayojanasatikāpi attabhāvā yampi bhikkhave mahāsamuddo mahataṃ
bhūtānaṃ āvāso tatrīme bhūtā timi timiṅgalo timitimiṅgalo asurā
nāgā gandhabbā santi mahāsamudde yojanasatikāpi attabhāvā
dviyojanasatikāpi attabhāvā tiyojanasatikāpi attabhāvā
catuyojanasatikāpi attabhāvā pañcayojanasatikāpi attabhāvā
ayampi bhikkhave mahāsamudde aṭṭhamo acchariyo abbhūtadhammo yaṃ
disvā disvā asurā mahāsamudde abhiramanti . Ime kho bhikkhave [1]-
mahāsamudde aṭṭha acchariyā abbhūtadhammā ye disvā disvā
asurā mahāsamudde abhiramanti.
[118] Evameva kho bhikkhave imasmiṃ dhammavinaye aṭṭha acchariyā
abbhūtadhammā ye disvā disvā bhikkhū [2]- dhammavinaye abhiramanti
katame aṭṭha
1 seyyathāpi bhikkhave mahāsamuddo anupubbaninno anupubbapoṇo
anupubbapabbhāro nāyatakeneva papāto evameva kho bhikkhave imasmiṃ
dhammavinaye anupubbasikkhā anupubbakiriyā anupubbapaṭipadā
nāyatakeneva aññāpaṭivedho yaṃ bhikkhave imasmiṃ dhammavinaye
anupubbasikkhā anupubbakiriyā anupubbapaṭipadā nāyatakeneva
aññāpaṭivedho ayaṃ bhikkhave imasmiṃ dhammavinaye paṭhamo acchariyo
abbhūtadhammo yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.
2 Seyyathāpi bhikkhave mahāsamuddo ṭhitadhammo velaṃ nātivattati
@Footnote: 1 Ma. aṭṭha . 2 Ma. imismiṃ.
Evameva kho bhikkhave yaṃ mayā sāvakānaṃ sikkhāpadaṃ paññattaṃ taṃ
mama sāvakā jīvitahetupi nātikkamanti yampi bhikkhave mama
sāvakānaṃ sikkhāpadaṃ paññattaṃ taṃ mama sāvakā jīvitahetupi
nātikkamanti ayampi bhikkhave imasmiṃ dhammavinaye dutiyo acchariyo
abbhūtadhammo yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.
3 Seyyathāpi bhikkhave mahāsamuddo na matena kuṇapena saṃvasati
yaṃ hoti mahāsamudde mataṃ kuṇapaṃ taṃ khippameva tīraṃ vāheti thalaṃ
ussādeti evameva kho bhikkhave yo so puggalo dussīlo pāpadhammo
asucisaṅkassarasamācāro paṭicchannakammanto assamaṇo
samaṇapaṭiñño abrahmacārī brahmacāripaṭiñño antopūti
avassuto kasambukajāto na tena saṅgho saṃvasati atha kho [1]- khippameva
sannipatitvā ukkhipati kiñcāpi so hoti majjhe bhikkhusaṅghassa
nisinno atha kho so ārakā ca saṅghamhā saṅgho ca tena yampi
bhikkhave yo so puggalo dussīlo pāpadhammo asucisaṅkassarasamācāro
paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī
brahmacāripaṭiñño antopūti avassuto kasambukajāto na
tena saṅgho saṃvasati atha kho khippameva sannipatitvā ukkhipati
kiñcāpi so hoti majjhe bhikkhusaṅghassa nisinno atha kho so
ārakā ca saṅghamhā saṅgho ca tena ayampi bhikkhave imasmiṃ
@Footnote: 1 Ma. Yu. naṃ.
Dhammavinaye tatiyo acchariyo abbhūtadhammo yaṃ disvā disvā bhikkhū
imasmiṃ dhammavinaye abhiramanti.
4 Seyyathāpi bhikkhave yā kāci mahānadiyo seyyathīdaṃ gaṅgā
yamunā aciravatī sarabhū mahī tā mahāsamuddaṃ pattā jahanti purimāni
nāmagottāni mahāsamuddo tveva saṅkhyaṃ gacchanti evameva
kho bhikkhave cattāro vaṇṇā khattiyā brāhmaṇā vessā
suddā te tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ
pabbajitvā jahanti purimāni nāmagottāni samaṇā sakyaputtiyā
tveva saṅkhyaṃ 1- gacchanti yampi bhikkhave cattāro vaṇṇā khattiyā
brāhmaṇā vessā suddā te tathāgatappavedite dhammavinaye
agārasmā anagāriyaṃ pabbajitvā jahanti purimāni nāmagottāni
samaṇā sakyaputtiyā tveva saṅkhyaṃ gacchanti ayampi bhikkhave
imasmiṃ dhammavinaye catuttho acchariyo abbhūtadhammo yaṃ disvā
disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.
5 Seyyathāpi bhikkhave yā ca loke savantiyo mahāsamuddaṃ
appenti yā ca antalikkhā dhārā papatanti na tena mahāsamuddassa
ūnattaṃ vā pūrattaṃ vā paññāyati evameva kho bhikkhave bahūpi 2-
bhikkhū anupādisesāya nibbānadhātuyā parinibbāyanti na tena
nibbānadhātuyā ūnattaṃ vā pūrattaṃ vā paññāyati yampi bhikkhave
bhikkhū anupādisesāya nibbānadhātuyā parinibbāyanti na tena
@Footnote: 1 Ma. Yu. sabbattha saṅkhanti dissati . 2 Ma. Yu. bahū cepi.
Nibbānadhātuyā ūnattaṃ vā pūrattaṃ vā paññāyati ayampi bhikkhave
imasmiṃ dhammavinaye pañcamo accariyo abbhūtadhammo yaṃ disvā
disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.
6 Seyyathāpi bhikkhave mahāsamuddo ekaraso loṇaraso evameva
kho bhikkhave ayaṃ dhammavinayo ekaraso vimuttiraso yampi bhikkhave
ayaṃ dhammavinayo ekaraso vimuttiraso ayampi bhikkhave imasmiṃ
dhammavinaye chaṭṭho acchariyo abbhūtadhammo yaṃ disvā disvā
bhikkhū imasmiṃ dhammavinaye abhiramanti.
7 Seyyathāpi bhikkhave mahāsamuddo bahuratano anekaratano
tatrīmāni ratanāni seyyathīdaṃ muttā maṇi veḷuriyo saṅkho silā
pavāḷaṃ rajataṃ jātarūpaṃ lohitaṅgo masāragallo evameva kho bhikkhave
ayaṃ dhammavinayo bahuratano anekaratano tatrīmāni ratanāni
seyyathīdaṃ cattāro satipaṭṭhānā cattāro sammappadhānā cattāro
iddhippādā pañcindriyāni pañca balāni satta bojjhaṅgā
ariyo aṭṭhaṅgiko maggo yampi bhikkhave ayaṃ dhammavinayo
bahuratano anekaratano tatrīmāni ratanāni seyyathīdaṃ cattāro
satipaṭṭhānā cattāro sammappadhānā cattāro iddhippādā
pañcindriyāni pañca balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko
maggo ayampi bhikkhave imasmiṃ dhammavinaye sattamo acchariyo
abbhūtadhammo yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti.
8 Seyyathāpi bhikkhave mahāsamuddo mahataṃ bhūtānaṃ āvāso
tatrīme bhūtā timi timiṅgalo timitimiṅgalo asurā nāgā gandhabbā
santi mahāsamudde yojanasatikāpi attabhāvā dviyojanasatikāpi
attabhāvā tiyojanasatikāpi attabhāvā catuyojanasatikāpi attabhāvā
pañcayojanasatikāpi attabhāvā evameva kho bhikkhave ayaṃ dhammavinayo
mahataṃ bhūtānaṃ āvāso tatrīme bhūtā sotāpanno sotāpattiphala-
sacchikiriyāya paṭipanno sakadāgāmī sakadāgāmiphalasacchikiriyāya
paṭipanno anāgāmī anāgāmiphalasacchikiriyāya paṭipanno arahā
arahattāya paṭipanno yampi bhikkhave ayaṃ dhammavinayo mahataṃ bhūtānaṃ
āvāso tatrīme bhūtā sotāpanno sotāpattiphalasacchikiriyāya
paṭipanno sakadāgāmī sakadāgāmiphalasacchikiriyāya paṭipanno anāgāmī
anāgāmiphalasacchikiriyāya paṭipanno arahā arahattāya paṭipanno
ayampi bhikkhave imasmiṃ dhammavinaye aṭṭhamo acchariyo abbhūtadhammo
yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti . ime kho
bhikkhave imasmiṃ dhammavinaye aṭṭha acchariyā abbhūtadhammā yaṃ disvā
disvā bhikkhū imasmiṃ dhammavinaye abhiramantīti . atha kho bhagavā
etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
channamativassati vivaṭaṃ nātivassati
tasmā channaṃ vivaretha evantaṃ nātivassatīti. Pañcamaṃ.
[119] 6 Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati
jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena
āyasmā mahākaccāno avantīsu viharati kururaghare 1- pavatte
pabbate . Tena kho pana samayena soṇo upāsako koṭikaṇṇo 2- āyasmato
mahākaccānassa upaṭṭhāko hoti . atha kho soṇassa upāsakassa
koṭikaṇṇassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko
udapādi yathā yathā kho ayyo mahākaccāno dhammaṃ deseti nayidaṃ
sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ
brahmacariyaṃ carituṃ yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni
vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyanti.
{119.1} Atha kho soṇo upāsako koṭikaṇṇo yenāyasmā
mahākaccāno tenupasaṅkami upasaṅkamitvā āyasmantaṃ mahākaccānaṃ
abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho soṇo upāsako
koṭikaṇṇo āyasmantaṃ mahākaccānaṃ etadavoca idha mayhaṃ bhante
rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi yathā
yathā kho ayyo mahākaccāno dhammaṃ deseti nayidaṃ sukaraṃ agāraṃ
ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ
carituṃ yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni
acchādetvā agārasmā anagāriyaṃ pabbajeyyanti pabbājetu maṃ
@Footnote: 1 Ma. Yu. kuraraghare 2 kuṭikaṇṇotipi.
Bhante ayyo mahākaccānoti.
[120] Evaṃ vutte āyasmā mahākaccāno soṇaṃ upāsakaṃ
koṭikaṇṇaṃ etadavoca dukkaraṃ kho soṇa yāvajīvaṃ ekabhattaṃ ekaseyyaṃ
brahmacariyaṃ iṅgha tvaṃ soṇa tattheva agārikabhūto samāno
buddhānaṃ sāsanaṃ anuyuñja kālayuttaṃ ekabhattaṃ ekaseyyaṃ
brahmacariyanti . atha kho soṇassa upāsakassa koṭikaṇṇassa yo
ahosi pabbajjābhisaṅkhāro so paṭipassambhi . dutiyampi kho soṇassa
upāsakassa koṭikaṇṇassa rahogatassa paṭisallīnassa evaṃ cetaso
parivitakko udapādi yathā yathā kho ayyo mahākaccāno dhammaṃ
deseti nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ
ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ yannūnāhaṃ kesamassuṃ
ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ
pabbajeyyanti.
{120.1} Dutiyampi kho soṇo upāsako koṭikaṇṇo yenāyasmā
mahākaccāno tenupasaṅkami upasaṅkamitvā āyasmantaṃ mahākaccānaṃ
abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho soṇo
upāsako koṭikaṇṇo āyasmantaṃ mahākaccānaṃ etadavoca idha
mayhaṃ bhante rahogatassa paṭisallīnassa evaṃ cetaso parivitakko
udapādi yathā yathā kho ayyo mahākaccāno dhammaṃ deseti nayidaṃ
sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ
saṅkhalikhitaṃ brahmacariyaṃ carituṃ yannūnāhaṃ kesamassuṃ
Ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ
pabbajeyyanti pabbājetu maṃ bhante ayyo mahākaccānoti .
Dutiyampi kho āyasmā mahākaccāno soṇaṃ upāsakaṃ koṭikaṇṇaṃ
etadavoca dukkaraṃ kho soṇa yāvajīvaṃ ekabhattaṃ ekaseyyaṃ brahmacariyaṃ
iṅgha tvaṃ soṇa tattheva agārikabhūto samāno buddhānaṃ sāsanaṃ
anuyuñja kālayuttaṃ ekabhattaṃ ekaseyyaṃ brahmacariyanti.
{120.2} Dutiyampi kho soṇassa upāsakassa koṭikaṇṇassa yo
ahosi pabbajjābhisaṅkhāro so paṭipassambhi . tatiyampi kho soṇassa
upāsakassa koṭikaṇṇassa rahogatassa paṭisallīnassa evaṃ cetaso
parivitakko udapādi yathā yathā kho ayyo mahākaccāno dhammaṃ deseti
nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ
saṅkhalikhitaṃ brahmacariyaṃ carituṃ yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni
vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyanti.
{120.3} Tatiyampi kho soṇo upāsako koṭikaṇṇo yenāyasmā
mahākaccāno tenupasaṅkami upasaṅkamitvā āyasmantaṃ mahākaccānaṃ
abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho soṇo
upāsako koṭikaṇṇo āyasmantaṃ mahākaccānaṃ etadavoca idha
mayhaṃ bhante rahogatassa paṭisallīnassa evaṃ cetaso parivitakko
udapādi yathā yathā kho ayyo mahākaccāno dhammaṃ deseti nayidaṃ
sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ
Brahmacariyaṃ carituṃ yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni
vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyanti
pabbājetu maṃ bhante ayyo mahākaccānoti . atha kho āyasmā
mahākaccāno soṇaṃ upāsakaṃ koṭikaṇṇaṃ pabbājesi.
[121] Tena kho pana samayena avantidakkhiṇāpatho 1- appabhikkhuko
hoti . atha kho āyasmā mahākaccāno tiṇṇaṃ vassānaṃ accayena
kicchena kasirena tato tato dasavaggaṃ bhikkhusaṅghaṃ sannipātetvā
āyasmantaṃ soṇaṃ upasampādesi . atha kho āyasmato soṇassa
vassaṃ vuṭṭhassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko
udapādi na kho me so bhagavā sammukhā diṭṭho api ca suto yeva
me so bhagavā īdiso ca īdiso cāti sace maṃ upajjhāyo
anujāneyya gaccheyyāhaṃ taṃ bhagavantaṃ dassanāya arahantaṃ
sammāsambuddhanti.
{121.1} Atha kho āyasmā soṇo sāyaṇhasamayaṃ paṭisallānā
vuṭṭhito yenāyasmā mahākaccāno tenupasaṅkami upasaṅkamitvā
āyasmantaṃ mahākaccānaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ
nisinno kho āyasmā soṇo āyasmantaṃ mahākaccānaṃ etadavoca
idha mayhaṃ bhante rahogatassa paṭisallīnassa evaṃ cetaso parivitakko
udapādi na kho me so bhagavā sammukhā diṭṭho api ca suto yeva me
so bhagavā īdiso ca īdiso cāti sace maṃ upajjhāyo anujāneyya
@Footnote: 1 Po. Yu. avantīsu dakkhiṇāpatho
Gaccheyyāhaṃ taṃ bhagavantaṃ dassanāya arahantaṃ sammāsambuddhanti .
Sādhu sādhu soṇa gaccha tvaṃ soṇa taṃ bhagavantaṃ dassanāya arahantaṃ
sammāsambuddhanti 1- dakkhissasi tvaṃ soṇa taṃ bhagavantaṃ pāsādikaṃ
pāsādanīyaṃ santindriyaṃ santamānasaṃ uttamasamathadamathamanupattaṃ
dantaṃ guttaṃ yatindriyaṃ nāgaṃ disvāna mama vacanena bhagavato
pāde sirasā vandāhi appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ
phāsuvihāraṃ pucchāti.
{121.2} Evaṃ bhanteti kho āyasmā soṇo āyasmato
mahākaccānassa bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā
āyasmantaṃ mahākaccānaṃ abhivādetvā padakkhiṇaṃ katvā
senāsanaṃ saṃsāmetvā pattacīvaramādāya yena sāvatthī tena
cārikaṃ pakkāmi . anupubbena cārikañcaramāno yena sāvatthī
jetavanaṃ anāthapiṇḍikassa ārāmo yena bhagavā tenupasaṅkami
upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
{121.3} Ekamantaṃ nisinno kho āyasmā soṇo bhagavantaṃ
etadavoca upajjhāyo me bhante āyasmā mahākaccāno bhagavato
pāde sirasā vandati appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ
phāsuvihāraṃ pucchatīti . kacci bhikkhu khamanīyaṃ kacci yāpanīyaṃ
kaccipi appakilamathena addhānaṃ āgato na ca piṇḍakena
kilantosīti . khamanīyaṃ bhagavā yāpanīyaṃ bhagavā appakilamathena
cāhaṃ bhante addhānaṃ āgato na ca piṇḍakena kilantomhīti.
@Footnote: 1 Ma. itisaddo natthi.
[122] Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi
imassānanda āgantukassa bhikkhuno senāsanaṃ paññāpehīti .
Atha kho āyasmato ānandassa etadahosi yassa kho maṃ bhagavā
āṇāpeti imassa ānanda āgantukassa bhikkhuno senāsanaṃ
paññāpehīti icchati bhagavā tena bhikkhunā saddhiṃ ekavihāre vatthuṃ
icchati bhagavā āyasmatā soṇena saddhiṃ ekavihāre vatthunti .
Yasmiṃ vihāre bhagavā viharati tasmiṃ vihāre āyasmato soṇassa
senāsanaṃ paññāpesi.
{122.1} Atha kho bhagavā bahudeva rattiṃ abbhokāse
nipajjāya 1- vītināmetvā pāde pakkhāletvā vihāraṃ pāvisi .
Āyasmāpi kho soṇo bahudeva rattiṃ abbhokāse nipajjāya
vītināmetvā pāde pakkhāletvā vihāraṃ pāvisi . atha kho bhagavā
rattiyā paccūsasamayaṃ paccuṭṭhāya āyasmantaṃ mahāsoṇaṃ ajjhesi
paṭibhātu taṃ bhikkhu dhammaṃ bhāsitunti.
{122.2} Evaṃ bhanteti kho āyasmā soṇo bhagavato paṭissutvā
soḷasa aṭṭhakavaggikāni sabbāneva sarena abhaṇi . atha kho bhagavā
āyasmato soṇasassa sarabhaññapariyosāne abbhānumodi sādhu sādhu bhikkhu
suggahitāni bhikkhu aṭṭhakavaggikāni sumanasikatāni supadhāritāni kalyāṇiyāsi
vācāya samannāgato visaṭṭhāya anelāya 2- atthassa viññāpaniyā
kativassosi tvaṃ bhikkhūti . ekavasso ahaṃ bhagavāti . kissa pana
@Footnote: 1 Po. Ma. Yu. nissajjāya . 2 Ma. anelagalāya.
Tvaṃ bhikkhu evaṃ ciraṃ akāsīti . ciraṃ diṭṭho me bhante kāmesu
ādīnavo api ca sambādho gharāvāso bahukicco bahukaraṇīyoti .
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ
udānesi
disvā ādīnavaṃ loke ñatvā dhammaṃ nirūpadhi 1-
ariyo na ramati pāpe pāpe na ramatī sucīti. Chaṭṭhaṃ.
[123] 7 Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ
viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena
āyasmā kaṅkhārevato bhagavato avidūre nisinno hoti pallaṅkaṃ
ābhujitvā ujuṃ kāyaṃ paṇidhāya attano kaṅkhāvitaraṇavisuddhiṃ
paccavekkhamāno . addasā kho bhagavā āyasmantaṃ kaṅkhārevataṃ
avidūre nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya attano
kaṅkhāvitaraṇavisuddhiṃ paccavekkhamānaṃ . atha kho bhagavā etamatthaṃ
viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
yā kāci kaṅkhā idha vā huraṃ vā
sakavediyā vā paravediyā vā
jhāyino 2- tā pajahanti sabbā
ātāpino brahmacariyaṃ carantāti. Sattamaṃ.
[124] 8 Evamme sutaṃ . ekaṃ samayaṃ bhagavā rājagahe
@Footnote: 1 Po. Ma. nirūpadhiṃ . 2 Ma. ye jhāyino.
Viharati veḷuvane kalandakanivāpe . tena kho pana samayena āyasmā
ānando tadahuposathe pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya
rājagahaṃ piṇḍāya pāvisi . addasā kho devadatto āyasmantaṃ
ānandaṃ rājagahe piṇḍāya carantaṃ disvāna yena āyasmā
ānando tenupasaṅkami upasaṅkamitvā āyasmantaṃ ānandaṃ
etadavoca ajjataggedānāhaṃ āvuso ānanda aññatreva bhagavatā
aññatra bhikkhusaṅghā uposathaṃ karissāmi saṅghakammāni cāti.
{124.1} Atha kho āyasmā ānando rājagahe piṇḍāya caritvā
pacchābhattaṃ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami
upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ
nisinno kho āyasmā ānando bhagavantaṃ etadavoca idhāhaṃ bhante
pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya
pāvisiṃ addasā kho maṃ bhante devadatto rājagahaṃ piṇḍāya
carantaṃ disvāna yenāhaṃ tenupasaṅkami upasaṅkamitvā maṃ etadavoca
ajjataggedānāhaṃ āvuso ānanda aññatreva bhagavatā aññatra
bhikkhusaṅghā uposathaṃ karissāmi saṅghakammāni cāti ajja bhante
devadatto saṅghaṃ bhindissati uposathañca karissati saṅghakammāni cāti .
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
sukaraṃ sādhunā sādhu sādhu pāpena dukkaraṃ
Pāpaṃ pāpena sukaraṃ pāpamariyehi dukkaranti. Aṭṭhamaṃ.
[125] 9 Evamme sutaṃ. Ekaṃ samayaṃ bhagavā kosalesu cārikaṃ carati
mahatā bhikkhusaṅghena saddhiṃ . tena kho pana samayena sambahulā māṇavakā
bhagavato avidūre saddāyamānarūpā 1- atikkamanti . Addasā kho bhagavā
sambahule māṇavake avidūre saddāyamānarūpe atikkamante . atha kho
bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
parimuṭṭhā paṇḍitā bhāsā vācāgocarabhāṇino
yāvicchanti mukhāyāmaṃ yena nītā na taṃ vidūti. Navamaṃ.
[126] 10 Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ
viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena
āyasmā cūḷapanthako bhagavato avidūre nisinno hoti pallaṅkaṃ
ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā . addasā
kho bhagavā āyasmantaṃ cūḷapanthakaṃ avidūre nisinnaṃ pallaṅkaṃ
ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā . atha
kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
ṭhitena kāyena ṭhitena cetasā
tiṭṭhaṃ nisinno uda vā sayāno
etaṃ satiṃ bhikkhu adhiṭṭhahāno
@Footnote: 1 Po. saddhāyamānarūpā. Ma. sadhāyamānarūpā.
Labhetha pubbāpariyaṃ visesaṃ
laddhāna pubbāpariyaṃ visesaṃ
adassanaṃ maccurājassa gaccheti.
Soṇattheravaggo pañcamo.
Tassuddānaṃ
rājā appāyukā kuṭṭhī kumārakā ca uposatho
soṇo ca revato nando saddāyamānā panthakena cāti.
----------
Udāne chaṭṭho jaccandhavaggo
[127] 1 Evamme sutaṃ . ekaṃ samayaṃ bhagavā vesāliyaṃ
viharati mahāvane kūṭāgārasālāyaṃ . atha kho bhagavā pubbaṇhasamayaṃ
nivāsetvā pattacīvaramādāya vesāliṃ piṇḍāya pāvisi .
Vesāliyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto
āyasmantaṃ ānandaṃ āmantesi gaṇhāhi ānanda nisīdanaṃ yena
pāvālacetiyaṃ 1- tenupasaṅkamissāma 2- divāvihārāyāti.
{127.1} Evaṃ bhanteti kho 3- āyasmā ānando bhagavato paṭissutvā
nisīdanaṃ ādāya bhagavantaṃ piṭṭhito piṭṭhito anubandhi . atha kho bhagavā
yena pāvālacetiyaṃ tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi.
@Footnote: 1 Sī. sabbavāresu cāpālacetiyaṃ. Ma. Yu. cāpālaṃ cetiyaṃ.
@2 Yu. tenupasaṅkamissāmi. 3 Yu. pana.
Nisajja kho bhagavā āyasmantaṃ ānandaṃ āmantesi
{127.2} ramaṇīyā ānanda vesālī ramaṇīyaṃ udenaṃ cetiyaṃ 1-
ramaṇīyaṃ gotamakaṃ cetiyaṃ ramaṇīyaṃ sattambaṃ cetiyaṃ ramaṇīyaṃ bahuputtaṃ
cetiyaṃ ramaṇīyaṃ sārandaṃ 2- cetiyaṃ ramaṇīyaṃ pāvālaṃ cetiyaṃ .
Yassa kassaci ānanda cattāro iddhipādā bhāvitā bahulīkatā
yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā so
ākaṅkhamāno kappaṃ vā tiṭṭheyya kappāvasesaṃ vā . tathāgatassa
kho ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā
vatthukatā anuṭṭhitā paricitā susamāraddhā so 3- ākaṅkhamāno
ānanda tathāgato kappaṃ vā tiṭṭheyya kappāvasesaṃ vāti.
[128] Evampi kho āyasmā ānando bhagavatā oḷārike nimitte
kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṃ na
bhagavantaṃ yāci tiṭṭhatu bhante bhagavā kappaṃ tiṭṭhatu sugato kappaṃ
bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya
sukhāya devamanussānanti yathātaṃ mārena pariyuṭṭhitacitto .
Dutiyampi kho bhagavā āyasmantaṃ ānandaṃ āmantesi
ramaṇīyā ānanda vesālī ramaṇīyaṃ udenaṃ cetiyaṃ ramaṇīyaṃ
gotamakaṃ cetiyaṃ ramaṇīyaṃ sattambaṃ cetiyaṃ ramaṇīyaṃ bahuputtaṃ
cetiyaṃ ramaṇīyaṃ sārandaṃ cetiyaṃ ramaṇīyaṃ pāvālaṃ . yassa
@Footnote: 1 Ma. udenacetiyaṃ. pañcavāresu evaṃ . 2 Po. Ma. Yu. sārandadaṃ ānandacetiyaṃ.
@3 Ma. Yu. ayaṃ pāṭho na dissati.
Kassaci ānanda cattāro iddhipādā bhāvitā bahulīkatā yānīkatā
vatthukatā anuṭṭhitā paricitā susamāraddhā so ākaṅkhamāno
kappaṃ vā tiṭṭheyya kappāvasesaṃ vā . tathāgatassa kho ānanda
cattāro iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā
paricitā susamāraddhā so ākaṅkhamāno ānanda tathāgato
kappaṃ vā tiṭṭheyya kappāvasesaṃ vāti . evampi kho āyasmā
ānando bhagavatā oḷārike nimitte kayiramāne oḷārike obhāse
kayiramāne nāsakkhi paṭivijjhituṃ na bhagavantaṃ yāci tiṭṭhatu bhante
bhagavā kappaṃ tiṭṭhatu sugato kappaṃ bahujanahitāya bahujanasukhāya
lokānukampāya atthāya hitāya sukhāya devamanussānanti
yathātaṃ mārena pariyuṭṭhitacitto.
{128.1} Tatiyampi kho bhagavā āyasmantaṃ ānandaṃ āmantesi
ramaṇīyā ānanda vesālī ramaṇīyaṃ udenaṃ cetiyaṃ ramaṇīyaṃ gotamakaṃ
cetiyaṃ ramaṇīyaṃ sattambaṃ cetiyaṃ ramaṇīyaṃ bahuputtaṃ cetiyaṃ ramaṇīyaṃ
sārandaṃ cetiyaṃ ramaṇīyaṃ pāvālaṃ cetiyaṃ . Yassa kassaci ānanda cattāro
iddhipādā bhāvitā bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā
susamāraddhā so ākaṅkhamāno kappaṃ vā tiṭṭheyya kappāvasesaṃ
vā . tathāgatassa kho ānanda cattāro iddhipādā bhāvitā
bahulīkatā yānīkatā vatthukatā anuṭṭhitā paricitā susamāraddhā
so ākaṅkhamāno ānanda tathāgato kappaṃ vā tiṭṭheyya
Kappāvasesaṃ vāti . evampi kho āyasmā ānando bhagavatā
oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi
paṭivijjhituṃ na bhagavantaṃ yāci tiṭṭhatu bhante bhagavā kappaṃ tiṭṭhatu
sugato kappaṃ bahujanahitāya bahujanasukhāya lokānukampāya atthāya
hitāya sukhāya devamanussānanti yathātaṃ mārena pariyuṭṭhitacitto.
[129] Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi gaccha
tvaṃ ānanda yassadāni kālaṃ maññasīti . evaṃ bhanteti kho āyasmā
ānando bhagavantaṃ 1- paṭissutvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā
padakkhiṇaṃ katvā bhagavato avidūre aññatarasmiṃ rukkhamūle nisīdi.
[130] Atha kho māro pāpimā acirapakkante āyasmante
ānande yena bhagavā tenupasaṅkami upasaṅkamitvā ekamantaṃ
aṭṭhāsi. Ekamantaṃ ṭhito kho māro pāpimā bhagavantaṃ etadavoca
{130.1} parinibbātudāni bhante bhagavā parinibbātu sugato
parinibbānakālodāni bhante bhagavato bhāsitā kho panesā bhante
bhagavatā vācā na tāvāhaṃ pāpima parinibbāyissāmi yāva me bhikkhū
na sāvakā bhavissanti viyattā vinītā visāradappattā 2- yogakkhemakāmā
bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā
anudhammacārino sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desissanti
paññapessanti paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti
@Footnote: 1 Ma. Yu. bhagavato . 2 Po. visāradā pattayogakkhemā. Ma. visāradā
@yogakkhemakāmāti na dilsati . 3 Yu. yogakkhemā.
Uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā
sappāṭihāriyaṃ dhammaṃ desissantīti etarahi 1- kho pana bhante bhikkhū
bhagavato sāvakā viyattā vinītā visāradappattā yogakkhemakāmā
bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā
anudhammacārino sakaṃ ācariyakaṃ uggahetvā ācikkhanti desenti
paññapenti paṭṭhapenti vivaranti vibhajanti uttānīkaronti uppannaṃ
parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ
desenti.
{130.2} Parinibbātudāni bhante bhagavā parinibbātu sugato
parinibbānakālodāni bhante bhagavato bhāsitā kho panesā 2- bhante 3-
bhagavatā vācā na tāvāhaṃ pāpima parinibbāyissāmi yāva me
bhikkhuniyo na 4- sāvikā bhavissanti viyattā vinītā visāradappattā
yogakkhemakāminiyo bahussutā dhammadharā dhammānudhammapaṭipannā
sāmīcipaṭipannā anudhammacāriniyo sakaṃ ācariyakaṃ uggahetvā
ācikkhissanti desissanti paññapessanti paṭṭhapessanti vivarissanti
vibhajissanti uttānīkarissanti uppannaṃ parappavādaṃ sahadhammena
suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desissantīti etarahi
kho pana bhante bhikkhuniyo bhagavato sāvikā viyattā vinītā visāradappattā
yogakkhemakāminiyo bahussutā dhammadharā dhammānudhammapaṭipannā
sāmīcipaṭipannā anudhammacāriniyo sakaṃ ācariyakaṃ uggahetvā
ācikkhanti desenti paññapenti paṭṭhapenti vivaranti vibhajanti
@Footnote: 1 Po. taṃ kho pana etarahi. Yu. santi kho pana bhante etarahi . 2 Po. ayaṃ
@pāṭho natthi . 3 Yu. ayaṃ pāṭho natthi . 4 Yu. nasaddo natthi.
Uttānīkaronti uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ
niggahetvā sappāṭihāriyaṃ dhammaṃ desenti.
{130.3} Parinibbātudāni bhante bhagavā parinibbātu sugato
parinibbānakālodāni bhante bhagavato bhāsitā kho panesā bhante
bhagavatā vācā na tāvāhaṃ pāpima parinibbāyissāmi yāva me upāsakā
na sāvakā bhavissanti viyattā vinītā visāradappattā yogakkhemakāmā
bahussutā dhammadharā dhammānudhammapaṭipannā sāmīcipaṭipannā
anudhammacārino sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desissanti
paññapessanti paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti
uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ
dhammaṃ desissantīti etarahi kho pana bhante upāsakā bhagavato sāvakā
viyattā vinītā visāradappattā yogakkhemakāmā bahussutā dhammadharā
dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacārino sakaṃ ācariyakaṃ
uggahetvā ācikkhanti desenti paññapenti paṭṭhapenti vivaranti
vibhajanti uttānīkaronti uppannaṃ parappavādaṃ sahadhammena suniggahitaṃ
niggahetvā sappāṭihāriyaṃ dhammaṃ desenti.
{130.4} Parinibbātudāni bhante bhagavā parinibbātu sugato
parinibbānakālodāni bhante bhagavato bhāsitā kho panesā bhante bhagavatā
vācā na tāvāhaṃ pāpima parinibbāyissāmi yāva me upāsikā na sāvikā
bhavissanti viyattā vinītā visāradappattā yogakkhemakāminiyo dhammadharā
Bahussutā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacāriniyo
sakaṃ ācariyakaṃ uggahetvā ācikkhissanti desissanti paññapessanti
paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti uppannaṃ
parappavādaṃ sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ
dhammaṃ desissantīti etarahi kho pana bhante upāsikā bhagavato sāvikā
viyattā vinītā visāradappattā yogakkhemakāminiyo dhammadharā
bahussutā dhammānudhammapaṭipannā sāmīcipaṭipannā anudhammacāriniyo
sakaṃ ācariyakaṃ uggahetvā ācikkhanti desenti paññapenti
paṭṭhapenti vivaranti vibhajanti uttānīkaronti uppannaṃ parappavādaṃ
sahadhammena suniggahitaṃ niggahetvā sappāṭihāriyaṃ dhammaṃ desenti.
{130.5} Parinibbātudāni bhante bhagavā parinibbātu sugato
parinibbānakālodāni bhante bhagavato bhāsitā kho panesā bhante
bhagavatā vācā na tāvāhaṃ pāpima parinibbāyissāmi yāva me
idaṃ brahmacariyaṃ na iddhañca bhavissati phītañca vitthārikaṃ bahujaññaṃ
puthubhūtaṃ yāva devamanussehi suppakāsitanti etarahi kho pana bhante
bhagavato brahmacariyaṃ iddhañca phītañca vitthārikaṃ bahujaññaṃ puthubhūtaṃ
yāva devamanussehi suppakāsitaṃ . parinibbātudāni bhante bhagavā
parinibbātu sugato parinibbānakālodāni bhante bhagavatoti.
[131] Evaṃ vutte bhagavā māraṃ pāpimantaṃ etadavoca
Appossuko tvaṃ pāpima hohi na ciraṃ tathāgatassa parinibbānaṃ
bhavissati ito tiṇṇaṃ māsānaṃ accayena tathāgato parinibbāyissatīti .
Atha kho bhagavā pāvālacetiye sato sampajāno āyusaṅkhāraṃ
ossajji . osaṭṭhe ca bhagavatā āyusaṅkhāre mahābhūmicālo
ahosi bhiṃsanako lomahaṃso devadundubhiyo ca phaliṃsu . atha kho bhagavā
etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
tulamatulañca sambhavaṃ
bhavasaṅkhāramavassajji muni
ajjhattarato samāhito
abhindi kavacamivattasambhavanti. Suttaṃ paṭhamaṃ.
[132] 2 Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ
viharati pubbārāme migāramātu pāsāde . tena kho pana samayena
bhagavā sāyaṇhasamayaṃ paṭisallānā vuṭṭhito bahidvārakoṭṭhake
nisinno hoti . atha kho rājā pasenadi kosalo yena bhagavā
tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ
nisīdi . tena kho pana samayena satta ca jaṭilā satta ca niganthā
satta ca acelā 1- satta ca ekasāṭā satta ca paribbājakā
parūḷhakacchanakhalomā khārīvividhamādāya bhagavato avidūre abhikkamanti 2-.
Addasā kho rājā pasenadi kosalo te satta ca jaṭile satta
ca niganthe satta ca acele satta ca ekasāṭe satta ca
@Footnote: 1 Ma. acelakā --- ekasāṭakā . 2 Ma. Yu. atikkamanti.
Paribbājake parūḷhakacchanakhalome khārīvividhamādāya bhagavato avidūre
abhikkamante disvāna uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā
dakkhiṇajāṇumaṇḍalaṃ 1- paṭhaviyaṃ nihantvā yena te satta ca jaṭilā
satta ca niganthā satta ca acelā satta ca ekasāṭā satta ca
paribbājakā tenañjalimpaṇāmetvā tikkhattuṃ nāmaṃ sāvesi rājāhaṃ
bhante pasenadi kosalo rājāhaṃ bhante pasenadi kosaloti.
{132.1} Atha kho rājā pasenadi kosalo acirapakkantesu tesu
sattasu ca jaṭilesu sattasu ca niganthesu sattasu ca acelesu sattasu ca
ekasāṭesu sattasu ca paribbājakesu yena bhagavā tenupasaṅkami
upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ
nisinno kho rājā pasenadi kosalo bhagavantaṃ etadavoca ye 2- ca
te bhante loke arahanto vā arahattamaggaṃ vā samāpannā etesaṃ
aññataroti.
[133] Dujjānaṃ kho etaṃ mahārāja tayā gihinā kāmabhoginā 3-
puttasambādhasayanaṃ ajjhāvasantena kāsikacandanaṃ paccanubhontena
mālāgandhavilepanaṃ dhārayantena jātarūparajataṃ sādiyantena ime vā
arahanto ime vā arahattamaggaṃ samāpannāti . 1 saṃvāsena kho
mahārāja sīlaṃ veditabbaṃ tañca kho dīghena addhunā na 4- ittarena
manasikarotā no amanasikarotā 5- paññavatā no duppaññena .
2 Saṃvohārena kho mahārāja soceyyaṃ veditabbaṃ tañca kho dīghena
@Footnote: 1 Yu. dakkhiṇaṃ . 2 Ma. ye kho. Yu. ye nu keci kho . 3 Po. kāmagiddhā.
@Yu. kāmabhojinā . 4 Po. Ma. Yu. na ittaraṃ . 5 Po. Yu. amanasikārā.
Addhunā na ittarena manasikarotā no amanasikarotā paññavatā
no duppaññena . 3 āpadāsu kho mahārāja thāmo veditabbo
so ca kho dīghena addhunā na ittarena manasikarotā no amanasikarotā
paññavatā no duppaññena . 4 sākacchāya kho mahārāja
paññā veditabbā sā ca kho dīghena addhunā na ittarena
mamasikarotā no amanasikarotā paññavatā no duppaññenāti.
[134] Acchariyaṃ bhante abbhūtaṃ bhante yāva subhāsitañcidaṃ
[1]- Bhagavatā dujjānaṃ kho [2]- mahārāja tayā gihinā kāmabhoginā
puttasambādhasayanaṃ ajjhāvasantena kāsikacandanaṃ paccanubhontena
mālāgandhavilepanaṃ dhārayantena jātarūparajataṃ sādiyantena ime vā
arahanto ime vā arahattamaggaṃ samāpannāti . saṃvāsena kho
mahārāja sīlaṃ veditabbaṃ tañca kho dīghena addhunā na ittarena
manasikarotā no amanasikarotā paññavatā no duppaññena.
{134.1} Saṃvohārena kho mahārāja soceyyaṃ veditabbaṃ tañca kho
dīghena addhunā na ittarena manasikarotā no amanasikarotā paññavatā no
duppaññena . āpadāsu kho mahārāja thāmo veditabbo so ca
kho dīghena addhunā na ittarena manasikarotā no amanasikarotā
paññavatā no duppaññena . sākacchāya kho mahārāja paññā
veditabbā sā ca kho dīghena addhunā na ittarena manasikarotā
@Footnote: 1 Ma. bhante . 2 Ma. etaṃ.
No amanasikarotā paññavatā no duppaññenāti . ete bhante
mama purisā corā ocarakā janapadaṃ otaritvā āgacchanti 1-. Tehi
paṭhamaṃ otiṇṇaṃ ahaṃ pacchā otarissāmi 2- . idāni te bhante
taṃ rajojallaṃ pavāhetvā sunhātā suvilittā kappitakesamassū
odātavatthavasanā pañcahi kāmaguṇehi samappitā samaṅgībhūtā
paricāriyantīti 3- . atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ
udānaṃ udānesi
na vāyāmeyya sabbattha nāññassa puriso siyā
nāññaṃ nissāya jīveyya dhammena na vaṇī 4- careti. Dutiyaṃ.
[135] 3 Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati
jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena bhagavā
attano aneke pāpake akusale dhamme pahīne paccavekkhamāno
nisinno hoti aneke ca kusale dhamme bhāvanāya 5- pāripūrigate. Atha
kho bhagavā attano aneke pāpake akusale dhamme pahīne viditvā
aneke ca kusale dhamme bhāvanāya pāripūrigate tāyaṃ velāyaṃ imaṃ
udānaṃ udānesi
ahu pubbe tadā nāhu nāhu pubbe tadā ahu
na cāhu na ca bhavissati na cetarahi vijjatīti. Tatiyaṃ.
[136] 4 Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ
viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena
@Footnote: 1 Ma. gacchanti . 2 Po. oyāyissāmi. Ma. osārissāmi . 3 Po.
@pariharissantīti. Yu. paricārissantīti. Ma. paricāressantīti . 4 Po.
@Ma. vaṇiṃ. 5 Ma. bhāvanāpāripūrīgate. Yu. pāripurikate.
Sambahulā nānātitthiyā samaṇabrāhmaṇā paribbājakā
sāvatthiyaṃ 1- paṭivasanti nānādiṭṭhikā nānākhantikā
nānārucikā nānādiṭṭhinissayanissitā . santeke
samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino 1 sassato loko
idameva saccaṃ moghamaññanti . santi paneke samaṇabrāhmaṇā
evaṃvādino evaṃdiṭṭhino 2 asassato loko idameva saccaṃ
moghamaññanti . santeke samaṇabrāhmaṇā evaṃvādino
evaṃdiṭṭhino 3 antavā loko idameva saccaṃ moghamaññanti .
Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino
4 anantavā loko idameva saccaṃ moghamaññanti.
{136.1} Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino
5 taṃ jīvaṃ taṃ sarīraṃ idameva saccaṃ moghamaññanti . santi paneke
samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino 6 aññaṃ jīvaṃ aññaṃ
sarīraṃ idameva saccaṃ moghamaññanti . santeke samaṇabrāhmaṇā
evaṃvādino evaṃdiṭṭhino 7 hoti tathāgato parammaraṇā idameva saccaṃ
moghamaññanti . santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino
8 na hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti .
Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino 9 hoti ca na
ca hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti . santi
paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino 10 neva hoti
na na hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti . te
@Footnote: 1 Yu. sāvatthiṃ piṇḍāya pavisanti.
Bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi
vitudantā viharanti ediso dhammo nediso dhammo nediso dhammo
ediso dhammoti.
[137] Atha kho sambahulā bhikkhū pubbaṇhasamayaṃ nivāsetvā
pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisiṃsu . sāvatthiyaṃ piṇḍāya
caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṃsu
upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu.
{137.1} Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ
idha bhante sambahulā nānātitthiyā samaṇabrāhmaṇā paribbājakā
sāvatthiyaṃ paṭivasanti nānādiṭṭhikā nānākhantikā nānārucikā
nānādiṭṭhinissayanissitā santeke samaṇabrāhmaṇā evaṃvādino
evaṃdiṭṭhino sassato loko idameva saccaṃ moghamaññanti santi paneke
samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino asassato loko idameva
saccaṃ moghamaññanti santeke samaṇabrāhmaṇā evaṃvādino
evaṃdiṭṭhino antavā loko idameva saccaṃ moghamaññanti santi paneke
samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino anantavā loko
idameva saccaṃ moghamaññanti santeke samaṇabrāhmaṇā evaṃvādino
evaṃdiṭṭhino taṃ jīvaṃ taṃ sarīraṃ idameva saccaṃ moghamaññanti santi
paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino aññaṃ jīvaṃ
aññaṃ sarīraṃ idameva saccaṃ moghamaññanti santeke samaṇabrāhmaṇā
Evaṃvādino evaṃdiṭṭhino hoti tathāgato parammaraṇā idameva saccaṃ
moghamaññanti santi paneke samaṇabrāhmaṇā evaṃvādino
evaṃdiṭṭhino na hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti
santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino hoti ca
na ca hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti
santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino neva hoti
na na hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti
te bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi
vitudantā viharanti ediso dhammo nediso dhammo nediso dhammo
ediso dhammoti.
{137.2} Aññatitthiyā bhikkhave paribbājakā andhā acakkhukā
atthaṃ na jānanti anatthaṃ na jānanti dhammaṃ na jānanti adhammaṃ na
jānanti te atthaṃ ajānantā anatthaṃ ajānantā dhammaṃ ajānantā
adhammaṃ ajānantā bhaṇḍanajātā kalahajātā vivādāpannā
aññamaññaṃ mukhasattīhi vitudantā viharanti ediso dhammo
nediso dhammo nediso dhammo ediso dhammoti.
[138] Bhūtapubbaṃ bhikkhave imissā yeva sāvatthiyā 1- aññataro
rājā ahosi . atha kho bhikkhave so rājā aññataraṃ purisaṃ
āmantesi ehi tvaṃ ambho purisa yāvatikā sāvatthiyā jaccandhā
te sabbe ekajjhaṃ sannipātehīti . evaṃ devāti kho bhikkhave so
puriso tassa rañño paṭissutvā yāvatikā sāvatthiyā jaccandhā
@Footnote: 1 Yu. sāvatthiyaṃ.
Te sabbe gahetvā yena so rājā tenupasaṅkami upasaṅkamitvā
taṃ rājānaṃ etadavoca sannipātitā kho te deva yāvatikā sāvatthiyā
jaccandhāti . tena hi bhaṇe jaccandhānaṃ hatthiṃ dassehīti . evaṃ
devāti kho bhikkhave so puriso tassa rañño paṭissutvā jaccandhānaṃ
hatthiṃ dassesi ekaccānaṃ jaccandhānaṃ hatthissa sīsaṃ dassesi ediso
jaccandhā hatthīti . ekaccānaṃ [1]- hatthissa kaṇṇaṃ dassesi
ediso jaccandhā hatthīti.
{138.1} Ekaccānaṃ jaccandhānaṃ hatthissa dantaṃ dassesi ediso
jaccandhā hatthīti . ekaccānaṃ jaccandhānaṃ hatthissa soṇḍaṃ dassesi
ediso jaccandhā hatthīti . ekaccānaṃ jaccandhānaṃ hatthissa kāyaṃ dassesi
ediso jaccandhā hatthīti . ekaccānaṃ hatthissa pādaṃ dassesi ediso
jaccandhā hatthīti . ekaccānaṃ jaccandhānaṃ hatthissa piṭṭhiṃ 2- dassesi
ediso jaccandhā hatthīti . ekaccānaṃ jaccandhānaṃ hatthissa naṅguṭṭhaṃ
dassesi ediso jaccandhā hatthīti . ekaccānaṃ jaccandhānaṃ hatthissa
vāladhiṃ dassesi ediso jaccandhā hatthīti.
{138.2} Atha kho bhikkhave so puriso jaccandhānaṃ hatthiṃ dassetvā
yena so rājā tenupasaṅkami upasaṅkamitvā taṃ rājānaṃ etadavoca diṭṭho
kho tehi deva jaccandhehi hatthī yassadāni kālaṃ maññathāti 3- .
Atha kho bhikkhave so rājā yena te jaccandhā tenupasaṅkami
upasaṅkamitvā te jaccandhe etadavoca diṭṭho vo jaccandhā
@Footnote: 1 Po. Ma. Yu. ekaccānaṃ jaccandhānaṃ . 2 Ma. satthiṃ . 3 Ma. Yu. maññasīti.
Hatthīti . evaṃ devāti . diṭṭho no hatthīti vadetha jaccandhā
kīdiso hatthīti . yehi bhikkhave jaccandhehi hatthissa sīsaṃ diṭṭhaṃ
ahosi te evamāhaṃsu ediso deva hatthī seyyathāpi kumbhoti .
Yehi bhikkhave jaccandhehi hatthissa kaṇṇo diṭṭho ahosi te
evamāhaṃsu ediso deva hatthī seyyathāpi suppoti . yehi bhikkhave
jaccandhehi hatthissa danto diṭṭho ahosi te evamāhaṃsu ediso
deva hatthī seyyathāpi phāloti 1-.
{138.3} Yehi bhikkhave jaccandhehi hatthissa soṇḍo diṭṭho
ahosi te evamāhaṃsu ediso deva hatthī seyyathāpi naṅgalīsāti .
Yehi bhikkhave jaccandhehi hatthissa kāyo diṭṭho ahosi te evamāhaṃsu
ediso deva hatthī seyyathāpi koṭṭhoti . yehi bhikkhave jaccandhehi
hatthissa pādo diṭṭho ahosi te evamāhaṃsu ediso deva hatthī
seyyathāpi thūṇoti.
{138.4} Yehi bhikkhave jaccandhehi hatthissa piṭṭhi diṭṭhā ahosi te
evamāhaṃsu ediso deva hatthī seyyathāpi udukkhaloti . Yehi bhikkhave
jaccandhehi hatthissa naṅguṭṭhaṃ diṭṭhaṃ ahosi te evamāhaṃsu ediso
deva hatthī seyyathāpi musaloti . yehi bhikkhave jaccandhehi hatthissa
vāladhi diṭṭho ahosi te evamāhaṃsu ediso deva hatthī seyyathāpi
sammajjanīti . te ediso hatthī nediso hatthī nediso hatthī
ediso hatthīti aññamaññaṃ muṭṭhīhi saṃyujjiṃsu 2- . tena ca pana
bhikkhave so rājā attamano ahosi . evameva kho bhikkhave
@Footnote: 1 Po. sallo. Ma. khīlo . 2 Po. Ma. saṃsumbhiṃsu.
Aññatitthiyā paribbājakā andhā acakkhukā [1]- atthaṃ na jānanti
anatthaṃ na jānanti dhammaṃ na jānanti adhammaṃ na jānanti te atthaṃ
ajānantā anatthaṃ ajānantā dhammaṃ ajānantā adhammaṃ ajānantā
bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mujasattīhi
vitudantā viharanti ediso dhammo nediso dhammo nediso
dhammo ediso dhammoti . atha kho bhagavā etamatthaṃ viditvā
tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
imesu kira sajjanti eke samaṇabrāhmaṇā
viggayha naṃ vivadanti janā ekaṅgadassinoti. Catutthaṃ.
[139] 5 Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ
viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena
sambahulā nānātitthiyā samaṇabrāhmaṇā paribbājakā sāvatthiyaṃ
paṭivasanti nānādiṭṭhikā nānākhantikā nānārucikā
nānādiṭṭhinissayanissitā . santeke samaṇabrāhmaṇā evaṃvādino
evaṃdiṭṭhino 1 sassato attā ca loko ca idameva saccaṃ moghamaññanti.
Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino 2 asassato
attā ca loko ca idameva saccaṃ moghamaññanti.
{139.1} Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino 3 sassato
ca asassato ca attā ca loko ca idameva saccaṃ moghamaññanti. Santi
@Footnote: 1 Ma. te.
Paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino 4 neva sassato
nāsassato attā ca loko ca idameva saccaṃ moghamaññanti.
{139.2} Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino
5 sayaṅkato attā ca loko ca idameva saccaṃ moghamaññanti. Santi paneke
samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino 6 paraṅkato attā ca loko
ca idameva saccaṃ moghamaññanti.
{139.3} Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino 7
sayaṅkato ca paraṅkato ca attā ca loko ca idameva saccaṃ moghamaññanti.
Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino 8 asayaṅkāro
ca aparaṅkāro ca adhiccasamuppanno attā ca loko ca idameva saccaṃ
moghamaññanti.
{139.4} Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino
9 sassataṃ sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamaññanti.
Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino
10 asassataṃ sukhadukkhaṃ attā ca loko ca idameva saccaṃ
moghamaññanti.
{139.5} Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino
11 sassatañca asassatañca sukhadukkhaṃ attā ca loko ca idameva
saccaṃ moghamaññanti . santi paneke samaṇabrāhmaṇā evaṃvādino
evaṃdiṭṭhino 12 neva sassataṃ nāsassataṃ sukhadukkhaṃ attā ca loko ca
idameva saccaṃ moghamaññanti.
{139.6} Santeke samaṇabrāhmaṇā evaṃvādino
evaṃdiṭṭhino 13 sayaṅkataṃ sukhadukkhaṃ attā
Ca loko ca idameva saccaṃ moghamaññanti . santi paneke
samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino 14 paraṅkataṃ
sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamaññanti .
Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino
15 sayaṅkatañca paraṅkatañca sukhadukkhaṃ attā ca loko ca idameva
saccaṃ moghamaññanti . santi paneke samaṇabrāhmaṇā
evaṃvādino evaṃdiṭṭhino 16 asayaṅkāraṃ ca aparaṅkāraṃ ca
adhiccasamuppannaṃ sukhadukkhaṃ attā ca loko ca idameva saccaṃ
moghamaññanti.
{139.7} Te bhaṇḍanajātā kalahajātā vivādāpannā
aññamaññaṃ mukhasattīhi vitudantā viharanti ediso dhammo
nediso dhammo nediso dhammo ediso dhammoti.
[140] Atha kho sambahulā bhikkhū pubbaṇhasamayaṃ nivāsetvā
pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisiṃsu . sāvatthiyaṃ piṇḍāya
caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṃsu
upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ
nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ idha bhante sambahulā
nānātitthiyā samaṇabrāhmaṇā paribbājakā sāvatthiyaṃ paṭivasanti
nānādiṭṭhikā nānākhantikā nānārucikā nānādiṭṭhinissayanissitā
santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino sassato 1-
loko idameva saccaṃ moghamaññanti .pe. te bhaṇḍanajātā
@Footnote: 1 sassato attā ca lokocāti imassa suttassa ādimhi pāṭho dissati.
Kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti
ediso dhammo nediso dhammo nediso dhammo ediso dhammoti.
{140.1} Aññatitthiyā bhikkhave paribbājakā andhā acakkhukā
atthaṃ na jānanti anatthaṃ na jānanti dhammaṃ na jānanti adhammaṃ na jānanti
te atthaṃ ajānantā anatthaṃ ajānantā dhammaṃ ajānantā adhammaṃ
ajānantā bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ
mukhasattīhi vitudantā viharanti ediso dhammo nediso dhammo
nediso dhammo ediso dhammoti . atha kho bhagavā etamatthaṃ viditvā
tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
imesu kira sajjanti eke samaṇabrāhmaṇā
antarā ca 1- visīdanti appatvā va tamogadhanti. Pañcamaṃ.
[141] 6 Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati
jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena
sambahulā nānātitthiyā samaṇabrāhmaṇā paribbājakā
sāvatthiyaṃ paṭivasanti nānādiṭṭhikā nānākhantikā nānārucikā
nānādiṭṭhinissayanissitā . santeke samaṇabrāhmaṇā evaṃvādino
evaṃdiṭṭhino sassato attā ca loko ca idameva saccaṃ moghamaññanti.
Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino asassato
attā ca loko ca idameva saccaṃ moghamaññanti.
{141.1} Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino sassato ca asassato
@Footnote: 1 Po. Ma. va.
Ca attā ca loko ca idameva saccaṃ moghamaññanti . santi paneke
samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino neva sassato
nāsassato attā ca loko ca idameva saccaṃ moghamaññanti.
{141.2} Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino
sayaṅkato attā ca loko ca idameva saccaṃ moghamaññanti . santi
paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino paraṅkato
attā ca loko ca idameva saccaṃ moghamaññanti.
{141.3} Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino
sayaṅkato ca paraṅkato ca attā ca loko ca idameva saccaṃ moghamaññanti.
{141.4} Santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino
asayaṅkāro ca aparaṅkāro ca adhiccasamuppanno attā ca loko ca idameva
saccaṃ moghamaññanti.
{141.5} Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino sassataṃ
sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamaññanti. Santi paneke
samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino asassataṃ sukhadukkhaṃ attā
ca loko ca idameva saccaṃ moghamaññanti.
{141.6} Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino
sassataṃ ca asassataṃ ca sukhadukkhaṃ attā ca loko ca idameva saccaṃ
moghamaññanti . santi paneke samaṇabrāhmaṇā evaṃvādino
evaṃdiṭṭhino neva sassataṃ nāsassataṃ sukhadukkhaṃ attā ca loko ca
idameva saccaṃ moghamaññanti.
{141.7} Santeke samaṇabrāhmaṇā evaṃvādino
Evaṃdiṭṭhino sayaṅkataṃ sukhadukkhaṃ attā ca loko ca idameva saccaṃ
moghamaññanti . santi paneke samaṇabrāhmaṇā evaṃvādino
evaṃdiṭṭhino paraṅkataṃ sukhadukkhaṃ attā ca loko ca idameva saccaṃ
moghamaññanti.
{141.8} Santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino
sayaṅkataṃ ca paraṅkataṃ ca sukhadukkhaṃ attā ca loko ca idameva saccaṃ
moghamaññanti . santi paneke samaṇabrāhmaṇā evaṃvādino
evaṃdiṭṭhino asayaṅkāraṃ ca aparaṅkāraṃ ca adhiccasamuppannaṃ sukhadukkhaṃ
attā ca loko ca idameva saccaṃ moghamaññanti.
{141.9} Te bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ
mukhasattīhi vitudantā viharanti ediso dhammo nediso dhammo nediso
dhammo ediso dhammoti.
[142] Atha kho sambahulā bhikkhū pubbaṇhasamayaṃ nivāsetvā
pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisiṃsu . sāvatthiyaṃ piṇḍāya
caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṃsu
upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu.
{142.1} Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ
idha bhante sambahulā nānātitthiyā samaṇabrāhmaṇā paribbājakā
sāvatthiyaṃ paṭivasanti nānādiṭṭhikā nānākhantikā nānārucikā
nānādiṭṭhinissayanissitā santeke samaṇabrāhmaṇā evaṃvādino
evaṃdiṭṭhino sassato attā ca loko ca idameva saccaṃ
Moghamaññanti santi paneke samaṇabrāhmaṇā evaṃvādino
evaṃdiṭṭhino asassato attā ca loko ca idameva saccaṃ
moghamaññanti
{142.2} santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino
sassato ca asassato ca attā ca loko ca idameva saccaṃ moghamaññanti
santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino neva sassato
nāsassato attā ca loko ca idameva saccaṃ moghamaññanti
{142.3} santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino
sayaṅkato paraṅkato sayaṅkato ca paraṅkato ca asayaṅkāro ca aparaṅkāro
ca adhiccasamuppanno attā caloko ca idameva saccaṃ moghamaññanti
santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino sassataṃ sukhadukkhaṃ
attā ca loko ca idameva saccaṃ moghamaññanti santi paneke
samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino asassataṃ sukhadukkhaṃ attā
ca loko ca idameva saccaṃ moghamaññanti
{142.4} santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino sassataṃ
ca asassataṃ ca sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamaññanti
santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino neva sassataṃ
nāsassataṃ sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamaññanti
{142.5} santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino sayaṅkataṃ
sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamaññanti santi paneke
Samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino paraṅkataṃ sukhadukkhaṃ attā
ca loko ca idameva saccaṃ moghamaññanti
{142.6} santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino sayaṅkataṃ
ca paraṅkataṃ ca sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamaññanti
santi paneke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino sayaṅkāraṃ
ca paraṅkāraṃ ca adhiccasamuppannaṃ sukhadukkhaṃ attā ca loko ca idameva
saccaṃ moghamaññanti te bhaṇḍanajātā kalahajātā vivādāpannā
aññamaññaṃ mukhasattīhi vitudantā viharanti ediso dhammo nediso
dhammo nediso dhammo ediso dhammoti.
{142.7} Aññatitthiyā bhikkhave paribbājakā andhā acakkhukā
atthaṃ na jānanti anatthaṃ na jānanti dhammaṃ na jānanti adhammaṃ na jānanti
te atthaṃ ajānantā anatthaṃ ajānantā dhammaṃ ajānantā adhammaṃ ajānantā
bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi
vitudantā viharanti ediso dhammo nediso dhammo nediso dhammo
ediso dhammoti . atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ
imaṃ udānaṃ udānesi
ahaṅkārapasutāyaṃ pajā paraṅkārūpasañhitā
etadeke nābbhaññaṃsu na naṃ sallanti addasuṃ
etañca sallaṃ paṭigacca 1- passato
ahaṃ karomīti na tassa hoti
@Footnote: 1 Po. Ma. paṭikacca.
Paro karotīti na tassa 1- hoti.
Mānupetā ayaṃ pajā mānaganthā mānavinibbaddhā 2-
diṭṭhīsu byārabbhakatā 3- saṃsāraṃ nātivattatīti. Chaṭṭhaṃ.
[143] 7 Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati
jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena āyasmā
subhūti bhagavato avidūre nisinno hoti pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ
paṇidhāya avitakkaṃ samādhiṃ samāpajjitvā . addasā kho bhagavā
āyasmantaṃ subhūtiṃ avidūre nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ
paṇidhāya avitakkaṃ samādhiṃ samāpannaṃ . atha kho bhagavā etamatthaṃ
viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
yassa vitakkā vidhūpitā
ajjhattaṃ suvikappitā asesā
taṃ saṅgamaticca arūpasaññī
catuyogātigato na jātiṃ etīti 4-. Sattamaṃ.
[144] 8 Evamme sutaṃ . ekaṃ samayaṃ bhagavā rājagahe viharati
veḷuvane kalandakanivāpe . tena kho pana samayena rājagahe dve
pūgā 5- aññatarissā gaṇikāya sārattā honti paṭibaddhacittā
bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ pāṇīhipi
@Footnote: 1 Po. nassa . 2 aṭṭhakathāyaṃ mānavinibbandhā . 3 Ma. sārambhakathā. Yu. byārambhakatā.
@4 Po. Ma. jātumetīti . 5 Po. subhā. aṭṭhakathāyaṃ subhā.
Upakkamanti leḍḍūhipi upakkamanti daṇḍehipi upakkamanti
satthehipi upakkamanti te tattha maraṇampi nigacchanti maraṇamattampi
dukkhaṃ . atha kho sambahulā bhikkhū pubbaṇhasamayaṃ nivāsetvā
pattacīvaramādāya rājagahaṃ piṇḍāya pāvisiṃsu rājagahe piṇḍāya
caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṃsu
upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu.
{144.1} Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ idha
bhante rājagahe dve pūgā aññatarissā gaṇikāya sārattā paṭibaddhacittā
bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ pāṇīhipi
upakkamanti leḍḍūhipi upakkamanti daṇḍehipi upakkamanti
satthehipi upakkamanti te tattha maraṇampi nigacchanti maraṇamattampi
dukkhanti . atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ
udānaṃ udānesi
yañca pattaṃ yañca pattabbaṃ ubhayametaṃ rajānukiṇṇaṃ
āturassānusikkhato
ye ca sikkhāsārā sīlabbattaṃ jīvitaṃ brahmacariyaṃ upaṭṭhānasārā
ayameko anto.
Ye ca evaṃvādino natthi kāmesu dosoti ayaṃ dutiyo anto.
Iccete ubho antā kaṭasivaḍḍhanā kaṭasiyo diṭṭhī 1- vaḍḍhenti.
Ete te ubho ante anabhiññāya olīyanti eke atidhāvanti eke.
@Footnote: 1 Po. Ma. diṭṭhiṃ.
Ye ca kho te abhiññāya tatra ca nāhesuṃ tena ca amaññiṃsu
vaṭṭaṃ tesaṃ natthi paññāpanāyāti. Aṭṭhamaṃ.
[145] 9 Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ
viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena
bhagavā rattandhakāratimisāyaṃ abbhokāse nisinno hoti telappadīpesu
jhāyamānesu . tena kho pana samayena sambahulā adhipātakā tesu
telappadīpesu āpātaparipātaṃ anayaṃ āpajjanti byasanaṃ āpajjanti
anayabyasanaṃ āpajjanti . addasā kho bhagavā te sambahule
adhipātake tesu telappadīpesu āpātaparipātaṃ anayaṃ āpajjante
byasanaṃ āpajjante anayabyasanaṃ āpajjante . atha kho bhagavā
etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
upātidhāvanti na sāramenti
navaṃ navaṃ bandhanaṃ brūhayanti
patanti pajjotamivādhipātā 1-
diṭṭhe sute itiheke niviṭṭhāti. Navamaṃ.
[146] 10 Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati
jetavane anāthapiṇḍikassa ārāme . atha kho āyasmā ānando
yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā
ekamantaṃ nisīdi . ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ
etadavoca yāvakīvañca bhante tathāgatā loke nuppajjanti arahanto
@Footnote: 1 Ma. pajjotamivādhipākatā.
Sammāsambuddhā tāva aññatitthiyā paribbājakā sakkatā honti
garukatā mānitā pūjitā apacitā lābhino cīvarapiṇḍapātasenāsana-
gilānapaccayabhesajjaparikkhārānaṃ yato ca kho bhante tathāgatā loke
uppajjanti arahanto sammāsambuddhā atha kho aññatitthiyā
paribbājakā asakkatā honti agarukatā amānitā apūjitā
anapacitā na lābhino cīvarapiṇḍapātasenāsanagilānapaccaya-
bhesajjaparikkhārānaṃ bhagavā cevadāni bhante sakkato hoti garukato
mānito pūjito apacito lābhī cīvarapiṇḍapātasenāsanagilāna-
paccayabhesajjaparikkhārānaṃ bhikkhusaṅgho cāti.
{146.1} Evametaṃ ānanda evametaṃ 1- ānanda yāvakīvañca
ānanda tathāgatā loke nuppajjanti arahanto sammāsambuddhā
tāva aññatitthiyā paribbājakā sakkatā honti garukatā mānitā
pūjitā apacitā lābhino cīvarapiṇḍapātasenāsanagilānapaccaya-
bhesajjaparikkhārānaṃ yato ca kho ānanda tathāgatā loke uppajjanti
arahanto sammāsambuddhā atha kho aññatitthiyā paribbājakā
asakkatā honti agarukatā amānitā apūjitā anapacitā na lābhino
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ tathāgato 2-
cevadāni sakkato hoti garukato mānito pūjito apacito lābhī
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ bhikkhusaṅgho
cāti. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
@Footnote: 1 Po. Ma. Yu. evametaṃ ānandāti pāṭhattayaṃ na dissati . 2 Po. tathāgato vadāni
@bhante. Ma. Yu. tathāgato vadāni.
Obhāsati 1- tāva so kimi yāva na uṇṇati 2- pabhaṅkaro
virocanamhi 3- uggate hatappabho hoti na cāpi bhāsati.
Evaṃ obhāsitameva titthiyānaṃ 4-
yāva sammāsambuddhā loke nuppajjanti
na takkikā sujjhanti na cāpi sāvakā
duddiṭṭhī na dukkhā pamuñcareti 5-. Dasamaṃ.
Jaccandhavaggo chaṭṭho.
Tassuddānaṃ
āyusamaossajjanaṃ paṭisallā
āhu tañca kira titthā
sattamamāhu subhūtiṃ
gaṇikā upāti navamo
uppajjanti ca te dasāti.
------------
Udāne sattamo cūḷavaggo
[147] 1 Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati
jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena
āyasmā sārīputto āyasmantaṃ lakuṇṭhakabhaddiyaṃ anekapariyāyena
dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti.
@Footnote: 1 Po. obhāsati tāyaṃ tāva so . 2 Po. uṇṇapati. Ma. uṇṇate. Yu. uṇṇamati.
@3 Po. Ma. verocanamhi . 4 Po. takkiyānaṃ. Ma. takkikānaṃ . 5 Ma. Yu. pamuccareti.
{147.1} Atha kho āyasmato lakuṇṭhakabhaddiyassa āyasmatā sārīputtena
anekapariyāyena dhammiyā kathāya sandassiyamānassa samādapiyamānassa
samuttejiyamānassa sampahaṃsiyamānassa anupādāya āsavehi cittaṃ
vimucci . addasā kho bhagavā āyasmantaṃ lakuṇṭhakabhaddiyaṃ
āyasmatā sārīputtena anekapariyāyena dhammiyā kathāya
sandassiyamānaṃ samādapiyamānaṃ samuttejiyamānaṃ sampahaṃsiyamānaṃ
anupādāya āsavehi cittaṃ vimuttaṃ . atha kho bhagavā etamatthaṃ
viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
uddhaṃ adho 1- sabbadhi vippamutto
ayamhamasmīti anānupassī
evaṃ vimutto udatāri oghaṃ
atiṇṇapubbaṃ anunabbhavāyāti. Suttaṃ paṭhamaṃ.
[148] 2 Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati
jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena āyasmā
sārīputto āyasmantaṃ lakuṇṭhakabhaddiyaṃ sekkhoti 2- maññamāno
bhiyyoso mattāya anekapariyāyena dhammiyā kathāya sandasseti
samādapeti samuttejeti sampahaṃseti . addasā kho bhagavā
āyasmantaṃ sārīputtaṃ āyasmantaṃ lakuṇṭhakabhaddiyaṃ sekkhoti 3-
maññamānaṃ bhiyyoso mattāya anekapariyāyena dhammiyā kathāya
sandassentaṃ samādapentaṃ samuttejentaṃ sampahaṃsentaṃ . atha kho
@Footnote: 1 Yu. adho ca . 2 Ma. sekkhaṃ. Yu. sekhoti maññamānaṃ . 3 Po. sekkhamaññamānaṃ.
Bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
acchijji 1- vaṭṭaṃ byāgā 2- nirāsaṃ
visukkhā saritā na sandati
chinnaṃ vaṭṭaṃ na vattati
esevanto dukkhassāti. Dutiyaṃ.
[149] 3 Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati
jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena
sāvatthiyaṃ manussā yebhuyyena kāmesu ativelaṃ sattā honti 3- rattā
giddhā gadhitā mucchitā ajjhopannā 4- sammattakajātā 5- kāmesu
viharanti . atha kho sambahulā bhikkhū pubbaṇhasamayaṃ nivāsetvā
pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisiṃsu . sāvatthiyaṃ piṇḍāya
caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṃsu
upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ
nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ idha bhante sāvatthiyaṃ
manussā yebhuyyena kāmesu ativelaṃ sattā honti rattā giddhā
gadhitā mucchitā ajjhopannā sammattakajātā kāmesu viharantīti .
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
kāmesu sattā kāmasaṅgasattā 6-
saṃyojane vajjamapassamānā
@Footnote: 1 Po. acchindi. Ma. acchejji . 2 Po. Ma. byagā nirāsaṃ . 3 Po. Ma. ayaṃ
@pāṭho natthi . 4 Po. ajjhāpannā . 5 Yu. sampattakajātā . 6 Po. kāme
@saṅgasattā. Yu. kāmasaṅgā sattā.
Na hi jātu sayojanasaṅgasattā
oghantareyyuṃ vipulaṃ mahantanti. Tatiyaṃ.
[150] 4 Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati
jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena
sāvatthiyaṃ 1- manussā yebhuyyena kāmesu sattā honti rattā giddhā
gadhitā mucchitā ajjhopannā andhikatā sammattakajātā kāmesu
viharanti . atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya
sāvatthiyaṃ piṇḍāya pāvisi . addasā kho bhagavā te sāvatthiyaṃ
manusse yebhuyyena kāmesu satte giddhe gadhite ajjhopanne
andhikate sammattakajāte kāmesu viharante . atha kho bhagavā
etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
kāmandhā jālasañchannā 2- taṇhāchadanacchāditā
pamattabandhunā 3- bandhā 4- macchāva kummināmukhe
jarāmaraṇaṃ 5- gacchanti vaccho khīrapakova mātaranti. Catutthaṃ.
[151] 5 Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati
jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena
āyasmā lakuṇṭhakabhaddiyo sambahulānaṃ bhikkhūnaṃ piṭṭhito piṭṭhito
yena bhagavā tenupasaṅkami . addasā kho bhagavā āyasmantaṃ
lakuṇṭhakabhaddiyaṃ dūratova sambahulānaṃ bhikkhūnaṃ piṭṭhito piṭṭhito
āgacchantaṃ dubbaṇṇaṃ duddassikaṃ 6- okoṭimakaṃ yebhuyyena bhikkhūnaṃ
@Footnote: 1 Po. Ma. sāvatthiyā . 2 Po. jālaparikiṇṇā . 3 Po. pamattā bandhanā baddhā.
@4 Ma. baddhā . 5 Ma. jarāmaraṇamanventi . 6 Ma. duddasikaṃ.
Paribhūtarūpaṃ disvāna bhikkhū āmantesi passatha no tumhe bhikkhave
etaṃ bhikkhuṃ dūratova sambahulānaṃ bhikkhūnaṃ piṭṭhito piṭṭhito
āgacchantaṃ dubbaṇṇaṃ duddassikaṃ okoṭimakaṃ yebhuyyena bhikkhūnaṃ
paribhūtarūpanti . evaṃ bhanteti . eso bhikkhave bhikkhu mahiddhiko
mahānubhāvo na ca sā samāpatti sulabharūpā yā tena bhikkhunā
asamāpannapubbā yassa catthāya kulaputtā sammadeva agārasmā
anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva
dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatīti . atha kho
bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
nelaṅgo 1- setapacchādo ekāro vattatī ratho
anīghaṃ passa āyantaṃ chinnasotaṃ abandhananti. Pañcamaṃ.
[152] 6 Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ
viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena
āyasmā aññātakoṇḍañño 2- bhagavato avidūre nisinno hoti
pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya taṇhāsaṅkhayavimuttiṃ
paccavekkhamāno . addasā kho bhagavā āyasmantaṃ aññāta-
koṇḍaññaṃ avidūre nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya
taṇhāsaṅkhayavimuttiṃ paccavekkhamānaṃ . atha kho bhagavā etamatthaṃ
viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
yassa mūlaṃ chamā natthi paṇṇā natthi kuto latā
@Footnote: 1 Yu. nelaggo . 2 Ma. aññāsikoṇḍañño.
Taṃ dhīraṃ bandhanā muttaṃ ko taṃ ninditumarahati
devāpi naṃ pasaṃsanti brahmunāpi pasaṃsitoti. Chaṭṭhaṃ.
[153] 7 Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati
jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena bhagavā
attano papañcasaññāsaṅkhāpahānaṃ paccavekkhamāno nisinno hoti .
Atha kho bhagavā attano papañcasaññāsaṅkhāpahānaṃ viditvā tāyaṃ
velāyaṃ imaṃ udānaṃ udānesi
yassa papañcā dhiti 1- ca natthi
sandhānaṃ palighaṃ ca vītivatto
na 2- taṃ nitaṇhaṃ muniṃ carantaṃ
nāvajānāti sadevakopi lokoti. Sattamaṃ.
[154] 8 Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ
viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena
āyasmā mahākaccāno bhagavato avidūre nisinno hoti pallaṅkaṃ
ābhujitvā ujuṃ kāyaṃ paṇidhāya kāyagatāya satiyā ajjhattaṃ parimukhaṃ
supatiṭṭhitāya . addasā kho bhagavā āyasmantaṃ mahākaccānaṃ
avidūre nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya kāyagatāya
satiyā ajjhattaṃ parimukhaṃ supatiṭṭhitāya . atha kho bhagavā etamatthaṃ
viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
yassa siyā sabbadā sati satataṃ kāyagatā upaṭṭhitā
@Footnote: 1 Ma. Yu. ṭhiti . 2 Ma. nasaddo natthi.
No cassa no ca me siyā na bhavissati na ca me bhavissati
anupubbavihārī tattha so kāleneva tare visattikanti. Aṭṭhamaṃ.
[155] 9 Evamme sutaṃ. Ekaṃ samayaṃ bhagavā mallesu cārikañcaramāno
mahatā bhikkhusaṅghena saddhiṃ yena thūnaṃ nāma mallānaṃ brāhmaṇagāmo
tadavasari . assosuṃ kho thūneyyakā brāhmaṇagahapatikā samaṇo khalu
bho gotamo sakyaputto sakyakulā pabbajito mallesu cārikañcaramāno
mahatā bhikkhusaṅghena saddhiṃ thūnaṃ anuppattoti udapānaṃ tiṇassa ca
bhusassa ca yāva mukhato pūresuṃ mā muṇḍakā samaṇakā pānīyaṃ adaṃsūti 1-.
[156] Atha kho bhagavā maggā okkamma yena aññataraṃ
rukkhamūlaṃ tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi .
Nisajja kho bhagavā āyasmantaṃ ānandaṃ āmantesi iṅgha me tvaṃ
ānanda etasmā udapānā pānīyaṃ āharāti . evaṃ vutte
āyasmā ānando bhagavantaṃ etadavoca idāni so bhante udapāno
thūneyyakehi brāhmaṇagahapatikehi tiṇassa ca bhusassa ca yāva mukhato
pūrito mā muṇḍakā samaṇakā pānīyaṃ adaṃsūti . dutiyampi kho
bhagavā āyasmantaṃ ānandaṃ āmantesi iṅgha me tvaṃ ānanda etasmā
udapānā pānīyaṃ āharāti . dutiyampi kho āyasmā ānando
bhagavantaṃ etadavoca idāni so bhante udapāno thūneyyakehi
@Footnote: 1 Po. Ma. aṃpasūti.
Brāhmaṇagahapatikehi tiṇassa ca bhusassa ca yāva mukhato pūrito mā te
muṇḍakā samaṇakā pānīyaṃ adaṃsūti . tatiyampi kho bhagavā āyasmantaṃ
ānandaṃ āmantesi iṅgha me tvaṃ ānanda etasmā udapānā
pānīyaṃ āharāti . evaṃ bhanteti kho āyasmā ānando bhagavato
paṭissutvā pattaṃ gahetvā yena so udapāno tenupasaṅkami .
Atha kho udapāno āyasmante ānande upasaṅkamante sabbantaṃ
tiṇañca bhusañca mukhato ovamitvā acchassa udakassa anāvilassa
vippasannassa yāva mukhato pūrito visandanto maññe aṭṭhāsi.
{156.1} Atha kho āyasmato ānandassa etadahosi acchariyaṃ vata bho
abbhūtaṃ vata bho tathāgatassa mahiddhikatā mahānubhāvakatā ayañhi
so udapāno mayi upasaṅkamante sabbantaṃ tiṇañca bhusañca mukhato
ovamitvā acchassa udakassa anāvilassa vippasannassa yāva mukhato
pūrito visandanto maññe ṭhitoti . pattena pānīyaṃ ādāya
yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ etadavoca
acchariyaṃ bhante abbhūtaṃ bhante tathāgatassa mahiddhikatā
mahānubhāvakatā ayañhi so bhante udapāno mayi upasaṅkamante
sabbantaṃ tiṇañca bhusañca mukhato ovamitvā acchassa udakassa
anāvilassa vippasannassa yāva mukhato pūrito visandanto maññe
aṭṭhāsi pīvatu bhagavā pānīyaṃ pīvatu sugato pānīyanti . atha kho
bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
Kiṃ kayirā udapānena āpā ce sabbadā siyuṃ
taṇhāya mūlato chetvā kissa pariyesanañcareti. Navamaṃ.
[157] 10 Evamme sutaṃ . ekaṃ samayaṃ bhagavā kosambiyaṃ
viharati ghositārāme . tena kho pana samayena rañño udenassa
uyyānagatassa antepuraṃ daḍḍhaṃ hoti pañca itthisatāni kālakatāni
honti sāmāvatīpamukhāni . atha kho sambahulā bhikkhū pubbaṇhasamayaṃ
nivāsetvā pattacīvaramādāya kosambiṃ piṇḍāya pāvisiṃsu . kosambiyaṃ
piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena
bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā
ekamantaṃ nisīdiṃsu.
{157.1} Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ
etadavocuṃ idha bhante rañño udenassa uyyānagatassa antepuraṃ
daḍḍhaṃ pañca itthisatāni kālakatāni honti sāmāvatīpamukhāni
tāsaṃ bhante upāsikānaṃ gati ko abhisamparāyoti . santettha
bhikkhave upāsikāyo sotāpannā santi sakadāgāminiyo santi
anāgāminiyo sabbā tā bhikkhave upāsikāyo anipphalā
kālakatāti . atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ
imaṃ udānaṃ udānesi
mohasambandhano loko bhabbarūpova dissati
upadhibandhano bālo tamasā parivārito
Sassatoriva 1- khāyati passato natthi kiñcananti. Dasamaṃ.
Cūḷavaggo sattamo.
Tassuddānaṃ
honti 2- duve tathā bhaddiyā honti duve kāmesu sattā
lakuṇṭho taṇhākhayo ca papañcakhayo ca
kaccāno udapānaṃ udenoti.
-----------
Udāne aṭṭhamo pāṭaligāmivaggo
[158] 1 Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ
viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena
bhagavā bhikkhūnaṃ 3- nibbānapaṭisaṃyuttāya dhammiyā kathāya sandasseti
samādapeti samuttejeti sampahaṃseti te 4- ca bhikkhū aṭṭhikatvā
manasikatvā sabbañcetaso samannāharitvā ohitasotā dhammaṃ suṇanti.
{158.1} Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ
udānesi atthi bhikkhave tadāyatanaṃ yattha neva paṭhavī na āpo
na tejo na vāyo na ākāsānañcāyatanaṃ na viññāṇañcāyatanaṃ
na ākiñcaññāyatanaṃ na nevasaññānāsaññāyatanaṃ nāyaṃ loko
na paraloko na ubho candimasuriyā tamahaṃ 5- bhikkhave neva āgatiṃ
@Footnote: 1 aṭṭhakathāyaṃ sassati viya . 2 Ma. dve bhaddiyā dve ca sattā lakuṇḍako
@taṇhākhayo papañcakhayo ca kaccāno udapānañca udenoti . 3 Ma. Yu. bhikkhū.
@4 Ma. tedha bhikkhū aṭṭhiṃ katvā . 5 aṭṭhakathāyaṃ tatrapāhaṃ. Ma. tatrāpāhaṃ.
Vadāmi na gatiṃ na ṭhitiṃ na cutiṃ na upapattiṃ appatiṭṭhaṃ appavattaṃ
anārammaṇameva taṃ esevanto dukkhassāti. Suttaṃ paṭhamaṃ.
[159] 2 Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ
viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena [1]-
bhikkhūnaṃ nibbānapaṭisaṃyuttāya dhammiyā kathāya sandasseti samādapeti
samuttejeti sampahaṃseti . te ca bhikkhū aṭṭhikatvā manasikatvā
sabbañcetaso samannāharitvā ohitasotā dhammaṃ suṇanti . atha
kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
duddasaṃ anataṃ nāma na hi saccaṃ sudassanaṃ
paṭividdhā taṇhā jānato passato natthi kiñcananti. Dutiyaṃ.
[160] 3 Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ
viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena
bhagavā bhikkhūnaṃ nibbānapaṭisaṃyuttāya dhammiyā kathāya sandasseti
samādapeti samuttejeti sampahaṃseti . te ca bhikkhū aṭṭhikatvā
manasikatvā sabbañcetaso samannāharitvā ohitasotā dhammaṃ
suṇanti . atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ
udānaṃ udānesi atthi bhikkhave ajātaṃ abhūtaṃ akataṃ asaṅkhataṃ no
ce taṃ bhikkhave abhavissa ajātaṃ abhūtaṃ akataṃ asaṅkhataṃ nayidha jātassa
bhūtassa katassa saṅkhatassa nissaraṇaṃ paññāyetha yasmā ca kho
bhikkhave atthi ajātaṃ abhūtaṃ akataṃ asaṅkhataṃ tasmā jātassa
@Footnote: 1 Ma. bhagavā.
Bhūtassa katassa saṅkhatassa nissaraṇaṃ paññāyatīti. Tatiyaṃ.
[161] 4 Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati
jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena bhagavā
bhikkhūnaṃ nibbānapaṭisaṃyuttāya dhammiyā kathāya sandasseti samādapeti
samuttejeti sampahaṃseti . te ca bhikkhū aṭṭhikatvā manasikatvā
sabbañcetaso samannāharitvā ohitasotā dhammaṃ suṇanti . atha
kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
nissitassa [1]- calitaṃ anissitassa calitaṃ natthi calite asati passaddhi
passaddhiyā sati rati 2- na hoti ratiyā 3- asati āgatigati na
hoti āgatigatiyā asati cutūpapāto na hoti cutūpapāte asati
nevidha na huraṃ na 4- ubhayamantare esevanto dukkhassāti. Catutthaṃ.
[162] 5 Evamme sutaṃ . ekaṃ samayaṃ bhagavā mallesu cārikaṃ
caramāno mahatā bhikkhusaṅghena saddhiṃ yena pāvā tadavasari .
Tatra sudaṃ bhagavā pāvāyaṃ viharati cundassa kammāraputtassa
ambavane . assosi kho cundo kammāraputto bhagavā kira mallesu
cārikañcaramāno mahatā bhikkhusaṅghena saddhiṃ pāvamanuppatto 5- pāvāyaṃ
viharati mayhaṃ ambavaneti . atha kho cundo kammāraputto yena
bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā
ekamantaṃ nisīdi . ekamantaṃ nisinnaṃ kho cundaṃ kammāraputtaṃ bhagavā
@Footnote: 1 Po. ceva. Yu. ca . 2 aṭṭhakathāyaṃ nati natiyā . 3 Ma. natiyā . 4 Ma. na
@ubhayamantarena . 5 Po. cetiyaṃ anuppatto. Yu. pāvāyaṃ.
Dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi .
Atha kho cundo kammāraputto bhagavatā dhammiyā kathāya sandassito
samādapito samuttejito sampahaṃsito bhagavantaṃ etadavoca adhivāsetu
me bhante bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenāti .
Adhivāseti bhagavā tuṇhībhāvena . atha kho cundo kammāraputto
bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā
padakkhiṇaṃ katvā pakkāmi . atha kho cundo kammāraputto tassā
rattiyā accayena sake nivesane paṇītaṃ khādanīyaṃ bhojanīyaṃ
paṭiyādāpetvā pahūtaṃ ca sūkaramaddavaṃ bhagavato kālaṃ ārocesi 1- kālo
bhante niṭṭhitaṃ bhattanti.
{162.1} Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya
bhikkhusaṅghena saddhiṃ yena cundassa kammāraputtassa nivesanaṃ tenupasaṅkami
upasaṅkamitvā paññatte āsane nisīdi . nisajja kho bhagavā cundaṃ
kammāraputtaṃ āmantesi yante cunda sūkaramaddavaṃ paṭiyattaṃ tena maṃ
parivīsi 2- yaṃ panaññaṃ khādanīyaṃ bhojanīyaṃ paṭiyattaṃ tena bhikkhusaṅghaṃ
parivīsāti . evaṃ bhanteti kho cundo kammāraputto bhagavato paṭissutvā
yaṃ ahosi sūkaramaddavaṃ paṭiyattaṃ tena bhagavantaṃ parivīsi yaṃ panaññaṃ khādanīyaṃ
bhojanīyaṃ paṭiyattaṃ tena bhikkhusaṅghaṃ parivīsati . atha kho bhagavā
cundaṃ kammāraputtaṃ āmantesi yante cunda sūkaramaddavaṃ avasiṭṭhaṃ
taṃ sobbhe nikhaṇāhi nāhantaṃ cunda passāmi sadevake loke
@Footnote: 1 Ma. Yu. ārocāpesi . 2 Po. Ma. Yu. parivisa.
Samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya
yassa taṃ paribhuttaṃ sammā pariṇāmaṃ gaccheyya aññatra tathāgatassāti .
Evaṃ bhanteti kho cundo kammāraputto bhagavato paṭissutvā yaṃ
ahosi sūkaramaddavaṃ avasiṭṭhaṃ [1]- sobbhe nikhaṇitvā yena bhagavā
tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ
nisīdi . ekamantaṃ nisinnaṃ kho cundaṃ kammāraputtaṃ bhagavā
dhammiyā kathāya sandassetvā samādapetvā samuttejetvā
sampahaṃsetvā uṭṭhāyāsanā pakkāmi.
[163] Atha kho bhagavato cundassa kammāraputtassa bhattaṃ
bhuttāvissa kharo ābādho uppajji lohitapakkhandikā bāḷhā 2-
vedanā vattantī maraṇantikā 3- . tatra sudaṃ bhagavā sato sampajāno
adhivāseti avihaññamāno . atha kho bhagavā āyasmantaṃ ānandaṃ
āmantesi āyāmānanda yena kusinārā tenupasaṅkamissāmāti .
Evaṃ bhanteti kho āyasmā ānando bhagavato paccassosi.
Cundassa bhattaṃ bhuñjitvā kammārassāti me sutaṃ
ābādhaṃ samphusi dhīro pabāḷhaṃ maraṇantikaṃ 4-.
Bhuttassa ca sūkaramaddavena
byādhi pabāḷho udapādi satthuno
viriccamāno bhagavā avoca
gacchāmahaṃ kusināraṃ nagaranti.
@Footnote: 1 Ma. Yu. taṃ . 2 Ma. pabāḷhā 3 Ma. Yu. māraṇantikā . 4 Po. kammāraputtassa
@pattaṃ ābādhaṃ kharaṃ lohitapakkhandikaṃ bāḷhaṃ maraṇantikaṃ.
[164] Atha kho bhagavā maggā okkamma yenaññataraṃ
rukkhamūlaṃ tenupasaṅkami upasaṅkamitvā āyasmantaṃ ānandaṃ
āmantesi iṅgha me tvaṃ ānanda catugguṇaṃ saṅghāṭiṃ paññāpehi
kilantosmi nisīdissāmīti . evaṃ bhanteti kho āyasmā ānando
bhagavato paṭissutvā catugguṇaṃ saṅghāṭiṃ paññāpeti 1- . nisīdi bhagavā
paññatte āsane . nisajja kho bhagavā āyasmantaṃ ānandaṃ
āmantesi iṅgha me tvaṃ ānanda pānīyaṃ āhara pipāsitosmi
ānanda pivissāmīti.
{164.1} Evaṃ vutte āyasmā ānando bhagavantaṃ etadavoca
idāni bhante pañcamattāni sakaṭasatāni atikkantāni taṃ
cakkacchinnaṃ udakaṃ parittaṃ luḷitaṃ āvilaṃ sandati ayaṃ bhante
kukuṭā nadī avidūre acchodakā sātodakā sītodakā setodakā
supatitthā ramaṇīyā ettha bhagavā pānīyañca pivissati gattāni
ca sītaṃ karissatīti . dutiyampi kho bhagavā āyasmantaṃ ānandaṃ
āmantesi iṅgha me tvaṃ ānanda pānīyaṃ āhara pipāsitosmi
ānanda pivissāmīti.
{164.2} Dutiyampi kho āyasmā ānando bhagavantaṃ
etadavoca idāni bhante pañcamattāni sakaṭasatāni atikkantāni
taṃ cakkacchinnaṃ udakaṃ parittaṃ luḷitaṃ āvilaṃ sandati ayaṃ bhante
kukuṭā nadī avidūre acchodakā sātodakā sītodakā setodakā
supatitthā ramaṇīyā ettha bhagavā pānīyañca pivissati gattāni
ca sītaṃ karissatīti . tatiyampi kho bhagavā āyasmantaṃ ānandaṃ
@Footnote: 1 Ma. Yu. paññāpesi.
Āmantesi iṅgha me tvaṃ ānanda pānīyaṃ āhara pipāsitosmi
ānanda pivissāmīti . evaṃ bhanteti kho āyasmā ānando bhagavato
paṭissutvā pattaṃ gahetvā yena sā nadī tenupasaṅkami.
[165] Atha kho sā nadī cakkacchinnā parittā luḷitā āvilā
sandamānā āyasmante ānande upasaṅkamante acchā vippasannā
anāvilā sandati . atha kho āyasmato ānandassa etadahosi
acchariyaṃ vata bho abbhūtaṃ vata bho tathāgatassa mahiddhikatā
mahānubhāvakatā ayañhi sā nadī cakkacchinnā parittā luḷitā
āvilā sandamānā mayi upasaṅkamante acchā vippasannā anāvilā
sandatīti . pattena pānīyaṃ ādāya yena bhagavā tenupasaṅkami
upasaṅkamitvā bhagavantaṃ etadavoca acchariyaṃ bhante abbhūtaṃ bhante
tathāgatassa mahiddhikatā mahānubhāvakatā ayañhi bhante sā nadī
cakkacchinnā parittā luḷitā āvilā sandamānā mayi upasaṅkamante
acchā vippasannā anāvilā sandati pivatu bhagavā pānīyaṃ pivatu
sugato pānīyanti. Atha kho bhagavā pānīyaṃ apāsi 1-.
[166] Atha kho bhagavā mahatā bhikkhusaṅghena saddhiṃ yena
kukuṭā nadī tenupasaṅkami upasaṅkamitvā kukuṭaṃ nadiṃ ajjhogāhetvā
nahātvā ca pivitvā ca paccuttaritvā yena ambavanaṃ tenupasaṅkami
upasaṅkamitvā āyasmantaṃ cundakaṃ āmantesi iṅgha me tvaṃ
cundaka catugguṇaṃ saṅghāṭiṃ paññāpehi kilantosmi cundaka
@Footnote: 1 Ma. apāyi.
Nipajjissāmīti . evaṃ bhanteti kho āyasmā cundako bhagavato
paṭissutvā catugguṇaṃ saṅghāṭiṃ paññāpeti . atha kho bhagavā
dakkhiṇena passena sīhaseyyaṃ kappesi pāde pādaṃ accādhāya
sato sampajāno uṭṭhānasaññaṃ manasikaritvā . āyasmā pana
cundako tattheva bhagavato purato nisīdi.
[167] Gantvāna buddho nadikaṃ kukuṭaṃ
acchodakaṃ sātodakaṃ vippasannaṃ
ogāhi satthā sukilantarūpo
tathāgato appaṭimodha loke
nahātvā [1]- pivitvā ca uttāri 2- satthā
purakkhato bhikkhugaṇassa majjhe.
Satthā pavattā bhagavā idha dhamme
upāgami ambavanaṃ mahesī.
Āmantayi cundakaṃ nāma bhikkhuṃ
catugguṇaṃ santhara me nipajjaṃ.
So codito bhāvitattena cundo
catugguṇaṃ patthari khippameva.
Nipajji satthā sukilantarūpo.
Cundopi tattha pamukhe nisīdīti.
[168] Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi siyā
@Footnote: 1 Ma. Yu. ca . 2 Ma. cudatāri.
Kho panānanda cundassa kammāraputtassa koci vippaṭisāraṃ
uppādaheyya 1- tassa te āvuso cunda alābhā tassa te [2]- dulladdhaṃ
yassa te tathāgato pacchimaṃ piṇḍapātaṃ paribhuñjitvā parinibbutoti.
{168.1} Cundassa ānanda kammāraputtassa [3]- vippaṭisāro
paṭivinodetabbo tassa te āvuso cunda lābhā tassa te suladdhaṃ yassa
te tathāgato pacchimaṃ piṇḍapātaṃ paribhuñjitvā parinibbuto sammukhā
me taṃ āvuso cunda bhagavato sutaṃ sammukhā paṭiggahitaṃ dveme
piṇḍapātā samasamapphalā 4- samasamavipākā ativiya aññehi
piṇḍapātehi mahapphalatarā ca mahānisaṃsatarā cāti katame dve yañca
piṇḍapātaṃ paribhuñjitvā tathāgato anuttaraṃ sammāsambodhiṃ
abhisambujjhati yañca piṇḍapātaṃ paribhuñjitvā anupādisesāya
nibbānadhātuyā parinibbāyati ime dve piṇḍapātā samasamapphalā
samasamavipākā ativiya aññehi piṇḍapātehi mahapphalatarā ca
mahānisaṃsatarā ca āyusaṃvattanikaṃ āyasmatā cundena kammāraputtena
kammaṃ upacitaṃ vaṇṇasaṃvattanikaṃ āyasmatā cundena kammāraputtena
kammaṃ upacitaṃ sukhasaṃvattanikaṃ āyasmatā cundena kammāraputtena
upacitaṃ saggasaṃvattanikaṃ āyasmatā cundena kammāraputtena kammaṃ
upacitaṃ yasasaṃvattanikaṃ āyasmatā cundena kammāraputtena kammaṃ
upacitaṃ adhipateyyasaṃvattanikaṃ āyasmatā cundena kammāraputtena
kammaṃ upacitanti . cundassa ānanda kammāraputtassa evaṃ
@Footnote: 1 Po. uppādeyya . 2 Yu. āvuso . 3 Ma. evaṃ . 4 Po. samapphalā
@samavipākā. Yu. samāsamapphalā samāsamavipākā.
Vippaṭisāro paṭivinodetabboti . atha kho bhagavā etamatthaṃ viditvā
tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
dadato puññaṃ pavaḍḍhati saññamato 1- veraṃ na cīyati 2-
kusalo ca jahāti pāpakaṃ rāgadosamohakkhayā parinibbutoti 3-. Pañcamaṃ.
[169] 6 Evamme sutaṃ. Ekaṃ samayaṃ bhagavā magadhesu cārikañcaramāno
mahatā bhikkhusaṅghena saddhiṃ yena pāṭaligāmo tadavasari . assosuṃ
kho pāṭaligāmiyā upāsakā bhagavā kira magadhesu cārikañcaramāno
mahatā bhikkhusaṅghena saddhiṃ pāṭaligāmaṃ anuppattoti . atha kho
pāṭaligāmiyā upāsakā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā
bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinnā kho
pāṭaligāmiyā upāsakā bhagavantaṃ etadavocuṃ adhivāsetu no bhante
bhagavā āvasathāgāranti. Adhivāseti bhagavā tuṇhībhāvena.
{169.1} Atha kho pāṭaligāmiyā upāsakā bhagavato adhivāsanaṃ
viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ
katvā yena āvasathāgāraṃ tenupasaṅkamiṃsu upasaṅkamitvā
sabbasanthariṃ āvasathāgāraṃ santharitvā āsanāni paññāpetvā
udakamaṇikaṃ patiṭṭhāpetvā telappadīpaṃ āropetvā yena
bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā
ekamantaṃ aṭṭhaṃsu . ekamantaṃ ṭhitā kho pāṭaligāmiyā upāsakā
bhagavantaṃ etadavocuṃ sabbasanthariṃ santhataṃ bhante āvasathāgāraṃ
@Footnote: 1 Yu. Ma. saṃyamato . 2 Po. na vijjati . 3 Ma. sanibbuto.
Āsanāni paññattāni udakamaṇikaṃ 1- patiṭṭhāpitaṃ telappadīpo
āropito yassadāni bhante bhagavā kālaṃ maññatīti 2- . atha kho
bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya saddhiṃ
bhikkhusaṅghena yena āvasathāgāraṃ tenupasaṅkami upasaṅkamitvā pāde
pakkhāletvā āvasathāgāraṃ pavisitvā majjhimaṃ thambhaṃ nissāya
puratthābhimukho nisīdi . bhikkhusaṅghopi kho pāde pakkhāletvā
āvasathāgāraṃ pavisitvā pacchimaṃ bhattiṃ nissāya puratthābhimukho nisīdi
bhagavantaṃ yeva purakkhitvā . pāṭaligāmiyāpi kho upāsakā pāde
pakkhāletvā āvasathāgāraṃ pavisitvā puratthimaṃ bhittiṃ nissāya
pacchimābhimukhā nisīdiṃsu bhagavantaṃ yeva purakkhitvā.
[170] Atha kho bhagavā pāṭaligāmiye upāsake āmantesi
pañcime gahapatayo ādīnavā dussīlassa sīlavippattiyā katame
pañca 1 idha gahapatayo dussīlo sīlavippanno pamādādhikaraṇaṃ
mahatiṃ bhogajāniṃ nigacchati ayaṃ paṭhamo ādīnavo dussīlassa
sīlavippattiyā . 2 puna ca paraṃ gahapatayo dussīlassa sīlavippannassa
pāpako kittisaddo abbhuggato ayaṃ dutiyo ādīnavo dussīlassa
sīlavippattiyā . 3 puna ca paraṃ gahapatayo dussīlo sīlavippanno
yaññadeva 3- parisaṃ upasaṅkamati yadi khattiyaparisaṃ yadi brāhmaṇaparisaṃ
yadi gahapatiparisaṃ yadi samaṇaparisaṃ avisārado upasaṅkamati
maṅkubhūto ayaṃ tatiyo ādīnavo dussīlassa sīlavippattiyā .
@Footnote: 1 Ma. Yu. udakamaṇiko patiṭṭhāpito . 2 Ma. maññasīti . 3 Po. yadideva.
@Ma. Yu. yadeva.
4 Puna ca paraṃ gahapatayo dussīlo sīlavippanno sammūḷho kālaṃ
karoti ayaṃ catuttho ādīnavo dussīlassa sīlavippattiyā .
5 Puna ca paraṃ gahapatayo dussīlo sīlavippanno kāyassa bhedā
parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati ayaṃ pañcamo
ādīnavo dussīlassa sīlavippattiyā . ime kho gahapatayo pañca
ādīnavā dussīlassa sīlavippattiyā.
{170.1} Pañcime gahapatayo ānisaṃsā sīlavato sīlasampadāya
katame pañca 1 idha gahapatayo sīlavā sīlasampanno appamādādhikaraṇaṃ
mahantaṃ bhogakkhandhaṃ adhigacchati ayaṃ paṭhamo ānisaṃso sīlavato sīlasampadāya.
2 Puna ca paraṃ gahapatayo sīlavato sīlasampannassa kalyāṇo kittisaddo
abbhuggacchati ayaṃ dutiyo ānisaṃso sīlavato sīlasampadāya .
3 Puna ca paraṃ gahapatayo sīlasampanno yaññadeva parisaṃ upasaṅkamati
yadi khattiyaparisaṃ yadi brāhmaṇaparisaṃ yadi gahapatiparisaṃ yadi samaṇaparisaṃ
visārado upasaṅkamati amaṅkubhūto ayaṃ tatiyo ānisaṃso sīlavato
sīlasampadāya . 4 puna ca paraṃ gahapatayo sīlavā sīlasampanno
asammūḷho kālaṃ karoti ayaṃ catuttho ānisaṃso sīlavato
sīlasampadāya . 5 puna ca paraṃ gahapatayo sīlavā sīlasampanno
kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati ayaṃ
pañcamo ānisaṃso sīlavato sīlasampadāya . ime kho gahapatayo
pañcime ānisaṃsā sīlavato sīlasampadāyāti.
[171] Atha kho bhagavā pāṭaligāmiye upāsake bahūdeva rattiyo 1-
dhammiyā kathāya sandassetvā samādapetvā samuttejetvā
sampahaṃsetvā uyyojesi abhikkantā kho gahapatayo ratti
yassadāni kālaṃ maññathāti . atha kho pāṭaligāmiyā upāsakā
bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ
abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu . atha kho bhagavā
acirapakkantesu pāṭaligāmiyesu upāsakesu suññāgāraṃ pāvisi.
[172] Tena kho pana samayena sunīdhavassakārā magadhamahāmattā
pāṭaligāme nagaraṃ māpenti vajjīnaṃ paṭibāhāya . tena kho pana
samayena sambahulā devatāyo sahasseva 2- pāṭaligāme vatthūni
pariggaṇhanti yasmiṃ padese mahesakkhā devatā vatthūni pariggaṇhanti
mahesakkhānaṃ tattha raññaṃ rājamahāmattānaṃ cittāni namanti
nivesanāni māpetuṃ.
{172.1} Yasmiṃ padese majjhimā devatā vatthūni pariggaṇhanti
majjhimānaṃ tattha raññaṃ rājamahāmattānaṃ cittāni namanti
nivesanāni māpetuṃ . yasmiṃ padese nīcā devatā vatthūni pariggaṇhanti
nīcānaṃ tattha raññaṃ rājamahāmattānaṃ cittāni namanti nivesanāni
māpetuṃ . addasā kho bhagavā dibbena cakkhunā visuddhena
atikkantamānusakena tā devatāyo sahasseva pāṭaligāme
vatthūni pariggaṇhantiyo yasmiṃ padese mahesakkhā devatā vatthūni
pariggaṇhanti mahesakkhānaṃ tattha raññaṃ rājamahāmattānaṃ cittāni
@Footnote: 1 Ma. Yu. ratatiṃ . 2 Ma. Yu. sahassasseva.
Namanti nivesanāni māpetuṃ . yasmiṃ padese majjhimā devatā
vatthūni pariggaṇhanti majjhimānaṃ tattha raññaṃ rājamahāmattānaṃ
cittāni namanti nivesanāni māpetuṃ . yasmiṃ padese nīcā devatā
vatthūni pariggaṇhanti nīcānaṃ tattha raññaṃ rājamahāmattānaṃ
cittāni namanti nivesanāni māpetuṃ . atha kho bhagavā tassā
rattiyā paccūsasamaye paccuṭṭhāya āyasmantaṃ ānandaṃ āmantesi
ko nukho ānanda pāṭaligāme nagaraṃ māpetīti . sunīdhavassakārā
bhante magadhamahāmattā pāṭaligāme nagaraṃ māpenti vajjīnaṃ
paṭibāhāyāti . seyyathāpi ānanda devehi tāvatiṃsehi saddhiṃ
mantetvā evameva kho ānanda sunīdhavassakārā magadhamahāmattā
pāṭaligāme nagaraṃ māpenti vajjīnaṃ paṭibāhāya.
{172.2} Idhāhaṃ ānanda addasaṃ dibbena cakkhunā visuddhena
atikkantamānusakena sambahulā devatāyo sahasseva pāṭaligāme vatthūni
pariggaṇhantiyo yasmiṃ padese mahesakkhā devatā vatthūni pariggaṇhanti
mahesakkhānaṃ tattha raññaṃ rājamahāmattānaṃ cittāni namanti nivesanāni
māpetuṃ . yasmiṃ padese majjhimā devatā vatthūni pariggaṇhanti majjhimānaṃ
tattha raññaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ .
Yasmiṃ padese nīcā devatā vatthūni pariggaṇhanti nīcānaṃ tattha
raññaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ .
Yāvatā ānanda ariyaṃ āyatanaṃ yāvatā vaṇippatho idaṃ
Agganagaraṃ bhavissati pūṭabhedanaṃ 1- . pāṭaliputtassa kho ānanda tayo
antarāyā bhavissanti aggito vā udakato vā mithubhedato vāti.
[173] Atha kho sunīdhavassakārā magadhamahāmattā yena bhagavā
tenupasaṅkamiṃsu upasaṅkamitvā bhagavatā saddhiṃ sammodiṃsu sammodanīyaṃ
kathaṃ sārāṇīyaṃ vitisāretvā ekamantaṃ aṭṭhaṃsu . ekamantaṃ ṭhitā
kho sunīdhavassakārā magadhamahāmattā bhagavantaṃ etadavocuṃ adhivāsetu
no bhavaṃ gotamo ajjattanāya bhattaṃ saddhiṃ bhikkhusaṅghenāti .
Adhivāsesi bhagavā tuṇhībhāvena.
{173.1} Atha kho sunīdhavassakārā magadhamahāmattā bhagavato adhivāsanaṃ
viditvā yena sako āvasatho tenupasaṅkamiṃsu upasaṅkamitvā sake āvasathe
paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocesuṃ kālo
bho gotama niṭṭhitaṃ bhattanti . atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā
pattacīvaramādāya saddhiṃ bhikkhusaṅghena yena sunīdhavassakārānaṃ
magadhamahāmattānaṃ āvasatho tenupasaṅkami upasaṅkamitvā paññatte
āsane nisīdi . atha kho sunīdhavassakārā magadhamahāmattā buddhappamukhaṃ
bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā
samparivāresuṃ.
{173.2} Atha kho sunīdhavassakārā magadhamahāmattā bhagavantaṃ bhuttāviṃ
onītapattapāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ
nisinne kho sunīdhavassakāre magadhamahāmatte bhagavā imāhi gāthāhi anumodi
@Footnote: 1 Ma. pāṭaliputtaṃ pūṭabhedanaṃ.
Yasmiṃ padese kappeti vāsaṃ paṇḍitajātiyo
sīlavantettha bhojetvā saññate brahmacārino.
Yā tattha devatā āsuṃ tāsaṃ dakkhiṇamādise
tā pūjitā pūjayanti mānitā mānayanti naṃ
tato naṃ anukampanti mātā puttaṃva orasaṃ.
Devatānukampito poso sadā bhadrāni passatīti.
[174] Atha kho bhagavā sunidhavassakārānaṃ magadhamahāmattānaṃ
imāhi gāthāhi anumoditvā uṭṭhāyāsanā pakkāmi . tena kho
pana samayena sunīdhavassakārā magadhamahāmattā bhagavantaṃ piṭṭhito
piṭṭhito anubandhā 1- honti yenajja samaṇo gotamo dvārena
nikkhamissati taṃ gotamadvāraṃ nāma bhavissati . yena titthena gaṅgaṃ
nadiṃ tarissati taṃ gotamatitthaṃ nāma bhavissatīti.
{174.1} Atha kho bhagavā yena dvārena nikkhami taṃ gotamadvāraṃ
nāma ahosi . atha kho bhagavā yena gaṅgā nadī tenupasaṅkami .
Tena kho pana samayena gaṅgā nadī pūrā hoti samatittikā kākapeyyā.
Appekacce manussā nāvaṃ pariyesanti appekacce uḷumpaṃ pariyesanti
appekacce kullaṃ bandhanti apārā pāraṃ gantukāmā . atha kho
bhagavā seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ
pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya evamevaṃ gaṅgāya
nadiyā orimatīrā antarahito pārimatīre paccuṭṭhāsi saddhiṃ
@Footnote: 1 Yu. anubaddhā.
Bhikkhusaṅghena . addasā kho bhagavā te manusse appekacce nāvaṃ
pariyesante appekacce uḷumpaṃ pariyesante appekacce kullaṃ
bandhante apārā pāraṃ gantukāme . atha kho bhagavā etamatthaṃ
viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
ye taranti aṇṇavaṃ saraṃ
setuṃ katvāna visajja pallalāni
kullañhi jano bandhati 1-
tiṇṇā medhāvino janāti. Chaṭṭhaṃ.
[175] 7 Evamme sutaṃ . Ekaṃ samayaṃ bhagavā kosalesu addhāna-
maggapaṭipanno hoti āyasmatā nāgasamālena pacchāsamaṇena .
Addasā kho āyasmā nāgasamālo antarāmagge dvidhāpathaṃ
disvāna bhagavantaṃ etadavoca ayaṃ bhante bhagavā pantho iminā
gacchāmāti . evaṃ vutte bhagavā āyasmantaṃ nāgasamālaṃ
etadavoca ayaṃ nāgasamāla pantho iminā gacchāmāti.
{175.1} Dutiyampi kho āyasmā nāgasamālo bhagavantaṃ etadavoca
ayaṃ bhante bhagavā pantho iminā gacchāmāti . dutiyampi kho bhagavā
āyasmantaṃ nāgasamālaṃ etadavoca ayaṃ nāgasamāla pantho iminā
gacchāmāti . tatiyampi kho āyasmā nāgasamālo bhagavantaṃ etadavoca
ayaṃ bhante bhagavā pantho iminā gacchāmāti . tatiyampi kho bhagavā
āyasmantaṃ nāgasamālaṃ etadavoca ayaṃ nāgasamāla pantho iminā
@Footnote: 1 Ma. pabandhati.
Gacchāmāti . atha kho āyasmā nāgasamālo bhagavato pattacīvaraṃ
tattheva chamāyaṃ nikkhipitvā pakkāmi idaṃ bhante bhagavā
pattacīvaranti . atha kho āyasmato nāgasamālassa tena panthena
gacchantassa antarāmagge corā nikkhamitvā hatthehi vā pādehi vā
ākoṭesuṃ pattañca bhindiṃsu saṅghāṭiñca vipphālesuṃ . atha kho
āyasmā nāgasamālo bhinnena pattena vipphālitāya saṅghāṭiyā
yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā
ekamantaṃ nisīdi . ekamantaṃ nisinno kho āyasmā nāgasamālo
etadavoca idha mayhaṃ bhante tena panthena gacchantassa antarāmagge
corā nikkhamitvā hatthehi ca pādehi ca ākoṭesuṃ pattañca
bhindiṃsu saṃghāṭiñca vipphālesunti . atha kho bhagavā etamatthaṃ viditvā
tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
saddhiṃ caramekato vasaṃ misso aññajanena vedagū
viditvā pajahāti pāpakaṃ koñco khīrapakova ninnaganti. Sattamaṃ.
[176] 8 Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ
viharati pubbārāme migāramātu pāsāde . tena kho pana samayena
visākhāya migāramātuyā nattā kālakatā hoti piyā manāpā .
Atha kho visākhā migāramātā allavatthā allakesā divādivassa
yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā
ekamantaṃ nisīdi . ekamantaṃ nisinnaṃ kho visākhaṃ migāramātaraṃ bhagavā
Etadavoca handa kuto nu tvaṃ visākhe āgacchasi allavatthā allakesā
idhupasaṅkantā divādivassāti . nattā me bhante piyā manāpā
kālakatā tenāhaṃ allavatthā allakesā idhupasaṅkantā
divādivassāti . iccheyyāsi tvaṃ visākhe yāvatikā sāvatthiyā
manussā tāvatike putte ca nattāro cāti . iccheyyāhaṃ bhante
bhagavā yāvatikā sāvatthiyā manussā tāvatike putte ca nattāro cāti.
{176.1} Kīva bahukā pana visākhe sāvatthiyā manussā devasikaṃ
kālaṃ karontīti . dasapi bhante sāvatthiyā manussā devasikaṃ kālaṃ
karonti navapi bhante sāvatthiyā manussā devasikaṃ kālaṃ karonti
aṭṭhapi bhante sāvatthiyā manussā devasikaṃ kālaṃ karonti sattapi
bhante sāvatthiyā manussā devasikaṃ kālaṃ karonti chapi bhante
sāvatthiyā manussā devasikaṃ kālaṃ karonti pañcapi bhante
sāvatthiyā manussā devasikaṃ kālaṃ karonti cattāropi bhante
sāvatthiyā manussā devasikaṃ kālaṃ karonti tayopi bhante sāvatthiyā
manussā devasikaṃ kālaṃ karonti dvepi bhante sāvatthiyā manussā
devasikaṃ kālaṃ karonti ekopi bhante sāvatthiyā manusso
devasikaṃ kālaṃ karoti avivittā bhante sāvatthiyā manussehi
kālaṃ karontehīti.
{176.2} Taṃ kiṃ maññasi visākhe api nu tvaṃ kadāci karahaci
allavatthā vā bhaveyyāsi allakesā vāti . no hetaṃ bhante
alaṃ me bhante tāva bahukehi puttehi ca nattārehi cāti.
{176.3} Yesaṃ kho visākhe sataṃ piyāni sataṃ tesaṃ dukkhāni yesaṃ
navuti piyāni navuti tesaṃ dukkhāni yesaṃ asīti piyāni asīti tesaṃ
dukkhāni yesaṃ sattati piyāni sattati tesaṃ dukkhāni yesaṃ saṭṭhī
piyāni saṭṭhī tesaṃ dukkhāni yesaṃ paññāsaṃ piyāni paññāsaṃ
tesaṃ dukkhāni yesaṃ cattāḷīsaṃ piyāni cattāḷīsaṃ tesaṃ dukkhāni
yesaṃ tiṃsaṃ piyāni tiṃsaṃ tesaṃ dukkhāni yesaṃ vīsaṃ piyāni vīsaṃ tesaṃ
dukkhāni yesaṃ dasa piyāni dasa tesaṃ dukkhāni yesaṃ nava piyāni
nava tesaṃ dukkhāni yesaṃ aṭṭha piyāni aṭṭha tesaṃ dukkhāni
yesaṃ satta piyāni satta tesaṃ dukkhāni yesaṃ cha piyāni cha tesaṃ
dukkhāni yesaṃ pañca piyāni pañca tesaṃ dukkhāni yesaṃ cattāri
piyāni cattāri tesaṃ dukkhāni yesaṃ tīṇi piyāni tīṇi tesaṃ
dukkhāni yesaṃ dve piyāni dve tesaṃ dukkhāni yesaṃ ekaṃ piyaṃ
ekaṃ tesaṃ dukkhaṃ yesaṃ natthi piyaṃ natthi tesaṃ dukkhaṃ asokā te
virajā anupāyāsāti vadāmīti.
{176.4} Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ
imaṃ udānaṃ udānesi
yekeci sokā paridevitā vā
dukkhā ca [1]- lokasmiṃ anekarūpā
piyaṃ paṭicca bhavanti ete
piye asante na bhavanti ete
tasmā hi te sukhino vītasokā
@Footnote: 1 Po. te.
Yesaṃ piyaṃ natthi kuhiñci loke
tasmā asokaṃ virajaṃ patthayāno
piyaṃ na kayirātha kuhiñci loketi. Aṭṭhamaṃ.
[177] 9 Evamme sutaṃ . ekaṃ samayaṃ bhagavā rājagahe viharati
veḷuvane kalandakanivāpe . atha kho āyasmā dabbo mallaputto
yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā
ekamantaṃ nisīdi . ekamantaṃ nisinno kho āyasmā dabbo
mallaputto bhagavantaṃ etadavoca parinibbānakālo medāni sugatāti .
Yassadāni tvaṃ dabba kālaṃ maññasīti . atha kho āyasmā dabbo
mallaputto uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā
vehāsaṃ abbhuggantvā ākāse antalikkhe pallaṅkena nisīdi
tejodhātuṃ samāpajjitvā vuṭṭhahitvā parinibbāyi.
{177.1} Atha kho āyasmato dabbassa mallaputtassa vehāsaṃ
abbhuggantvā ākāse antalikkhe pallaṅkena nisīditvā tejodhātuṃ
samāpajjitvā vuṭṭhahitvā parinibbutassa sarīrassa jhāyamānassa ḍayhamānassa
neva chārikā paññāyati na masi 1- . seyyathāpi nāma sappissa vā
telassa vā jhāyamānassa ḍayhamānassa neva chārikā paññāyati na masi
evameva āyasmato dabbassa mallaputtassa vehāsaṃ abbhuggantvā
ākāse antalikkhe pallaṅkena nisīditvā tejodhātuṃ samāpajjitvā
vuṭṭhahitvā parinibbutassa sarīrassa jhāyamānassa ḍayhamānassa neva
@Footnote: 1 Po. na passi.
Chārikā paññāyittha na masīti . atha kho bhagavā etamatthaṃ
viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
abhedi kāyo nirodhi saññā vedanāpītidahaṃsu 1- sabbā
vūpasamiṃsu saṅkhārā viññāṇaṃatthamāgamāti. Navamaṃ.
[178] 10 Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ
viharati jetavane anāthapiṇḍikassa ārāme . tatra kho bhagavā bhikkhū
āmantesi bhikkhavoti . bhadanteti te bhikkhū bhagavato paccassosuṃ .
Bhagavā etadavoca dabbassa bhikkhave mallaputtassa vehāsaṃ
abbhuggantvā ākāse antalikkhe pallaṅkena nisīditvā tejodhātuṃ
samāpajjitvā vuṭṭhahitvā parinibbutassa sarīrassa jhāyamānassa
ḍayhamānassa neva chārikā paññāyittha na masi seyyathāpi nāma
sappissa vā jhāyamānassa ḍayhamānassa neva chārikā paññāyati
na masi evameva bhikkhave dabbassa mallaputtassa vehāsaṃ
abbhuggantvā ākāse antalikkhe pallaṅkena nisīditvā tejodhātuṃ
samāpajjitvā parinibbutassa sarīrassa jhāyamānassa ḍayhamānassa neva
chārikā paññāyittha na masīti . atha kho bhagavā etamatthaṃ viditvā
tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
ayoghanahatasseva jalato jātavedassa 2-
anupubbūpasantassa yathā na ñāyate gati
@Footnote: 1 vaṇṇanāyaṃ vedanāsītibhaviṃsu . 2 Ma. jātavedaso.
Evaṃ sammāvimuttānaṃ kāmabandhoghatārinaṃ
paññāpetuṃ gati natthi pattānaṃ acalaṃ sukhanti. Dasamaṃ.
Pāṭaligāmiyavaggo aṭṭhamo.
Tassuddānaṃ
nibbānā caturo vuttā cundo pāṭaligāmiyā
dvidhāpatho visākhā ca dabbena ca saha te dasāti.
Vaggamidaṃ paṭhamaṃ varabodhi
vaggamidaṃ dutiyo muccalindo
nandakavaggavaro tatiyo
meghiyavaggavaro catuttho
pañcamavaggavaranti soṇo
chaṭṭhamavaggavaranti jaccandho
sattamavaggavaranti ca cūḷo
pāṭaligāmiyavaraṭṭhamavaggo.
Asītianūnakasuttavaraṃ 1-
vaggamidaṭṭhamaṃ suvibhattaṃ
dassitaṃ cakkhumatā vimalena
saddhā 2- hi taṃ udānantidamāhūti.
Udānaṃ samattaṃ.
@Footnote: 1 Ma. asītimanūnakasuttavaraṃ . 2 Ma. addhā.
Suttantapiṭake khuddakanikāyassa
itivuttakaṃ
-------
namo tassa bhagavato arahato sammāsambuddhassa.
Ekanipātassa paṭhamavaggo
[179] /khu.iti./ 1 Vuttaṃ hetaṃ bhagavā vuttamarahatāti me sutaṃ
ekadhammaṃ bhikkhave pajahatha ahaṃ vo pāṭibhogo anāgāmitāya katamaṃ
ekadhammaṃ lobhaṃ bhikkhave ekadhammaṃ pajahatha ahaṃ vo pāṭibhogo
anāgāmitāyāti . etamatthaṃ bhagavā avoca . tatthetaṃ iti
vuccati
yena lobhena luddhāse sattā gacchanti duggatiṃ
taṃ lobhaṃ sammadaññāya pajahanti vipassino
pahāya na punāyanti imaṃ lokaṃ kudācananti.
Ayampi attho vutto bhagavatā iti me sutanti. Paṭhamaṃ.
[180] 2 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ
ekadhammaṃ bhikkhave pajahatha ahaṃ vo pāṭibhogo anāgāmitāya
katamaṃ ekadhammaṃ dosaṃ bhikkhave ekadhammaṃ pajahatha ahaṃ vo
Pāṭibhogo anāgāmitāyāti . etamatthaṃ bhagavā avoca .
Tatthetaṃ iti vuccati
yena dosena duṭṭhāse sattā gacchanti duggatiṃ
taṃ dosaṃ sammadaññāya pajahanti vipassino
pahāya na punāyanti imaṃ lokaṃ kudācananti.
Ayampi attho vutto bhagavatā iti me sutanti. Dutiyaṃ.
[181] 3 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ
ekadhammaṃ bhikkhave pajahatha ahaṃ vo pāṭibhogo anāgāmitāya katamaṃ
ekadhammaṃ mohaṃ bhikkhave ekadhammaṃ pajahatha ahaṃ vo pāṭibhogo
anāgāmitāyāti . etamatthaṃ bhagavā avoca . tatthetaṃ iti
vuccati
yena mohena mūḷhāse sattā gacchanti duggatiṃ
taṃ mohaṃ sammadaññāya pajahanti vipassino
pahāya na punāyanti imaṃ lokaṃ kudācananti.
Ayampi attho vutto bhagavatā iti me sutanti. Tatiyaṃ.
[182] 4 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ
ekadhammaṃ bhikkhave pajahatha ahaṃ vo pāṭibhogo anāgāmitāya katamaṃ
ekadhammaṃ kodhaṃ bhikkhave ekadhammaṃ pajahatha ahaṃ vo pāṭibhogo
anāgāmitāyāti . etamatthaṃ bhagavā avoca . tatthetaṃ iti
vuccati
Yena kodhena kuddhāse sattā gacchanti duggatiṃ
taṃ kodhaṃ sammadaññāya pajahanti vipassino
pahāya na punāyanti imaṃ lokaṃ kudācananti.
Ayampi attho vutto bhagavatā iti me sutanti. Catutthaṃ.
[183] 5 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ
ekadhammaṃ bhikkhave pajahatha ahaṃ vo pāṭibhogo anāgāmitāya
katamaṃ ekadhammaṃ makkhaṃ bhikkhave ekadhammaṃ pajahatha ahaṃ vo
pāṭibhogo anāgāmitātāti . etamatthaṃ bhagavā avoca . tatthetaṃ
iti vuccati
yena makkhena makkhitāse 1- sattā gacchanti duggatiṃ
taṃ makkhaṃ sammadaññāya pajahanti vipassino
pahāya na punāyanti imaṃ lokaṃ kudācananti.
Ayampi attho vutto bhagavatā iti me sutanti. Pañcamaṃ.
[184] 6 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ
ekadhammaṃ bhikkhave pajahatha ahaṃ vo pāṭibhogo anāgāmitāya katamaṃ
ekadhammaṃ mānaṃ bhikkhave ekadhammaṃ pajahatha ahaṃ vo pāṭibhogo
anāgāmitāyāti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati
yena mānena mattāse sattā gacchanti duggatiṃ
taṃ mānaṃ sammadaññāya pajahanti vipassino
pahāya na punāyanti imaṃ lokaṃ kudācananti.
@Footnote: 1 Po. Ma. Yu. makkhāse.
Ayampi attho vutto bhagavatā iti me sutanti. Chaṭṭhaṃ.
[185] 7 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ sabbaṃ
bhikkhave anabhijānaṃ aparijānaṃ tattha cittaṃ avirājayaṃ 1- appajahaṃ abhabbo
dukkhakkhayāya sabbañca kho bhikkhave abhijānaṃ parijānaṃ tattha cittaṃ
virājayaṃ pajahaṃ bhabbo dukkhakkhayāyāti . etamatthaṃ bhagavā avoca .
Tatthetaṃ iti vuccati
yo sabbaṃ sabbato ñatvā sabbatthesu na rajjati
save sabbaṃ 2- pariññā so sabbaṃ dukkhaṃ 3- upaccagāti.
Ayampi attho vutto bhagavatā iti me sutanti. Sattamaṃ.
[186] 8 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ mānaṃ
bhikkhave anabhijānaṃ aparijānaṃ tattha cittaṃ avirājayaṃ appajahaṃ
abhabbo [4]- dukkhakkhayāya mānañca kho bhikkhave abhijānaṃ parijānaṃ
tattha cittaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāyāti . etamatthaṃ
bhagavā avoca. Tatthetaṃ iti vuccati
mānupetā ayaṃ pajā mānaganthā bhave ratā
mānaṃ aparijānantā āgantāro punabbhavaṃ
ye ca mānaṃ pahantvāna vimuttā mānasaṅkhaye
te mānaganthābhibhuno sabbaṃ 5- ganthaṃ upaccagunti.
Ayampi attho vutto bhagavatā iti me sutanti. Aṭṭhamaṃ.
[187] 9 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ lobhaṃ
@Footnote: 1 Po. avirājiyaṃ . 2 Ma. sabbapariññā so . 3 Ma. dukkhamupaccatā.
@4 Po. etthantare so . 5 Ma. sabbadukkhamupaccagunti. Yu. sabbadukkhaṃ--.
Bhikkhave anabhijānaṃ aparijānaṃ tattha cittaṃ avirājayaṃ appajahaṃ abhabbo
dukkhakkhayāya lobhañca kho bhikkhave abhijānaṃ parijānaṃ tattha cittaṃ
virājayaṃ pajahaṃ bhabbo dukkhakkhayāyāti . etamatthaṃ bhagavā avoca .
Tatthetaṃ iti vuccati
yena lobhena luddhāse sattā gacchanti duggatiṃ
taṃ lobhaṃ sammadaññāya pajahanti vipassino
pahāya na punāyanti imaṃ lokaṃ kudācananti.
Ayampi attho vutto bhagavatā iti me sutanti. Navamaṃ.
[188] 10 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ
dosaṃ bhikkhave anabhijānaṃ aparijānaṃ tattha cittaṃ avirājayaṃ appajahaṃ
abhabbo dukkhakkhayāya dosañca kho bhikkhave abhijānaṃ parijānaṃ
tattha cittaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāyāti . etamatthaṃ
bhagavā avoca. Tatthetaṃ iti vuccati
yena dosena duṭṭhāse sattā gacchanti duggatiṃ
taṃ dosaṃ sammadaññāya pajahanti vipassino
pahāya na punāyanti imaṃ lokaṃ kudācananti.
Ayampi attho vutto bhagavatā iti me sutanti. Dasamaṃ.
Pāṭibhogavaggo paṭhamo.
Tassuddānaṃ
rāgadosā 1- atha moho
@Footnote: 1 Po. rāgo doso.
Kodhamakkhā mānaṃ sabbaṃ
mānato rāgadosā puna dve
pakāsitā vaggamahu 1- paṭhamanti.
---------
Itivuttake ekanipātassa dutiyavaggo
[189] 1 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ mohaṃ bhikkhave
anabhijānaṃ aparijānaṃ tattha cittaṃ avirājayaṃ appajahaṃ abhabbo
dukkhakkhayāya mohañca kho bhikkhave abhijānaṃ parijānaṃ tattha
cittaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāyāti . etamatthaṃ bhagavā
avoca. Tatthetaṃ iti vuccati
yena mohena mūḷhāse sattā gacchanti duggatiṃ
taṃ mohaṃ sammadaññāya pajahanti vipassino
pahāya na punāyanti imaṃ lokaṃ kudācananti.
Ayampi attho vutto bhagavatā iti me sutanti. Paṭhamaṃ.
[190] 2 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ kodhaṃ
bhikkhave anabhijānaṃ aparijānaṃ tattha cittaṃ avirājayaṃ appajahaṃ
abhabbo dukkhakkhayāya kodhañca kho bhikkhave abhijānaṃ parijānaṃ tattha
cittaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāyāti . etamatthaṃ bhagavā
avoca. Tatthetaṃ iti vuccati
@Footnote: 1 Ma. Yu. vaggamāhu.
Yena kodhena kuddhāse sattā gacchanti duggatiṃ
taṃ kodhaṃ sammadaññāya pajahanti vipassino
pahāya na punāyanti imaṃ lokaṃ kudācananti.
Ayampi attho vutto bhagavatā iti me sutanti. Dutiyaṃ.
[191] 3 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ makkhaṃ
bhikkhave anabhijānaṃ aparijānaṃ tattha cittaṃ avirājayaṃ appajahaṃ
abhabbo dukkhakkhayāya makkhañca kho bhikkhave abhijānaṃ parijānaṃ tattha
cittaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāyāti . etamatthaṃ bhagavā
avoca. Tatthetaṃ iti vuccati
yena makkhena makkhitāse sattā gacchanti duggatiṃ
taṃ makkhaṃ sammadaññāya pajahanti vipassino
pahāya na punāyanti imaṃ lokaṃ kudācananti.
Ayampi attho vutto bhagavatā iti me sutanti. Tatiyaṃ.
[192] 4 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ nāhaṃ
bhikkhave aññaṃ ekanīvaraṇampi samanupassāmi yena nīvaraṇena
nivutā pajā dīgharattaṃ sandhāvanti saṃsaranti yathayidaṃ bhikkhave
avijjānīvaraṇaṃ avijjānīvaraṇena hi bhikkhave nivutā pajā dīgharattaṃ
sandhāvanti saṃsarantīti . etamatthaṃ bhagavā avoca . tatthetaṃ
iti vuccati
natthañño ekadhammopi yenevaṃ nivutā pajā
Saṃsaranti ahorattaṃ yathā mohena āvuṭā
ye ca mohaṃ pahantvāna tamokkhandhaṃ padālayuṃ
na te puna saṃsaranti hetu tesaṃ na vijjatīti.
Ayampi attho vutto bhagavatā iti me sutanti. Catutthaṃ.
[193] 5 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ nāhaṃ
bhikkhave aññaṃ ekasaṃyojanampi samanupassāmi yenevaṃ 1- saṃyojanena
saṃyuttā sattā dīgharattaṃ sandhāvanti saṃsaranti yathayidaṃ bhikkhave
taṇhāsaṃyojanaṃ taṇhāsaṃyojanena hi bhikkhave saṃyuttā sattā
dīgharattaṃ sandhāvanti saṃsarantīti . etamatthaṃ bhagavā avoca .
Tatthetaṃ iti vuccati
taṇhādutiyo puriso dīghamaddhāna saṃsaraṃ
itthambhāvaññathābhāvaṃ 2- saṃsāraṃ nātivattati
etamādīnavaṃ 3- ñatvā taṇhaṃ dukkhassa sambhavaṃ
vītataṇho anādāno sato bhikkhu paribbajeti.
Ayampi attho vutto bhagavatā iti me sutanti. Pañcamaṃ.
[194] 6 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ sekhassa
bhikkhave bhikkhuno appattamānasassa anuttaraṃ yogakkhemaṃ patthayamānassa
viharato ajjhattikaṃ aṅganti karitvā na aññaṃ ekaṅgampi
samanupassāmi evaṃ bahukāraṃ yathayidaṃ bhikkhave yoniso manasikāro
yoniso bhikkhave bhikkhu manasikaronto akusalaṃ pajahati kusalaṃ
@Footnote: 1 Po. Yu. yeneva. Ma. yena . 2 Po. Ma. Yu. itthabhāvaññathābhāvaṃ.
@3 Yu. evamādīnavaṃ.
Bhāvetīti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati
yoniso manasikāro dhammo sekhassa bhikkhuno
natthañño evaṃ bahukāro uttamatthassa pattiyā
yoniso padahaṃ bhikkhu khayaṃ dukkhassa pāpuṇeti.
Ayampi attho vutto bhagavatā iti me sutanti. Chaṭṭhaṃ.
[195] 7 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ
sekhassa bhikkhave bhikkhuno appattamānasassa anuttaraṃ yogakkhemaṃ
patthayamānassa viharato bāhiraṃ aṅganti karitvā na aññaṃ ekaṅgampi
samanupassāmi evaṃ bahukāraṃ yathayidaṃ bhikkhave kalyāṇamittatā
kalyāṇamitto bhikkhave bhikkhu akusalaṃ pajahati kusalaṃ bhāvetīti .
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati
kalyāṇamitto yo bhikkhu sappatisso sagāravo
karaṃ mittānavacanaṃ 1- sampajāno patissato
pāpuṇe anupubbena sabbasaṃyojanakkhayanti.
Ayampi attho vutto bhagavatā iti me sutanti. Sattamaṃ.
[196] 8 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ ekadhammo
bhikkhave loke uppajjamāno uppajjati bahujanāhitāya bahujanāsukhāya
bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ
katamo ekadhammo saṅghabhedo saṅghe kho pana bhikkhave bhinne
aññamaññaṃ bhaṇḍanāni ceva honti aññamaññaṃ paribhāsā ca
@Footnote: 1 Po. Ma. Yu. mittānaṃ vacanaṃ.
Honti aññamaññaṃ parikkhepā ca honti aññamaññaṃ
pariccajanā ca honti tattha appasannā ceva nappasīdanti
pasannānañca ekaccānaṃ aññathattaṃ hotīti . etamatthaṃ bhagavā
avoca. Tatthetaṃ iti vuccati
āpāyiko nerayiko kappaṭṭho saṅghabhedako
vaggārāmo adhammaṭṭho yogakkhemato 1- dhaṃsati
saṅghaṃ 2- samaggaṃ bhetvāna kappaṃ nirayamhi paccatīti.
Ayampi attho vutto bhagavatā iti me sutanti. Aṭṭhamaṃ.
[197] 9 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ
ekadhammo bhikkhave loke uppajjamāno uppajjati bahujanahitāya
bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṃ
katamo ekadhammo saṅghassa sāmaggī saṅghe kho pana bhikkhave samagge
na ceva aññamaññaṃ bhaṇḍanāni honti na ca aññamaññaṃ
paribhāsā honti na ca aññamaññaṃ parikkhepā honti na ca
aññamaññaṃ pariccajanā honti tattha appasannā ceva pasīdanti
pasannānañca bhiyyobhāvo hotīti . etamatthaṃ bhagavā avoca .
Tatthetaṃ iti vuccati
sukhā saṅghassa sāmaggī samaggānañcanuggaho
samaggarato dhammaṭṭho yogakkhemā na dhaṃsati
saṅghaṃ samaggaṃ katvāna kappaṃ saggamhi modatīti.
Ayampi attho vutto bhagavatā iti me sutanti. Navamaṃ.
@Footnote: 1 Ma. yogakkhemā padhaṃsati . 2 Po. saṅghasamaggaṃ.
[198] 10 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ
idhāhaṃ bhikkhave ekaccaṃ puggalaṃ paduṭṭhacittaṃ evaṃ cetasā ceto
paricca pajānāmi imamhi cāyaṃ samaye puggalo kālaṃ kareyya
yathābhataṃ nikkhitto evaṃ niraye taṃ kissa hetu cittañhissa
bhikkhave paduṭṭhaṃ cetopadosahetu kho pana bhikkhave evamidhekacce
sattā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ
uppajjantīti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati
paduṭṭhacittaṃ ñatvāna ekaccaṃ idha puggalaṃ
etamatthaṃ byākāsi buddho bhikkhūna santike
imamhi cāyaṃ samaye kālaṃ kayirātha puggalo
nirayaṃ upapajjeyya cittañhissa padūsitaṃ
yathā haritvā nikkhipeyya evameva tathāvidho
cetopadosahetū hi sattā gacchanti duggatinti.
Ayampi attho vutto bhagavatā iti me sutanti. Dasamaṃ.
Dutiyavaggo dutiyo.
Tassuddānaṃ
mohakodhā 1- atha makkho mohakāmā sekkhā duve
bhedamodā puggalo ca vaggamāhu dutiyanti vuccati.
----------
@Footnote: 1 Ma. moho kodho.
Itivuttake ekanipātassa tatiyavaggo
[199] 1 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ idhāhaṃ
bhikkhave ekaccaṃ puggalaṃ pasannacittaṃ evaṃ cetasā ceto paricca
pajānāmi imamhi cāyaṃ samaye puggalo kālaṃ kareyya yathābhataṃ
nikkhitto evaṃ sagge taṃ kissa hetu cittañhissa bhikkhave pasannaṃ
cetopasādahetu kho pana bhikkhave evamidhekacce sattā kāyassa
bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjantīti . etamatthaṃ
bhagavā avoca. Tatthetaṃ iti vuccati
pasannacittaṃ ñatvāna ekaccaṃ idha puggalaṃ
etamatthaṃ byākāsi buddho bhikkhūna santike
imamhi cāyaṃ samaye kālaṃ kayirātha puggalo
sugatiṃ upapajjeyya cittañhissa pasāditaṃ
yathā haritvā nikkhipeyya evameva tathāvidho
cetopasādahetū hi sattā gacchanti sugatinti.
Ayampi attho vutto bhagavatā iti me sutanti. Paṭhamaṃ.
[200] 2 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ mā
bhikkhave puññānaṃ bhāyittha sukhassetaṃ bhikkhave adhivacanaṃ iṭṭhassa
kantassa piyassa manāpassa yadidaṃ puññāni . abhijānāmi kho
panāhaṃ bhikkhave dīgharattaṃ katānaṃ puññānaṃ dīgharattaṃ iṭṭhaṃ kantaṃ
piyaṃ manāpaṃ vipākaṃ paccanubhūtaṃ . satta vassāni mettacittaṃ bhāvetvā
Satta saṃvaṭṭavivaṭṭakappe nayimaṃ lokaṃ punarāgamāsiṃ saṃvaṭṭamāne
sudaṃ bhikkhave kappe ābhassarūpago homi vivaṭṭamāne kappe
suññaṃ brahmavimānaṃ upapajjāmi . tatra sudaṃ bhikkhave brahmā
homi mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī
chattiṃsakkhattuṃ kho panāhaṃ bhikkhave sakko ahosiṃ devānamindo
anekasatakkhattuṃ rājā ahosiṃ cakkavatti dhammiko dhammarājā
cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato
ko pana vādo padesarajjassa.
{200.1} Tassa mayhaṃ bhikkhave etadahosi kissa nu kho me idaṃ
kammassa phalaṃ kissa kammassa vipāko yenāhaṃ etarahi evaṃmahiddhiko
evaṃmahānubhāvoti . tassa mayhaṃ bhikkhave etadahosi tiṇṇaṃ kho
me idaṃ kammānaṃ phalaṃ tiṇṇaṃ kammānaṃ vipāko yenāhaṃ etarahi
evaṃmahiddhiko evaṃmahānubhāvoti seyyathīdaṃ dānassa damassa
saññamassāti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati
puññameva so sikkheyya āyataggaṃ sukhudrayaṃ
dānañca samacariyañca mettacittañca bhāvaye
ete dhamme bhāvayitvā tayo sukhasamuddaye
abyāpajjaṃ sukhaṃ lokaṃ paṇḍito upapajjatīti.
Ayampi attho vutto bhagavatā iti me sutanti. Dutiyaṃ.
[201] 3 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ ekadhammo
@Footnote: 1 Yu. sukhindriyaṃ.
Bhikkhave bhāvito bahulīkato ubho atthe samadhiggayha tiṭṭhati
diṭṭhadhammikañceva atthaṃ samparāyikañca katamo ekadhammo
appamādo kusalesu dhammesu . ayaṃ kho bhikkhave ekadhammo bhāvito
bahulīkato ubho atthe samadhiggayha tiṭṭhati diṭṭhadhammikañceva atthaṃ
samparāyikañcāti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati
appamādaṃ pasaṃsanti puññakiriyāsu paṇḍitā
appamatto ubho atthe adhiggaṇhāti paṇḍito
diṭṭhe dhamme ca yo attho yo cattho samparāyiko
atthābhisamayā dhīro paṇḍitoti pavuccatīti.
Ayampi attho vutto bhagavatā iti me suttanti. Tatiyaṃ.
[202] 4 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ ekapuggalassa
bhikkhave kappaṃ sandhāvato saṃsarato siyā evaṃ mahā aṭṭhikaṅkalo
aṭṭhipuñjo aṭṭhirāsi yathāyaṃ vepullapabbato sace saṃhārako
assa sambhatañca na vinasseyyāti . etamatthaṃ bhagavā avoca .
Tatthetaṃ iti vuccati
ekassekena kappena puggalassaṭṭhisañcayo
siyā pabbatasamo rāsi iti vuttaṃ mahesinā
so kho panāyaṃ akkhāto vepullo pabbato mahā
uttaro gijjhakūṭassa magadhānaṃ giribbaje
yato ca ariyasaccāni sammappaññāya passati
Dukkhaṃ dukkhasamuppādaṃ dukkhassa ca atikkamaṃ
ariyañcaṭṭhaṅgikaṃ maggaṃ dukkhūpasamagāminaṃ
sa sattakkhattuṃ paramaṃ sandhāvitvāna puggalo
dukkhassantakaro hoti sabbasaṃyojanakkhayāti.
Ayampi attho vutto bhagavatā iti me sutanti. Catutthaṃ.
[203] 5 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ ekadhammaṃ
atītassa bhikkhave purisapuggalassa nāhaṃ tassa kiñci pāpakammaṃ
akaraṇīyanti vadāmi katamaṃ ekadhammaṃ yathayidaṃ bhikkhave sampajāna-
musāvādoti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati
ekadhammaṃ atītassa musāvādissa jantuno
vitiṇṇaparalokassa natthi pāpaṃ akāriyanti.
Ayampi attho vutto bhagavatā iti me sutanti. Pañcamaṃ.
[204] 6 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ evañce
bhikkhave sattā jāneyyuṃ dānasaṃvibhāgassa vipākaṃ yathāhaṃ jānāmi
na adatvā bhuñjeyyuṃ na ca nesaṃ maccheramalaṃ cittaṃ pariyādāya
tiṭṭheyya yopi nesaṃ assa carimo ālopo carimaṃ kabalaṃ tatopi
na asaṃvibhajitvā bhuñjeyyuṃ sace nesaṃ paṭiggāhakā assu . yasmā
ca kho bhikkhave sattā na evaṃ jānanti dānasaṃvibhāgassa vipākaṃ
yathāhaṃ jānāmi tasmā adatvā bhuñjanti maccheramalañca nesaṃ
Cittaṃ pariyādāya tiṭṭhatīti . etamatthaṃ bhagavā avoca . tatthetaṃ
iti vuccati
evañce sattā jāneyyuṃ yathāvuttaṃ mahesinā
vipākaṃ saṃvibhāgassa yathā hoti mahapphalaṃ
vineyya maccheramalaṃ vippasannena cetasā
dajjuṃ kālena ariyesu yattha dinnaṃ mahapphalaṃ
annañca datvāna 1- bahuno dakkhiṇeyyesu dakkhiṇaṃ
ito cutā manussattā saggaṃ gacchanti dāyakā
te ca saggagatā 2- tattha modanti kāmakāmino
vipākaṃ saṃvibhāgassa anubhonti amaccharāti.
Ayampi attho vutto bhagavatā iti me sutanti. Chaṭṭhaṃ.
[205] 7 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ yāni
kānici bhikkhave opadhikāni puññakiriyāvatthūni 3- sabbāni tāni
mettāya cetovimuttiyā kalaṃ nāgghanti soḷasiṃ mettā yeva
tāni cetovimutti adhiggahetvā bhāsate ca tapate ca virocate
ca . seyyathāpi bhikkhave yākāci tārakarūpānaṃ pabhā sabbā tā
candappabhāya kalaṃ nāgghanti soḷasiṃ candappabhā yeva tāni 4-
adhiggahetvā bhāsate ca tapate ca virocate ca evameva kho bhikkhave
yāni kānici opadhikāni puññakiriyāvatthūni sabbāni tāni mettāya
cetovimuttiyā kalaṃ nāgghanti soḷasiṃ mettā yeva tāni cetovimutti
@Footnote: 1 Ma. Yu. datvā . 2 Yu. saggaṅgatā . 3 Po. Ma. Yu. puññakiriyavatthūni.
@4 Ma. Yu. tā.
Adhiggahetvā bhāsate ca tapate ca virocate ca.
{205.1} Seyyathāpi bhikkhave vassānaṃ pacchime māse saradasamaye
viddhe 1- vigatavāhake deve ādicco nabhaṃ abbhussakkamāno sabbaṃ
ākāsaṃ 2- tamagataṃ abhihacca bhāsate ca tapate ca virocate ca evameva kho
bhikkhave yāni kānici opadhikāni puññakiriyāvatthūni sabbāni tāni mettāya
cetovimuttiyā kalaṃ nāgghanti soḷasiṃ mettā yeva tāni cetovimutti
adhiggahetvā bhāsate ca tapate ca virocate ca.
{205.2} Seyyathāpi bhikkhave rattiyā paccūsasamayaṃ osadhitārakā
bhāsate ca tapate ca virocate ca evameva kho bhikkhave yāni kānici opadhikāni
puññakiriyāvatthūni sabbāni tāni mettāya cetovimuttiyā kalaṃ
nāgghanti soḷasiṃ mettā yeva tāni cetovimutti adhiggahetvā
bhāsate ca tapate ca virocate cāti . etamatthaṃ bhagavā avoca.
Tatthetaṃ iti vuccati
yo [3]- mettaṃ bhāvayati appamāṇaṃ paṭissato
tanū 4- saṃyojanā honti passato upadhikkhayaṃ
ekampi ce pāṇamaduṭṭhacitto
mettāyati kusalo tena hoti
sabbe ca pāṇe manasānukampaṃ
bahūtamariyo 5- pakaroti puññaṃ
ye sattasaṇḍaṃ paṭhaviṃ vijitvā
@Footnote: 1 Yu. visuddhe . 2 Ma. Yu. ākāsagataṃ . 3 Ma. Yu. ca . 4 Po. Yu. tanu.
@5 Ma. Yu. pahūtamariyo.
Rājīsayo 1- yajamānānupariyagā
(assamedhaṃ purisamedhaṃ
sammāpāsaṃ vājapeyyaṃ niraggaḷaṃ)
mettassa cittassa subhāvitassa
kalampi te nānubhavanti soḷasiṃ
(candappabhā tāragaṇāva sabbe)
yo na hanti na ghāteti na jināti na jāpaye
mettaṃso sabbabhūtesu veraṃ tassa na kenacīti.
Ayampi attho vutto bhagavatā iti me sutanti. Sattamaṃ.
Tatiyavaggo tatiyo.
Tassuddānaṃ
cittaṃ jhāyī 2- ubho atthe puññaṃ vepullapabbataṃ
sampajānamusāvādo dānañca mettabhāvañca
sattimāni ca suttāni purimāni ca vīsati
ekadhammesu suttantā sattavīsati saṅgahāti.
Ekanipāto niṭṭhito. 3-
--------
@Footnote: 1 Po. Ma. rājisayo . 2 Ma. cittaṃ mettaṃ . 3 Po. Yu. ito paraṃ dve dhamme
@anukkaṭīti dissanti.
Itivuttake dukanipātassa paṭhamavaggo
[206] 1 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ dvīhi
bhikkhave dhammehi samannāgato bhikkhu diṭṭheva dhamme dukkhaṃ viharati
savighātaṃ saupāyāsaṃ sapariḷāhaṃ kāyassa bhedā parammaraṇā
duggati pāṭikaṅkhā katamehi dvīhi indriyesu aguttadvāratāya
ca bhojane amattaññutāya ca imehi kho 1- bhikkhave dvīhi dhammehi
samannāgato bhikkhu diṭṭheva dhamme dukkhaṃ viharati savighātaṃ
saupāyāsaṃ sapariḷāhaṃ kāyassa bhedā parammaraṇā duggati
pāṭikaṅkhāti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati
cakkhusotañca ghānañca jivhā kāyo tathā mano
etāni yassa dvārāni aguttāni 2- ca bhikkhuno
bhojanamhi amattaññū indriyesu asaṃvuto
kāyadukkhaṃ cetodukkhaṃ dukkhaṃ so adhigacchati
ḍayhamānena kāyena ḍayhamānena cetasā
divā vā yadi vā rattiṃ dukkhaṃ viharati tādisoti.
Ayampi attho vutto bhagavatā iti me sutanti. Paṭhamaṃ.
[207] 2 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ dvīhi
bhikkhave dhammehi samannāgato bhikkhu diṭṭheva dhamme sukhaṃ viharati
avighātaṃ anupāyāsaṃ apariḷāhaṃ kāyassa bhedā parammaraṇā sugati
@Footnote: 1 Po. Yu. khosaddo natthi . 2 Ma. Yu. aguttānidha.
Pāṭikaṅkhā katamehi dvīhi indriyesu guttadvāratāya ca bhojane
mattaññutāya ca imehi kho bhikkhave dvīhi dhammehi samannāgato
bhikkhu diṭṭheva dhamme sukhaṃ viharati avighātaṃ anupāyāsaṃ apariḷāhaṃ
kāyassa bhedā parammaraṇā sugati pāṭikaṅkhāti . etamatthaṃ bhagavā
avoca. Tatthetaṃ iti vuccati
cakkhusotañca ghānañca jivhā kāyo atho 1- mano
etāni yassa dvārāni suguttāni ca bhikkhuno
bhojanamhi ca mattaññū indriyesu ca saṃvuto
kāyasukhaṃ cetosukhaṃ sukhaṃ so adhigacchati
aḍayhamānena kāyena aḍayhamānena cetasā
divā vā yadi vā rattiṃ sukhaṃ viharati tādisoti.
Ayampi attho vutto bhagavatā iti me sutanti. Dutiyaṃ.
[208] 3 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ dveme
bhikkhave dhammā tapanīyā katame dve idha bhikkhave ekacco
akatakalyāṇo hoti akatakusalo akatabhīruttāṇo katapāpo
kataluddho 2- katakibbiso so akataṃ me kalyāṇantipi tappati kataṃ
me pāpantipi tappati ime kho bhikkhave dve dhammā tapanīyāti .
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati
kāyaduccaritaṃ katvā vacīduccaritāni vā 3-
@Footnote: 1 Ma. Yu. tathā . 2 Yu. katatthaddho . 3 Ma. ca.
Manoduccaritaṃ katvā yañcaññaṃ dosasañhitaṃ 1-
akatvā kusalakammaṃ katvānākusalaṃ bahuṃ
kāyassa bhedā duppañño nirayaṃ so upapajjatīti.
Ayampi attho vutto bhagavatā iti me sutanti. Tatiyaṃ.
[209] 4 Vuttaṃ hetaṃ bhagavā vuttamarahatāti me sutaṃ dveme
bhikkhave dhammā atapanīyā katame dve idha bhikkhave ekacco
katakalyāṇo hoti katakusalo katabhīruttāṇo akatapāpo akataluddho
akatakibbiso so kataṃ me kalyāṇantipi na tappati akataṃme
pāpantipi na tappati ime kho bhikkhave dve dhammā atapanīyāti .
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati
kāyaduccaritaṃ hitvā vacīduccaritāni vā
manoduccaritaṃ hitvā yañcaññaṃ dosasañhitaṃ
akatvā 2- akusalaṃ kammaṃ katvāna kusalaṃ bahuṃ
kāyassa bhedā sappañño saggaṃ so upapajjatīti.
Ayampi attho vutto bhagavatā iti me sutanti. Catutthaṃ.
[210] 5 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ
dvīhi bhikkhave dhammehi samannāgato puggalo yathābhataṃ nikkhitto
evaṃ niraye katamehi dvīhi pāpakena ca sīlena pāpikāya ca
diṭṭhiyā imehi kho bhikkhave dvīhi dhammehi samannāgato puggalo
yathābhataṃ nikkhitto evaṃ nirayeti . etamatthaṃ bhagavā avoca .
@Footnote: 1 Yu. dosasaññitaṃ . 2 Ma. Yu. akatvākusalaṃ.
Tatthetaṃ iti vuccati
pāpakena ca sīlena pāpikāya ca diṭṭhiyā
etehi dvīhi dhammehi yo samannāgato naro
kāyassa bhedā duppañño nirayaṃ so upapajjatīti.
Ayampi attho vutto bhagavatā iti me sutanti. Pañcamaṃ.
[211] 6 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ dvīhi
bhikkhave dhammehi samannāgato puggalo yathābhataṃ nikkhitto evaṃ
sagge katamehi dvīhi bhaddakena ca sīlena bhaddikāya ca diṭṭhiyā
imehi kho bhikkhave dvīhi dhammehi samannāgato puggalo yathābhataṃ
nikkhatto evaṃ saggeti . etamatthaṃ bhagavā avoca . tatthetaṃ
iti vuccati
bhaddakena ca sīlena bhaddikāya ca diṭṭhiyā
etehi dvīhi dhammehi yo samannāgato naro
kāyassa bhedā sappañño saggaṃ so upapajjatīti.
Ayampi attho vutto bhagavatā iti me sutanti. Chaṭṭhaṃ.
[212] 7 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ anātāpī
bhikkhave bhikkhu anottappī abhabbo sambodhāya abhabbo nibbānāya
abhabbo anuttarassa yogakkhemassa adhigamāya ātāpī kho bhikkhave
bhikkhu ottappī bhabbo sambodhāya bhabbo nibbānāya bhabbo
anuttarassa yogakkhemassa adhigamāyāti . etamatthaṃ bhagavā
Avoca. Tatthetaṃ iti vuccati
anātāpī anotappī kusīto hīnavīriyo
yo thīnamiddhabahulo ahiriko anādaro
abhabbo tādiso bhikkhu phuṭṭhuṃ sambodhimuttamaṃ
yo ca satimā nipako jhāyī
ātāpī ottappī ca appamatto
saññojanaṃ jātijarāya 1- chetvā
idheva sambodhimanuttaraṃ phuseti.
Ayampi attho vutto bhagavatā iti me sutanti. Sattamaṃ.
[213] 8 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ nayidaṃ
bhikkhave brahmacariyaṃ vussati janakuhanatthaṃ na 2- janalapanatthaṃ na 2-
lābhasakkārasilokānisaṃsatthaṃ na 2- iti maṃ jano jānātūti atha kho
idaṃ bhikkhave brahmacariyaṃ vussati saṃvaratthañceva pahānatthañcāti .
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati
saṃvaratthaṃ pahānatthaṃ brahmacariyaṃ anītihaṃ
adesayi so bhagavā nibbānogadhagāminaṃ
esa maggo mahatthehi 3- anuyāto mahesibhi 4-
ye ye taṃ paṭipajjanti yathā buddhena desitaṃ
dukkhassantaṃ karissanti satthu sāsanakārinoti.
@Footnote: 1 Po. jātijarānaṃ . 2 aṭṭhakathāyaṃ na dissanti. yu nasaddo na dissati
@3 Ma. Yu. mahattehi . 4 Yu. mahesino.
Ayampi attho vutto bhagavatā iti me sutanti. Aṭṭhamaṃ.
[214] 9 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ nayidaṃ
bhikkhave brahmacariyaṃ vussati janakuhanatthaṃ na janalapanatthaṃ na
lābhasakkārasilokānisaṃsatthaṃ na iti maṃ jano jānātūti atha kho idaṃ
bhikkhave brahmacariyaṃ vussati abhiññatthañceva pariññatthañcāti .
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati
abhiññatthaṃ pariññatthaṃ brahmacariyaṃ anītihaṃ
adesayi so bhagavā nibbānogadhagāminaṃ
esa maggo mahatthehi anuyāto mahesibhi
ye ye taṃ paṭipajjanti yathā buddhena desitaṃ
dukkhassantaṃ karissanti satthu sāsanakārinoti.
Ayampi attho vutto bhagavatā iti me sutanti. Navamaṃ.
[215] 10 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ dvīhi
bhikkhave dhammehi samannāgato bhikkhu diṭṭheva dhamme sukhasomanassabahulo
viharati yoniso āraddho hoti āsavānaṃ khayāyāti 1- katamehi
dvīhi saṃvejanīyesu ṭhānesu saṃvejanena saṃvegassa 2- ca yoniso
padhānena imehi kho bhikkhave dvīhi dhammehi samannāgato bhikkhu
diṭṭheva dhamme sukhasomanassabahulo viharati yoniso āraddho hoti
āsavānaṃ khayāyāti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati
saṃvejanīyesu ṭhānesu saṃvijjetheva paṇḍito
@Footnote: 1 Ma. Yu. itisaddo na dissati . 2 Ma. saṃviggassa.
Ātāpī nipako bhikkhu paññāya samavekkhiya
evaṃ vihārī ātāpī santavutti anuddhato
cetosamathamanuyutto khayaṃ dukkhassa pāpuṇeti.
Ayampi attho vutto bhagavatā iti me sutanti. Dasamaṃ.
Vaggo paṭhamo.
Tassuddānaṃ
dveme bhikkhu tapanīyā tapanīyā paratthehi
ātāpī na 1- kuhanā ca somanassena te dasāti.
--------
Itivuttake dukanipātassa dutiyavaggo
[216] 1 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ tathāgataṃ
bhikkhave arahantaṃ sammāsambuddhaṃ dve vitakkā bahulaṃ samudācaranti
khemo ca vitakko viveko 2- ca . abyāpajjhārāmo bhikkhave
tathāgato abyāpajjharato tamenaṃ bhikkhave tathāgataṃ abyāpajjhārāmaṃ
abyāpajjharataṃ eseva vitakko bahulaṃ samudācarati imāyāhaṃ iriyāya
na kiñci byābādhemi tasaṃ vā thāvaraṃ vāti.
{216.1} Pavivekārāmo bhikkhave tathāgato pavivekarato tamenaṃ
bhikkhave tathāgataṃ pavivekārāmaṃ pavivekarataṃ eseva vitakko bahulaṃ
samudācarati yaṃ akusalaṃ taṃ pahīnanti . tasmā tiha bhikkhave tumhepi
@Footnote: 1 Ma. na kuhanā dve . 2 Yu. pariveko.
Abyāpajjhārāmā viharatha abyāpajjharatā tesaṃ vo bhikkhave
tumhākaṃ abyāpajjhārāmānaṃ viharataṃ abyāpajjharatānaṃ eseva
vitakko bahulaṃ samudācarissati imāya mayaṃ iriyāya na kiñci
byābādhema tasaṃ vā thāvaraṃ vāti.
{216.2} Pavivekārāmā bhikkhave viharatha pavivekaratā tesaṃ
vo bhikkhave tumhākaṃ pavivekārāmānaṃ viharataṃ pavivekaratānaṃ
eseva vitakko bahulaṃ samudācarissati kiṃ akusalaṃ kiṃ appahīnaṃ
kiṃ pajahāmāti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati
tathāgataṃ buddhaṃ asayhasāhinaṃ
dve vitakkā samudācaranti naṃ
khemo vitakko paṭhamo udīrito
tato viveko dutiyo pakāsito.
Tamonudaṃ pāragataṃ mahesiṃ
taṃ pattipattaṃ vasimaṃ anāsavaṃ
visantaraṃ taṇhakkhaye vimuttaṃ
taṃ ve muniṃ antimadehadhāriṃ
mārajahaṃ brūmi jarāya pāraguṃ.
Sale yathā pabbatamuddhaniṭṭhito
yathāpi passe janataṃ samantato
tathūpamaṃ dhammamayaṃ sumedho
Pāsādamāruyaha samantacakkhu
sokāvatiṇṇaṃ janatammapetasoko 1-
avekkhati jātijarābhibhūtanti.
Ayampi attho vutto bhagavatā iti me sutanti. Paṭhamaṃ.
[217] 2 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ
tathāgatassa bhikkhave arahato sammāsambuddhassa dve dhammadesanā
pariyāyena bhavanti katamā dve pāpaṃ pāpakato passathāti ayaṃ
paṭhamā dhammadesanā pāpaṃ pāpakato disvā tattha nibbindatha
virajjatha vimuccathāti ayampi 2- dutiyā dhammadesanā tathāgatassa
bhikkhave arahato sammāsambuddhassa imā dve dhammadesanā pariyāyena
bhavanti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati
tathāgatassa buddhassa sabbabhūtānukampino
pariyāyavacanaṃ passa dve ca dhammā pakāsitā
pāpakaṃ passatha chekā 3- tattha pāpaṃ 4- virajjatha
tato virattacittāse dukkhassantaṃ karissathāti.
Ayampi attho vutto bhagavatā iti me sutanti. Dutiyaṃ.
[218] 3 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ avijjā
bhikkhave pubbaṅgamā akusalānaṃ dhammānaṃ samāpattiyā anvadeva
ahirikaṃ anottappaṃ vijjā ca kho bhikkhave pubbaṅgamā kusalānaṃ
@Footnote: 1 Ma. janatamapetasoko. Yu. janataṃ apetasoko 2 Ma. Yu. pisaddo natthi.
@3 Ma. cetaṃ. Yu. cekaṃ . 4 Ma. Yu. cāpi.
Dhammānaṃ samāpattiyā anvadeva hirottappanti . etamatthaṃ
bhagavā avoca. Tatthetaṃ iti vuccati
yā kācimā duggatiyo asmiṃ loke paramhi ca
avijjāmūlakā 1- sabbā icchālobhasamussayā
yato ca hoti pāpiccho ahiriko 2- anādaro
tato pāpaṃ pasavati apāyaṃ tena gacchati.
Tasmā chandañca lobhañca avijjañca virājayaṃ
vijjaṃ uppādayaṃ bhikkhu sabbā duggatiyo jaheti.
Ayampi attho vutto bhagavatā iti me sutanti. Tatiyaṃ.
[219] 4 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ te
bhikkhave sattā suparihīnā ye ariyāya paññāya parihīnā te
diṭṭhe ceva 3- dhamme dukkhaṃ viharanti savighātaṃ saupāyāsaṃ sapariḷāhaṃ
kāyassa bhedā parammaraṇā duggati pāṭikaṅkhā . te bhikkhave sattā
aparihīnā ye ariyāya paññāya aparihīnā te diṭṭhe ceva
dhamme sukhaṃ viharanti avighātaṃ anupāyāsaṃ apariḷāhaṃ kāyassa bhedā
parammaraṇā sugati pāṭikaṅkhāti . etamatthaṃ bhagavā avoca .
Tatthetaṃ iti vuccati
paññāya parihānena passa lokaṃ sadevakaṃ
niviṭṭhaṃ nāmarūpasmiṃ idaṃ saccanti maññati.
Paññā hi seṭṭhā lokasmiṃ yāyaṃ nibbedhagāminī
@Footnote: 1 Ma. avijjāmūlikā . 2 Ma. Yu. ahirīko . 3 Ma. diṭṭheva.
Sā 1- ca sammā pajānāti jātibhavaparikkhayaṃ
tesaṃ devā manussā ca sambuddhānaṃ satīmataṃ
pihayanti hāsapaññānaṃ 2- sarīrantimadhārinanti.
Ayampi attho vutto bhagavatā iti me sutanti. Catutthaṃ.
[220] 5 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ dveme
bhikkhave sukkā dhammā lokaṃ pālenti katame dve hiri 3-
ca ottappaṃ ca . ime ce bhikkhave dve sukkā dhammā lokaṃ
na pāleyyuṃ nayidha paññāyetha mātāti vā mātucchāti vā
mātulānīti vā ācariyabhiriyāti vā garūnaṃ dārāti vā sambhedaṃ
loko agamissa yathā ajeḷakā kukkuṭasūkarā soṇasiṅgālā.
{220.1} Yasmā ca kho bhikkhave ime dve sukkā dhammā lokaṃ
pālenti tasmā paññāyetha 4- mātāti vā mātucchāti vā
mātulānīti vā ācariyabhiriyāti vā garūnaṃ dārāti vāti .
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati
yesaṃ ce hiriottappaṃ sabbadā ca na vijjati
vokkantā sukkamūlā te jātimaraṇagāmino.
Yesañca hiriottappaṃ sadā sammā upaṭṭhitā
virūḷhabrahmacariyā te santo khīṇapunabbhavāti.
Ayampi attho vutto bhagavatā iti me sutanti. Pañcamaṃ.
[221] 6 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ atthi
@Footnote: 1 Po. sā ca yasmā. Ma. yāya sammā. Yu. yā . 2 Yu. sapaññānaṃ.
@3 Ma. hirī . 4 Ma. Yu. paññāyati.
Bhikkhave ajātaṃ abhūtaṃ akataṃ asaṅkhataṃ no cetaṃ bhikkhave abhavissa
ajātaṃ abhūtaṃ akataṃ asaṅkhataṃ nayidha jātassa bhūtassa katassa saṅkhatassa
nissaraṇaṃ paññāyetha . yasmā ca kho bhikkhave atthi ajātaṃ
abhūtaṃ akataṃ asaṅkhataṃ tasmā jātassa bhūtassa katassa saṅkhatassa
nissaraṇaṃ paññāyethāti 1- . etamatthaṃ bhagavā avoca . tatthetaṃ
iti vuccati
jātaṃ bhūtaṃ samuppannaṃ kataṃ saṅkhatamaddhuvaṃ
jarāmaraṇasaṅkhataṃ roganiddhaṃ pabhaṅguṇaṃ 2-
āhāranettippabhavaṃ nālaṃ tadabhinandituṃ
tassa nissaraṇaṃ santaṃ atakkāvacaraṃ dhuvaṃ
ajātaṃ asamuppannaṃ asokaṃ virajaṃ padaṃ
nirodho dukkhadhammānaṃ saṅkhārūpasamo sukhoti.
Ayampi attho vutto bhagavatā iti me sutanti. Chaṭṭhaṃ.
[222] 7 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ dvemā
bhikkhave nibbānadhātuyo katamā dve saupādisesā ca nibbānadhātu
anupādisesā ca nibbānadhātu.
{222.1} Katamā ca bhikkhave saupādisesā nibbānadhātu idha
bhikkhave bhikkhu arahaṃ hoti khīṇāsavo vusitavā katakaraṇīyo
ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano
sammadaññā vimutto tassa tiṭṭhanteva pañcindriyāni
yesaṃ avighātattā 3- manāpāmanāpaṃ paccanubhoti sukhadukkhaṃ
@Footnote: 1 Ma. paññāyatīti . 2 Ma. pabhaṅguraṃ . 3 Po. adhigatattā.
Paṭisaṃvedayati 1- tassa yo rāgakkhayo dosakkhayo mohakkhayo ayaṃ
vuccati bhikkhave saupādisesā nibbānadhātu.
{222.2} Katamā ca bhikkhave anupādisesā nibbānadhātu idha
bhikkhave bhikkhu arahaṃ hoti khīṇāsavo vusitavā katakaraṇīyo ohitabhāro
anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññā vimutto
tassa idheva bhikkhave sabbavedayitāni anabhinanditāni sītibhavissanti
ayaṃ vuccati bhikkhave anupādisesā nibbānadhātu . imā kho bhikkhave
dve nibbānadhātuyoti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati
dve imā cakkhumatā pakāsitā
nibbānadhātū anissitena tādinā
ekā hi dhātu idha diṭṭhadhammikā
saupādisesā bhavanettisaṅkhayā
anupādisesā pana samparāyikā
yamhi nirujjhanti bhavāni sabbaso.
Ye etadaññāya padaṃ asaṅkhataṃ
vimuttacittā bhavanettisaṅkhayā
te dhammasārādhigamakkhaye 2- ratā
pahaṃsu te sabbabhavāni tādinoti.
Ayampi attho vutto bhagavatā iti me sutanti. Sattamaṃ.
[223] 8 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ paṭisallānārāmā
@Footnote: 1 Po. Yu. paṭisaṃvediyati . 2 Ma. Yu. dhammasārādhigamā khaye.
Sallānārāmā bhikkhave viharatha paṭisallānaratā ajjhattaṃ
cetosamathamanuyuttā anirākatajjhānā vipassanāya samannāgatā
brūhetā suññāgārānaṃ . paṭisallānārāmānaṃ bhikkhave viharataṃ
paṭisallānaratānaṃ ajjhattaṃ cetosamathamanuyuttānaṃ anirākatajjhānānaṃ
vipassanāya samannāgatānaṃ brūhetānaṃ suññāgārānaṃ dvinnaṃ
phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭheva dhamme aññā sati vā
upādisese anāgāmitāti . etamatthaṃ bhagavā avoca . tatthetaṃ
iti vuccati
ye santacittā nipakā satimanto ca jhāyino
sammā dhammaṃ vipassanti kāmesu anapekkhino
appamādaratā santā pamāde bhayadassino
abhabbā parihānāya nibbānasseva santiketi.
Ayampi attho vutto bhagavatā iti me sutanti. Aṭṭhamaṃ.
[224] 9 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ sikkhānisaṃsā
bhikkhave viharatha paññuttarā vimuttisārā satādhipateyyā .
Sikkhānisaṃsānaṃ bhikkhave viharataṃ paññuttarānaṃ vimuttisārānaṃ
satādhipateyyānaṃ dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭheva
dhamme aññā sati vā upādisese anāgāmitāti . etamatthaṃ
bhagavā avoca. Tatthetaṃ iti vuccati
paripuṇṇasekkhaṃ 1- apahānadhammaṃ
@Footnote: 1 Po. aparipuṇṇasekkhaṃ aparihānadhammaṃ. Ma. .. sikkhaṃ. Yu. .. sekhaṃ.
Paññuttaraṃ jātikhayantadassiṃ
taṃ ve muniṃ antimadehadhāriṃ
mārañjahaṃ 1- brūmi jarāya pāraguṃ.
Tasmā sadā jhānaratā samāhitā
ātāpino jātikhayantadassino
māraṃ sasenaṃ abhibhuyya bhikkhavo
bhavatha jātimaraṇassa pāragāti.
Ayampi attho vutto bhagavatā iti me sutanti. Navamaṃ.
[225] 10 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ
jāgaro cassa bhikkhave bhikkhu vihareyya sato sampajāno samāhito
pamudito vippasanno ca tattha kālavipassī ca kusalesu dhammesu .
Jāgarassa bhikkhave bhikkhuno viharato satimato 2- sampajānassa
samāhitassa pamuditassa vippasannassa tattha kālavipassino kusalesu
dhammesu dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭheva dhamme
aññā sati vā upādisese anāgāmitāti . etamatthaṃ bhagavā
avoca. Tatthetaṃ iti vuccati
jāgarantā suṇāthetaṃ ye suttā te pabujjhatha
suttā jāgaritaṃ seyyo natthi jāgarato bhayaṃ.
Yo jāgaro ca satimā sampajāno
samāhito mudito vippasanno ca
@Footnote: 1 Yu. mānañjahaṃ . 2 Ma. Yu. satassa.
Kālena so sammā dhammaṃ parivīmaṃsamāno
ekodibhūto vihane tamaṃ so.
Tasmā have jāgariyaṃ bhajetha
ātāpī bhikkhu nipako jhānalābhī
saṃyojanaṃ jātijarāya chetvā
idheva sambodhimanuttaraṃ phuseti.
Ayampi attho vutto bhagavatā iti me sutanti. Dasamaṃ.
[226] 11 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ
dveme bhikkhave āpāyikā nerayikā idampahāya 1- katame dve
yo [2]- abrahmacārī brahmacārīpaṭiñño yo ca paripuṇṇaṃ parisuddhaṃ
brahmacariyaṃ carantaṃ amūlakena abrahmacariyena anuddhaṃseti . ime
kho bhikkhave dve āpāyikā nerayikā idampahāyāti . etamatthaṃ
bhagavā avoca. Tatthetaṃ iti vuccati
abhūtavādī nirayaṃ upeti
yo cāpi 3- katvā na karomiccāha
ubhopi te pecca samā bhavanti
nihīnakammā manujā parattha.
Kāsāvakaṇṭhā bahavo pāpadhammā asaññatā
pāpā pāpehi kammehi nirayaṃ te upapajjare
seyyo ayoguḷo bhutto tatto aggisikhūpamo
@Footnote: 1 Ma. Yu. idamappahāya . 2 Ma. ca . 3 Ma. Yu. vāpi. yo vāpi katvā na karomīti
@cāhāti udāne āgataṃ.
Yañce bhuñjeyya dussīlo raṭṭhapiṇḍaṃ asaññatoti.
Ayampi attho vutto bhagavatā iti me sutanti. Ekādasamaṃ.
[227] 12 Vuttaṃ hetaṃ bhagavā vuttamarahatāti me sutaṃ dvīhi bhikkhave
diṭṭhigatehi pariyuṭṭhitā devamanussā oliyanti eke atidhāvanti eke
cakkhumanto ca passanti.
{227.1} Kathañca bhikkhave oliyanti eke bhavārāmā bhikkhave
devamanussā bhavaratā bhavasammuditā tesaṃ bhavanirodhāya dhamme desiyamāne
cittaṃ na pakkhandati na sampasīdati na santiṭṭhati nādhimuccati evaṃ [1]-
bhikkhave oliyanti eke.
{227.2} Kathañca bhikkhave atidhāvanti eke bhaveneva kho paneke
aṭṭiyamānā harāyamānā jigucchamānā vibhavaṃ abhinandanti yato kira
bho ayaṃ attā 2- kāyassa bhedā parammaraṇā ucchijjati vinassati na
hoti parammaraṇā etaṃ santaṃ etaṃ paṇītaṃ etaṃ yāthāvanti evaṃ kho
bhikkhave atidhāvanti eke.
{227.3} Kathañca bhikkhave cakkhumanto passanti idha bhikkhu bhūtaṃ
bhūtato passati bhūtaṃ bhūtato disvā bhūtassa nibbidāya virāgāya nirodhāya
paṭipanno hoti evaṃ kho bhikkhave cakkhumanto ca passantīti. Etamatthaṃ
bhagavā avoca. Tatthetaṃ iti vuccati
yo 3- bhūtaṃ bhūtato disvā bhūtassa ca atikkamaṃ
yathābhūtaṃ 4- vimuccanti bhavataṇhāparikkhayā
sace bhūtaṃ pariñño so vītataṇho bhavābhave
@Footnote: 1 Ma. Yu. kho . 2 Yu. attho . 3 Ma. Yu. ye . 4 Ma. Yu. yathābhūte.
Bhūtassa vibhavā bhikkhū nāgacchanti punabbhavanti.
Ayampi attho vutto bhagavatā iti me sutanti. Dvādasamaṃ.
Vaggo dutiyo.
Tassuddānaṃ
dve indriyā dve tapanīyā sīlena apare duve
anottappī 1- kuhanā dve ca saṃvejanīyena te dasa
vitakkā desanā vijjā paññā dhammena pañcamaṃ
ajātaṃ dhātu sallānaṃ sikkhā jāgariyena ca
apāya diṭṭhiyāyeva 2- bāvīsati pakāsitāti.
Dukanipāto niṭṭhito.
----------
Itivuttake tikanipātassa paṭhamavaggo
[228] 1 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ tīṇīmāni
bhikkhave akusalamūlāni katamāni tīṇi lobho akusalamūlaṃ
doso akusalamūlaṃ moho akusalamūlaṃ . imāni kho bhikkhave tīṇi
akusalamūlānīti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati
lobho doso ca moho ca purisaṃ pāpacetasaṃ
hiṃsanti attasambhūtā tacasāraṃva samphalanti.
Ayampi attho vutto bhagavatā iti me sutanti. Paṭhamaṃ.
@Footnote: 1 Ma. anottāpī . 2 Ma. Yu. diṭṭhiyā ceva.
[229] 2 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ tisso
imā bhikkhave dhātuyo katamā tisso rūpadhātu arūpadhātu nirodhadhātu.
Imā kho bhikkhave tisso dhātuyoti . etamatthaṃ bhagavā
avoca. Tatthetaṃ iti vuccati
rūpadhātupariññāya 1- arūpesu asaṇṭhitā
nirodhe ye vimuccanti te janā maccuhāyino.
Kāyena amataṃ dhātuṃ phussayitvā 2- nirūpadhiṃ
upadhippaṭinissaggaṃ sacchikatvā anāsavo
deseti sammāsambuddho asokaṃ virajaṃ padanti.
Ayampi attho vutto bhagavatā iti me sutanti. Dutiyaṃ.
[230] 3 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ tisso
imā bhikkhave vedanā katamā tisso sukhā vedanā dukkhā vedanā
adukkhamasukhā vedanā . imā kho bhikkhave tisso vedanāti. Etamatthaṃ
bhagavā avoca. Tattethaṃ iti vuccati
samāhito sampajāno sato buddhassa sāvako
vedanā ca pajānāti vedanānañca sambhavaṃ
yattha cetā nirujjhanti maggañca khayagāminaṃ
vedanānaṃ khayā bhikkhu nicchāto parinibbutoti.
Ayampi attho vutto bhagavatā iti me sutanti. Tatiyaṃ.
[231] 4 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ tisso
@Footnote: 1 Ma. rūpadhātuṃ . 2 Ma. phusayitvā. Yu. phassayitvā.
Imā bhikkhave vedanā katamā tisso sukhā vedanā dukkhā
vedanā adukkhamasukhā vedanā . sukhā bhikkhave vedanā dukkhato
daṭṭhabbā dukkhā vedanā sallato daṭṭhabbā adukkhamasukhā
vedanā aniccato daṭṭhabbā . yato ca 1- kho bhikkhave bhikkhuno sukhā
vedanā dukkhato diṭṭhā hoti dukkhā vedanā sallato diṭṭhā
hoti adukkhamasukhā vedanā aniccato diṭṭhā hoti ayaṃ vuccati
bhikkhave bhikkhu ariyo sammaddaso acchecchi 2- taṇhaṃ vivattayi
saṃyojanaṃ sammāmānābhisamayā 3- antamakāsi dukkhassāti . etamatthaṃ
bhagavā avoca. Tatthetaṃ iti vuccati
yo sukhaṃ dukkhato addakkhi 4- dukkhamaddakkhi sallato
adukkhamasukhaṃ santaṃ addakkhi naṃ aniccato
sa ve sammaddaso bhikkhu yato tattha vimuccati
abhiññāvosito santo sa ve yogātigo munīti.
Ayampi attho vutto bhagavatā iti me sutanti. Catutthaṃ.
[232] 5 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ tisso
imā bhikkhave esanā katamā tisso kāmesanā bhavesanā
brahmacariyesanā . imā kho bhikkhave tisso esanāti . etamatthaṃ
bhagavā avoca. Tatthetaṃ iti vuccati
samāhito sampajāno sato buddhassa sāvako
@Footnote: 1 Ma. Yu. casaddo natthi . 2 Yu. acchejji . 3 Po. sammaddaso mānā -.
@4 Ma. adda.
Esanā ca pajānāti esanānañca sambhavaṃ
yattha cetā nirujjhanti maggañca khayagāminaṃ
esanānaṃ khayā bhikkhu nicchāto parinibbutoti.
Ayampi attho vutto bhagavatā iti me sutanti. Pañcamaṃ.
[233] 6 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ tisso
imā bhikkhave esanā katamā tisso kāmesanā bhavesanā
brahmacariyesanā . imā kho bhikkhave tisso esanāti . etamatthaṃ
bhagavā avoca. Tatthetaṃ iti vuccati
kāmesanā bhavesanā brahmacariyesanā saha
iti saccaparāmāso diṭṭhiṭṭhānā samussayā
sabbarāgavirattassa taṇhakkhayavimuttino
esanāpaṭinissaṭṭhā diṭṭhiṭṭhānā samūhatā
esanānaṃ khayā bhikkhu nirāso akathaṅkathīti.
Ayampi attho vutto bhagavatā iti me sutanti. Chaṭṭhaṃ.
[234] 7 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ tayome
bhikkhave āsavā katame tayo kāmāsavo bhavāsavo avijjāsavo .
Ime kho bhikkhave tayo āsavāti . etamatthaṃ bhagavā avoca .
Tatthetaṃ iti vuccati
samāhito sampajāno sato buddhassa sāvako
āsave ca pajānāti āsavānañca sambhavaṃ
Yattha cetā nirujjhanti maggañca khayagāminaṃ
āsavānaṃ khayā bhikkhu nicchāto parinibbutoti.
Ayampi attho vutto bhagavatā iti me sutanti. Sattamaṃ.
[235] 8 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ tayome
bhikkhave āsavā katame tayo kāmāsavo bhavāsavo avijjāsavo. Ime
kho bhikkhave tayo āsavāti . etamatthaṃ bhagavā avoca . tatthetaṃ
iti vuccati
yassa kāmāsavo khīṇo avijjā ca virājitā
bhavāsavo parikkhīṇo vippamutto nirūpadhi
dhāreti antimaṃ dehaṃ jetvā māraṃ savāhananti.
Ayampi attho vutto bhagavatā iti me sutanti. Aṭṭhamaṃ.
[236] 9 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ tisso imā
bhikkhave taṇhā katamā tisso kāmataṇhā bhavataṇhā vibhavataṇhā .
Imā kho bhikkhave tisso taṇhāti . Etamatthaṃ bhagavā avoca. Tatthetaṃ
iti vuccati
taṇhāyogena saṃyuttā rattacittā bhavābhave
te yogayuttā mārassa ayogakkhemino janā
sattā gacchanti saṃsāraṃ jātimaraṇagāmino
ye ca taṇhaṃ pahantvāna vītataṇhā bhavābhave
te 1- ve pāragatā loke ye pattā āsavakkhayanti.
@Footnote: 1 Yu. te ca pāraṅgatā.
Ayampi attho vutto bhagavatā iti me sutanti. Navamaṃ.
[237] 10 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ tīhi
bhikkhave dhammehi samannāgato bhikkhu atikkamma māradheyyaṃ ādiccova
virocati katamehi tīhi idha bhikkhave bhikkhu asekkhena sīlakkhandhena
samannāgato hoti asekkhena samādhikkhandhena samannāgato hoti
asekkhena paññākkhandhena samannāgato hoti . imehi kho bhikkhave
tīhi dhammehi samannāgato bhikkhu atikkamma māradheyyaṃ ādiccova
virocatīti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati
sīlasamādhipaññā 1- ca yassa ete subhāvitā
atikkamma māradheyyaṃ ādiccova virocatīti.
Ayampi attho vutto bhagavatā iti me sutanti. Dasamaṃ.
Vaggo paṭhamo.
Tassuddānaṃ
mūladhātu atha vedanā duve
esanā ca duve āsavā duve
taṇhāto [2]- atha māradheyyato
vaggamāhu paṭhamanti muttamanti.
-------------
@Footnote: 1 Ma. Yu. sīlaṃ samādhi paññā ca . 2 Po. Ma. Yu. ca.
Itivuttake tikanipātassa dutiyavaggo
[238] 1 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ tīṇīmāni
bhikkhave puññakiriyāvatthūni katamāni tīṇi dānamayaṃ puññakiriyāvatthu
sīlamayaṃ puññakiriyāvatthu bhāvanāmayaṃ puññakiriyāvatthu . imāni kho
bhikkhave tīṇi puññakiriyāvatthūnīti . etamatthaṃ bhagavā avoca . Tatthetaṃ
iti vuccati
puññameva so sikkheyya āyataggaṃ sukhindriyaṃ 1-
dānañca samacariyañca mettacittañca bhāvaye
ete dhamme bhāvayitvā tayo sukhasamuddaye
abyāpajjhaṃ sukhaṃ lokaṃ paṇḍito upapajjatīti.
Ayampi attho vutto bhagavatā iti me sutanti. Paṭhamaṃ.
[239] 2 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ tīṇīmāni
bhikkhave cakkhūni katamāni tīṇi maṃsacakkhu dibbacakkhu paññācakkhu .
Imāni kho bhikkhave tīṇi cakkhūnīti . etamatthaṃ bhagavā avoca. Tatthetaṃ
iti vuccati
maṃsacakkhu 2- dibbacakkhu paññācakkhu anuttaraṃ
etāni tīṇi cakkhūni akkhāsi purisuttamo
maṃsacakkhussa uppādo maggo dibbassa cakkhuno
yato ñāṇaṃ udapādi paññācakkhu anuttaraṃ
@Footnote: 1 Ma. sukhuddariyaṃ . 2 Po. maṃsacakkhuṃ dibbacakkhuṃ paññācakkhuṃ.
Yassa cakkhussa paṭilābhā sabbadukkhā vimuccatīti.
Ayampi attho vutto bhagavatā iti me sutanti. Dutiyaṃ.
[240] 3 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ tīṇīmāni
bhikkhave indriyāni katamāni tīṇi anaññataññassāmītindriyaṃ 1-
aññindriyaṃ aññātāvindriyaṃ . imāni kho bhikkhave tīṇi indriyānīti.
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati
sekkhassa sikkhamānassa ujumaggānusārino
khayasmiṃ paṭhamaṃ ñāṇaṃ tato aññā anantarā
tato aññā vimuttassa ñāṇaṃ ve hoti tādino
akuppā me vimuttīti bhavasaṃyojanakkhayā
sace 2- indriyasampanno santo santipade rato
dhāreti antimaṃ dehaṃ jetvā māraṃ savāhananti.
Ayampi attho vutto bhagavatā iti me sutanti. Tatiyaṃ.
[241] 4 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ tayome
bhikkhave addhā katame tayo atīto addhā anāgato addhā
paccuppanno addhā ime kho bhikkhave tayo addhāti . etamatthaṃ
bhagavā avoca. Tatthetaṃ iti vuccati
akkheyyasaññino sattā akkheyyasmiṃ patiṭṭhitā
akkheyyaṃ apariññāya yogamāyanti maccuno
@Footnote: 1 Ma. Yu. anaññātaññassāmītindriyaṃ . 2 Ma. Yu. sa se.
Akkheyyaṃ ca pariññāya akkhātāraṃ na maññati
phuṭṭho vimokkho manasā santipadamanuttaraṃ
sa ve akkheyyasampanno santo santipade rato
saṅkhāya sevī dhammaṭṭho saṅkhyaṃ 1- nopeti vedagūti.
Ayampi attho vutto bhagavatā iti me sutanti. Catutthaṃ.
[242] 5 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ tīṇīmāni
bhikkhave duccaritāni katamāni tīṇi kāyaduccaritaṃ vacīduccaritaṃ
manoduccaritaṃ . imāni kho bhikkhave tīṇi duccaritānīti . etamatthaṃ
bhagavā avoca. Tatthetaṃ iti vuccati
kāyaduccaritaṃ katvā vacīduccaritāni ca
manoduccaritaṃ katvā yañcaññaṃ dosasañhitaṃ
akatvā kusalaṃ kammaṃ katvānākusalaṃ bahuṃ
kāyassa bhedā duppañño nirayaṃ so upapajjatīti.
Ayampi attho vutto bhagavatā iti me sutanti. Pañcamaṃ.
[243] 6 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ tīṇīmāni
bhikkhave sucaritāni katamāni tīṇi kāyasucaritaṃ vacīsucaritaṃ manosucaritaṃ .
Imāni kho bhikkhave tīṇi sucaritānīti . etamatthaṃ bhagavā avoca .
Tatthetaṃ iti vuccati
kāyaduccaritaṃ hitvā vacīduccaritāni ca
manoduccaritaṃ hitvā yañcaññaṃ dosasañhitaṃ
@Footnote: 1 Po. saṅkhaṃ na upeti vedagū.
Akatvākusalaṃ 1- kammaṃ katvāna kusalaṃ bahuṃ
kāyassa bhedā sappañño saggaṃ so upapajjatīti.
Ayampi attho vutto bhagavatā iti me sutanti. Chaṭṭhaṃ.
[244] 7 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ
tīṇimāni bhikkhave soceyyāni katamāni tīṇi kāyasoceyyaṃ
vacīsoceyyaṃ manosoceyyaṃ . imāni kho bhikkhave tīṇi soceyyānīti.
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati
kāyasuciṃ vācāsuciṃ 2- cetosucimanāsavaṃ
suciṃ soceyyasampannaṃ āhu sabbapahāyinanti.
Ayampi attho vutto bhagavatā iti me sutanti. Sattamaṃ.
[245] 8 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ tīṇimāni
bhikkhave moneyyāni katamāni tīṇi kāyamoneyyaṃ vacīmoneyyaṃ
manomoneyyaṃ . imāni kho bhikkhave tīṇi moneyyānīti . etamatthaṃ
bhagavā avoca. Tatthetaṃ iti vuccati
kāyamuniṃ vācāmuniṃ 3- manomunimanāsavaṃ
muniṃ moneyyasampannaṃ āhu ninhātapāpakanti 4-.
Ayampi attho vutto bhagavatā iti me sutanti. Aṭṭhamaṃ.
[246] 9 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ yassa
kassaci bhikkhave rāgo appahīno doso appahīno moho
appahīno ayaṃ vuccati bhikkhave bandho 5- mārassa paṭimukkassa
@Footnote: 1 Po. akatvā akusalaṃ . 2 Ma. vacīsuciṃ . 3 Ma. vacīmuniṃ . 4 Po. niddhotapāpakaṃ.
@5 Ma. baddho.
Mārapāso yathākāmakaraṇīyo ca 1- pāpimato . yassa kassaci bhikkhave
rāgo pahīno doso pahīno moho pahīno ayaṃ vuccati bhikkhave abandho
mārassa omukkassa mārapāso na yathākāmakaraṇīyo ca pāpimatoti .
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati
yassa rāgo ca doso ca avijjā ca virājitā
taṃ bhāvitattaññataraṃ brahmabhūtaṃ tathāgataṃ
buddhaṃ verabhayātītaṃ āhu sabbapahāyinanti.
Ayampi attho vutto bhagavatā iti me sutanti. Navamaṃ.
[247] 1 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ yassa
kassaci bhikkhave bhikkhussa vā bhikkhuniyā vā rāgo appahīno doso
appahīno moho appahīno ayaṃ vuccati bhikkhave na atari samuddaṃ
saūmiṃ savīciṃ sāvaṭṭaṃ sagahaṃ sarakkhasaṃ . yassa kassaci bhikkhave
bhikkhussa vā bhikkhuniyā vā rāgo pahīno doso pahīno moho
pahīno ayaṃ vuccati bhikkhave atari samuddaṃ saūmiṃ savīciṃ sāvaṭṭaṃ
sagahaṃ sarakkhasaṃ tiṇṇo pāragato 2- thale tiṭṭhati brāhmaṇoti .
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati
yassa rāgo ca doso ca avijjā ca virājitā
somaṃ samuddaṃ sagahaṃ sarakkhasaṃ
saūmibhayaṃ duttaraṃ accatāri
saṅgātigo maccujaho nirūpadhi
@Footnote: 1 Ma. casaddo natthi . 2 Ma. Yu. pāraṅgato.
Pahāsi dukkhaṃ apunabbhavāya
atthaṅgato so na samānameti.
Amohayi maccurājanti brūmīti.
Ayampi attho vutto bhagavatā iti me sutanti. Dasamaṃ.
Vaggo dutiyo.
Tassuddānaṃ
puññaṃ cakkhu athindriyā 1-
addhā 2- caritaṃ duve suci
mune 3- atha rāga duve
puna vaggamāhu dutiyamuttamanti.
-----------
Itivuttake tikanipātassa tatiyavaggo
[248] 1 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ diṭṭhā
mayā bhikkhave sattā kāyaduccaritena samannāgatā vacīduccaritena
samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā
micchādiṭṭhikā micchādiṭṭhikammasamādānā te kāyassa bhedā
parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā.
{248.1} Taṃ kho panāhaṃ bhikkhave nāññassa samaṇassa vā
brāhmaṇassa vā sutvā vadāmi diṭṭhā mayā bhikkhave
sattā kāyaduccaritena samannāgatā vacīduccaritena
@Footnote: 1 Po. Ma. atha indriyāni ca. Yu. atha indriyā . 2 Ma. addhā ca caritaṃ duve
@soci . 3 Po. munī.
Samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā
micchādiṭṭhikā micchādiṭṭhikammasamādānā te kāyassa bhedā
parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā.
{248.2} Api ca bhikkhave yadeva sāmaṃ ñātaṃ sāmaṃ diṭṭhaṃ sāmaṃ viditaṃ
tadevāhaṃ vadāmi diṭṭhā mayā bhikkhave sattā kāyaduccaritena samannāgatā
vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ
upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā te kāyassa
bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannāti .
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati
micchāmanaṃ paṇidhāya micchāvācaṃ 1- abhāsiya
micchākammāni katvāna kāyena idha puggalo
appassuto apuññakaro appasmiṃ idha jīvite
kāyassa bhedā duppañño nirayaṃ so upapajjatīti.
Ayampi attho vutto bhagavatā iti me sutanti. Paṭhamaṃ.
[249] 2 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ diṭṭhā
mayā bhikkhave sattā kāyasucaritena samannāgatā vacīsucaritena
samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā
sammādiṭṭhikā sammādiṭṭhikammasamādānā te kāyassa bhedā
parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā.
{249.1} Taṃ kho panāhaṃ bhikkhave nāññassa samaṇassa
vā brāhmaṇassa vā sutvā vadāmi diṭṭhā
@Footnote: 1 Ma. micchāvācañca bhāsiya.
Mayā bhikkhave sattā kāyasucaritena samannāgatā vacīsucaritena
samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā
sammādiṭṭhikā sammādiṭṭhikammasamādānā te kāyassa bhedā
parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā.
{249.2} Api ca [1]- yadeva bhikkhave sāmaṃ ñātaṃ sāmaṃ diṭṭhaṃ
sāmaṃ viditaṃ tadevāhaṃ vadāmi diṭṭhā mayā bhikkhave sattā kāyasucaritena
samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā
ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā
te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannāti .
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati
sammāmanaṃ paṇidhāya sammāvācaṃ abhāsiya
sammākammāni katvāna kāyena idha puggalo
bahussuto puññakaro appasmiṃ idha jīvite
kāyassa bhedā sappañño saggaṃ so upapajjatīti.
Ayampi attho vutto bhagavatā iti me sutanti. Dutiyaṃ.
[250] 3 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ tisso
imā bhikkhave nissaraṇiyā dhātuyo katamā tisso kāmānametaṃ
nissaraṇaṃ yadidaṃ nekkhammaṃ rūpānametaṃ nissaraṇaṃ yadidaṃ āruppaṃ
yaṃ kho pana kiñci bhūtaṃ saṅkhataṃ paṭiccasamuppannaṃ nirodho tassa
nissaraṇaṃ . imā kho bhikkhave tisso nissaraṇiyā dhātuyoti .
@Footnote: 1 Ma. Yu. bhikkhave.
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati
kāmanissaraṇaṃ ñatvā rūpānañca atikkamma 1-
sabbasaṅkhārasamathaṃ phusaṃ 2- ātāpi sabbadā
sa ve sammaddaso bhikkhu yato tattha vimuccati
abhiññāvosito santo sa ve yogātigo munīti.
Ayampi attho vutto bhagavatā iti me sutanti. Tatiyaṃ.
[251] 4 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ rūpehi
bhikkhave arūpā santatarā arūpehi nirodho santataroti .
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati
ye ca rūpūpagā sattā ye ca arūpaṭṭhāyino
nirodhaṃ appajānantā āgantāro punabbhavaṃ.
Ye ca rūpe pariññāya arūpesu asaṇṭhitā
nirodhe ye vimuccanti te janā maccuhāyino.
Kāyena amataṃ dhātuṃ phussayitvā nirūpadhi 3-
upadhippaṭinissaggaṃ sacchikatvā anāsavo
deseti sammāsambuddho asokaṃ virajaṃ padanti.
Ayampi attho vutto bhagavatā iti me sutanti. Catutthaṃ.
[252] 5 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ tayome
bhikkhave puttā santo saṃvijjamānā lokasmiṃ katame tayo
atijāto anujāto avajātoti.
@Footnote: 1 Ma. Yu. atikkamaṃ. 2 Po. passa. 3 Ma. Yu. nirūpadhiṃ.
1 Kathañca bhikkhave putto atijāto hoti idha bhikkhave
puttassa mātāpitaro honti na buddhaṃ saraṇaṃ gatā na dhammaṃ saraṇaṃ
gatā na saṅghaṃ saraṇaṃ gatā pāṇātipātā appaṭiviratā adinnādānā
appaṭiviratā kāmesu micchācārā appaṭiviratā musāvādā
appaṭiviratā surāmerayamajjapamādaṭṭhānā appaṭiviratā dussīlā
pāpadhammā . putto ca nesaṃ hoti buddhaṃ saraṇaṃ gato dhammaṃ
saraṇaṃ gato saṅghaṃ saraṇaṃ gato pāṇātipātā paṭivirato [1]-
adinnādānā paṭivirato kāmesu micchācārā paṭivirato musāvādā
paṭivirato surāmerayamajjapamādaṭṭhānā paṭivirato sīlavā
kalyāṇadhammo evaṃ kho bhikkhave putto atijāto hoti.
2 Kathañca bhikkhave putto anujāto hoti idha bhikkhave
puttassa mātāpitaro honti buddhaṃ saraṇaṃ gatā dhammaṃ saraṇaṃ
gatā saṅghaṃ saraṇaṃ gatā pāṇātipātā paṭiviratā adinnādānā
paṭiviratā kāmesu micchācārā paṭiviratā musāvādā paṭiviratā
surāmerayamajjapamādaṭṭhānā paṭiviratā sīlavanto kalyāṇadhammā .
Putto 2- ca nesaṃ hoti buddhaṃ saraṇaṃ gato dhammaṃ saraṇaṃ gato saṅghaṃ
saraṇaṃ gato pāṇātipātā paṭivirato adinnādānā paṭivirato
kāmesu micchācārā paṭivirato musāvādā paṭivirato surāmeraya-
majjapamādaṭṭhānā paṭivirato sīlavā kalyāṇadhammo evaṃ kho
bhikkhave putto anujāto hoti.
@Footnote: 1 Po. hoti. 2 Ma. Yu. puttopi nesaṃ ....
3 Kathañca bhikkhave putto avajāto hoti idha bhikkhave puttassa
mātāpitaro honti buddhaṃ saraṇaṃ gatā dhammaṃ saraṇaṃ gatā saṅghaṃ
saraṇaṃ gatā pāṇātipātā paṭiviratā adinnādānā paṭiviratā
kāmesu micchācārā paṭiviratā musāvādā paṭiviratā surāmeraya-
majjapamādaṭṭhānā paṭiviratā sīlavanto kalyāṇadhammā .
Putto ca nesaṃ hoti na buddhaṃ saraṇaṃ gato na dhammaṃ saraṇaṃ gato
na saṅghaṃ saraṇaṃ gato pāṇātipātā appaṭivirato adinnādānā
appaṭivirato kāmesu micchācārā appaṭivirato musāvādā
appaṭivirato surāmerayamajjapamādaṭṭhānā appaṭivirato dussīlo
pāpadhammo evaṃ kho bhikkhave putto avajāto hoti . ime kho
bhikkhave tayo puttā santo saṃvijjamānā lokasminti . etamatthaṃ
bhagavā avoca. Tatthetaṃ iti vuccati
atijātaṃ anujātaṃ puttamicchanti paṇḍitā
avajātaṃ na icchanti yo hoti kulagandhano.
Ete kho puttā lokasmiṃ ye ca 1- bhavanti upāsakā
saddhāsīlena sampannā vadaññū vītamaccharā
cando abbhaghanā mutto parisāsu virocareti.
Ayampi attho vutto bhagavatā iti me sutanti. Pañcamaṃ.
[253] 6 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ
tayome bhikkhave puggalā santo saṃvijjamānā lokasmiṃ katame tayo
@Footnote: 1 Ma. Yu. casaddo natthi.
Avuṭṭhikasamo padesavassī sabbatthābhivassī.
1 Kathañca bhikkhave puggalo avuṭṭhikasamo hoti idha bhikkhave
ekacco puggalo sabbesaññeva na dātā hoti samaṇabrāhmaṇa-
kapaṇaddhikavanibbakayācakānaṃ annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhaṃ vilepanaṃ
seyyāvasathaṃ padīpeyyaṃ evaṃ kho bhikkhave puggalo avuṭṭhikasamo hoti.
2 Kathañca bhikkhave puggalo padesavassī hoti idha bhikkhave ekacco
puggalo ekaccānaṃ dātā hoti ekaccānaṃ na dātā [1]-
samaṇabrāhmaṇakapaṇaddhikavanibbakayācakānaṃ annaṃ pānaṃ vatthaṃ
yānaṃ mālāgandhaṃ vilepanaṃ seyyāvasathaṃ padīpeyyaṃ evaṃ kho bhikkhave
puggalo padesavassī hoti.
3 Kathañca bhikkhave puggalo sabbatthābhivassī hoti idha bhikkhave
ekacco puggalo sabbesaṃ 2- deti samaṇabrāhmaṇakapaṇaddhika-
vanibbakayācakānaṃ annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhaṃ vilepanaṃ
seyyāvasathaṃ padīpeyyaṃ evaṃ kho bhikkhave [3]- sabbatthābhivassī
hoti . ime kho bhikkhave tayo puggalo santo saṃvijjamānā
lokasminti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati
na samaṇe na brāhmaṇe na 4- kapaṇaddhike na vanibbake
laddhāna saṃvibhājeti 5- annapānañca bhojanaṃ
taṃ ve avuṭṭhikasamoti āhu naṃ purisādhamaṃ.
@Footnote: 1 Ma. Yu. hoti. 2 sabbesaṃva. 3 Ma. Yu. puggalo. 4 na kapaṇaddhikavanibbake.
@5 Po. saṃvibhajati.
Ekaccānaṃ na dadāti ekaccānaṃ pavecchati
taṃ ve padesavassīti āhu medhāvino janā.
Subhikkhavāco puriso sabbabhūtānukampako
āmodamāno pakireti detha dethāti bhāsati
yathāpi megho thanayitvā gajjayitvā pavassati
thalaṃ ninnañca pūreti abhisandanto ca 1- vārinā
evameva idhekacco puggalo hoti tādiso
dhammena saṃharitvāna uṭṭhānādhigataṃ dhanaṃ
tappeti annapānena sammā patte vanibbaketi.
Ayampi attho vutto bhagavatā iti me sutanti. Chaṭṭhaṃ.
[254] 7 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ
tīṇimāni bhikkhave sukhāni patthayamāno sīlaṃ rakkheyya paṇḍito
katamāni tīṇi pasaṃsā me āgacchatūti sīlaṃ rakkheyya paṇḍito
bhogā me uppajjantūti sīlaṃ rakkheyya paṇḍito kāyassa bhedā
parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjissāmīti sīlaṃ rakkheyya
paṇḍito . imāni kho bhikkhave tīṇi sukhāni patthayamāno sīlaṃ
rakkheyya paṇḍitoti . etamatthaṃ bhagavā avoca . tatthetaṃ iti
vuccati
sīlaṃ rakkheyya medhāvī patthayāno tayo sukhe
pasaṃsaṃ vittalābhañca pecca sagge pamodanaṃ.
@Footnote: 1 Ma. va.
Akarontopi ce pāpaṃ karontamupasevati
saṅkiyo hoti pāpasmiṃ avaṇṇo cassa rūhati.
Yādisaṃ kurute mittaṃ yādisaṃ 1- cupasevati
sa ve tādisako hoti sahavāso hi tādiso.
Sevamāno sevamānaṃ samphuṭṭho samphusaṃ paraṃ
saro duṭṭho kalāpaṃva alittamupalimpati.
Upalepabhayā dhīro neva pāpasakhā siyā.
Pūtimacchaṃ kusaggena yo naro upanayhati
kusāpi pūti vāyanti evaṃ bālūpasevanā.
Taggarañca palāsena yo naro upanayhati
pattāpi surabhi vāyanti evaṃ dhīrūpasevanā.
Tasmā pattapūṭasseva 2- ñatvā sampākamattano
asante nupaseveyya sante seveyya paṇḍito.
Asanto nirayaṃ nenti santo pāpenti sugatinti.
Ayampi attho vutto bhagavatā iti me sutanti. Sattamaṃ.
[255] 8 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ
bhindantāyaṃ bhikkhave kāyo viññāṇaṃ virāgadhammaṃ sabbe upadhī
aniccā dukkhā vipariṇāmadhammāti . etamatthaṃ bhagavā avoca .
Tatthetaṃ iti vuccati
kāyañca bhindantaṃ ñatvā viññāṇañca pabhaṅguṇaṃ 3-
@Footnote: 1 Po. yādisamūpasevati. Ma. yādisaṃ cūpasevati. 2 Yu. palāsapuṭasseva.
@3 Ma. virāgunaṃ. Yu. virāguṇaṃ.
Upadhīsu bhayaṃ disvā jātimaraṇamajjagā
sampatvā paramaṃ santiṃ kālaṃ kaṅkhati bhāvitattoti 1-.
Ayampi attho vutto bhagavatā iti me sutanti. Aṭṭhamaṃ.
[256] 9 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ dhātusova 2-
bhikkhave sattā sattehi saddhiṃ saṃsandanti samenti hīnādhimuttikā
sattā hīnādhimuttikehi sattehi saddhiṃ saṃsandanti samenti
kalyāṇādhimuttikā sattā kalyāṇādhimuttikehi sattehi saddhiṃ
saṃsandanti samenti . atītampi bhikkhave addhānaṃ dhātusova sattā
sattehi saddhiṃ saṃsandiṃsu samiṃsu hīnādhimuttikā sattā hīnādhimuttikehi
sattehi saddhiṃ saṃsandiṃsu samiṃsu kalyāṇādhimuttikā sattā
kalyāṇādhimuttikehi sattehi saddhiṃ saṃsandiṃsu samiṃsu.
{256.1} Anāgatampi bhikkhave addhānaṃ dhātusova sattā
sattehi saddhiṃ saṃsandissanti samessanti hīnādhimuttikā sattā
hīnādhimuttikehi sattehi saddhiṃ saṃsandissanti samessanti
kalyāṇādhimuttikā sattā kalyāṇādhimuttikehi sattehi saddhiṃ
saṃsandissanti samessanti . etarahipi bhikkhave paccuppannaṃ addhānaṃ
dhātusova sattā sattehi saddhiṃ saṃsandanti samenti hīnādhimuttikā
sattā hīnādhimuttikehi sattehi saddhiṃ saṃsandanti samenti
kalyāṇādhimuttikā sattā kalyāṇādhimuttikehi sattehi saddhiṃ
saṃsandanti samentīti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati
saṃsaggā vanatho jāto asaṃsaggena chijjati
@Footnote: 1 Po. bhāvito. 2 Po. Ma. Yu. vasaddo natthi.
Parittaṃ dārumāruyha yathā sīde mahaṇṇave
evaṃ kusītamāgamma sādhujīvīpi sīdati.
Tasmā taṃ parivajjeyya kusītaṃ hīnavīriyaṃ
pavivittehi ariyehi pahitattehi jhāyibhi
niccaṃ āraddhaviriyehi paṇḍitehi sahāvaseti.
Ayampi attho vutto bhagavatā iti me sutanti. Navamaṃ.
[257] 10 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ
tayome bhikkhave dhammā sekhassa bhikkhuno parihānāya saṃvattanti
katame tayo idha bhikkhave sekho bhikkhu kammārāmo hoti kammarato
kammārāmatamanuyutto bhassārāmo hoti bhassarato
bhassārāmatamanuyutto niddārāmo hoti niddārato
niddārāmatamanuyutto ime kho bhikkhave tayo dhammā sekhassa
bhikkhuno parihānāya saṃvattanti . tayome bhikkhave dhammā sekhassa
bhikkhuno aparihānāya saṃvattanti katame tayo idha bhikkhave sekho
bhikkhu na kammārāmo hoti na kammarato na kammārāmatamanuyutto
na bhassārāmo hoti na bhassarato na bhassārāmatamanuyutto na
niddārāmo hoti hoti na niddārato na niddārāmatamanuyutto
ime kho bhikkhave tayo dhammā sekhassa bhikkhuno aparihānāya
saṃvattantīti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati
kammārāmo bhassarato 1- niddārāmo ca uddhato
@Footnote: 1 Ma. bhassārāmo.
Abhabbo tādiso bhikkhu phuṭṭhuṃ sambodhimuttamaṃ.
Tasmā hi appakiccassa appamiddho anuddhato
bhabbo so tādiso bhikkhu phuṭṭhuṃ sambodhimuttamanti.
Ayampi attho vutto bhagavatā iti me sutanti. Dasamaṃ.
Vaggo tatiyo.
Tassuddānaṃ
dve diṭṭhī nissaraṇaṃ rūpaṃ putto avuṭṭhikena ca
sukhā ca bhindanā 1- dhātu parihānena te dasāti.
-----------
Itivuttake tikanipātassa catutthavaggo
[258] 1 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ tayome
bhikkhave akusalā vitakkā katame tayo anavaññattipaṭisaṃyutto
vitakko lābhasakkārasilokapaṭisaṃyutto vitakko parānuddayatā-
paṭisaṃyutto vitakko ime kho bhikkhave tayo akusalā vitakkāti .
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati
anavaññattisaññutto lābhasakkāragāravo
sahanandi 2- amaccehi ārā saṃyojanakkhayā
yodha 3- putte 4- pasuṃ hitvā vivāso 5- saṅgahāni 6- ca
bhabbo so tādiso bhikkhu phuṭṭhuṃ sambodhimuttamanti. Paṭhamaṃ.
@Footnote: 1 Po. bhidurā dhātuṃ. Ma. bhiduro . 2 Ma. sahanandī . 3 Ma. Yu. yo ca.
@4 Ma. puttapasuṃ . 5 Po. Ma. vivāhe . 6 Ma. saṃharāni ca.
[259] 2 Diṭṭhā mayā bhikkhave sattā sakkārena abhibhūtā
pariyādinnacittā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ
nirayaṃ upapannā diṭṭhā mayā bhikkhave sattā asakkārena abhibhūtā
pariyādinnacittā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ
nirayaṃ upapannā diṭṭhā mayā bhikkhave sattā sakkārena ca asakkārena
ca tadubhayena abhibhūtā pariyādinnacittā kāyassa bhedā parammaraṇā
apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā.
{259.1} Taṃ kho panāhaṃ bhikkhave nāññassa samaṇassa vā
brāhmaṇassa vā sutvā vadāmi diṭṭhā mayā bhikkhave sattā sakkārena
abhibhūtā pariyādinnacittā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ
vinipātaṃ nirayaṃ upapannā diṭṭhā mayā bhikkhave sattā asakkārena abhibhūtā
pariyādinnacittā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ
nirayaṃ upapannā diṭṭhā mayā bhikkhave sattā sakkārena ca asakkārena
ca tadubhayena abhibhūtā pariyādinnacittā kāyassa bhedā parammaraṇā
apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā.
{259.2} Api ca bhikkhave yadeva me sāmaṃ ñātaṃ sāmaṃ diṭṭhaṃ sāmaṃ
viditaṃ tadevāhaṃ vadāmi diṭṭhā mayā bhikkhave sattā sakkārena abhibhūtā
pariyādinnacittā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ
nirayaṃ upapannā diṭṭhā mayā bhikkhave sattā asakkārena abhibhūtā
pariyādinnacittā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ
Nirayaṃ upapannā diṭṭhā mayā bhikkhave sattā sakkārena ca
asakkārena ca tadubhayena abhibhūtā pariyādinnacittā kāyassa bhedā
parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannāti.
Yassa sakkāriyamānassa 1- asakkārena cūbhayaṃ
samādhi na vikampati appamādavihārino
taṃ jhāyinaṃ sātatikaṃ sukhumadiṭṭhivipassakaṃ
upādānakkhayārāmaṃ āhu sappuriso itīti. Dutiyaṃ.
[260] 3 Tayome bhikkhave devesu devasaddā niccharanti samayā
samayaṃ upādāya katame tayo 1 yasmiṃ bhikkhave samaye ariyasāvako
kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā
anagāriyaṃ pabbajjāya ceteti tasmiṃ [2]- samaye devesu devasaddo
niccharati eso ariyasāvako mārena saddhiṃ saṅgāmāya cetetīti ayaṃ
bhikkhave paṭhamo devesu devasaddo niccharati samayā samayaṃ upādāya.
{260.1} 2 Puna ca paraṃ bhikkhave yasmiṃ samaye ariyasāvako sattannaṃ
bodhipakkhiyānaṃ dhammānaṃ bhāvanānuyogamanuyutto viharati tasmiṃ bhikkhave
samaye devesu devasaddo niccharati eso ariyasāvako mārena saddhiṃ
saṅgāmetīti ayaṃ bhikkhave dutiyo devesu devasaddo niccharati samayā
samayaṃ upādāya.
{260.2} 3 Puna ca paraṃ bhikkhave yasmiṃ samaye ariyasāvako
āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ
diṭṭheva dhamme sayaṃ abhiññā sacchikatvā
@Footnote: 1 Ma. Yu. sakkariyamānassa . 2 Yu. bhikkhave.
Upasampajja viharati tasmiṃ bhikkhave samaye devesu devasaddo niccharati
eso ariyasāvako vijitasaṅgāmo tameva saṅgāmasīsaṃ abhivijiya
ajjhāvasatīti ayaṃ bhikkhave tatiyo devesu devasaddo niccharati
samayā samayaṃ upādāya . ime kho bhikkhave tayo devesu
devasaddā niccharanti samayā samayaṃ upādāyāti.
Disvā vijitasaṅgāmaṃ sammāsambuddhasāvakaṃ
devatāpi namassanti mahantaṃ vītasāradaṃ
namo te purisājañña yo tvaṃ dujjayamajjhabhū 1-
jetvāna maccuno senaṃ vimokkhena anāvaraṃ 2-
itihetaṃ namassanti devatā pattamānasaṃ
tañhi tassa namassanti yena maccuvasaṃ vajeti. Tatiyaṃ.
[261] 4 Yadā bhikkhave devo devakāyā cavanadhammo hoti
pañcassa pubbanimittāni pātubhavanti mālā milāyanti vatthāni
kilissanti kacchehi sedā muccanti kāye dubbaṇṇiyaṃ
okkamati sake devo devāsane nābhiramatīti . tamenaṃ bhikkhave
devā cavanadhammo ayaṃ devaputtoti iti viditvā tīhi vācāhi
anumodanti ito bho sugatiṃ gaccha sugatiṃ gantvā suladdhalābhaṃ
labha suladdhalābhaṃ labhitvā supatiṭṭhito bhavāhīti.
[262] Evaṃ vutte aññataro bhikkhu bhagavantaṃ etadavoca
kinnu kho bhante devānaṃ sugatigamanasaṅkhātaṃ kiñci bhante devānaṃ
@Footnote: 1 Po. dujjayamajjhayi. 2 Po. anāsavaṃ.
Suladdhalābhasaṅkhātaṃ kiṃ pana bhante devānaṃ supatiṭṭhitasaṅkhātanti .
Manussattaṃ kho bhikkhave 1- devānaṃ sugatigamanasaṅkhātaṃ yaṃ manussabhūto
samāno tathāgatappavedite dhammavinaye saddhaṃ paṭilabhati idaṃ kho
bhikkhave devānaṃ suladdhalābhasaṅkhātaṃ sā kho panassa saddhā
niviṭṭhā hoti mūlajātā patiṭṭhitā daḷhā asaṃhāriyā samaṇena
vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci
vā lokasmiṃ idaṃ kho bhikkhave devānaṃ supatiṭṭhitasaṅkhātanti.
Yadā devo devakāyā cavati āyusaṅkhayā
tayo saddā niccharanti devānaṃ anumodataṃ
ito bho sugatiṃ gaccha manussānaṃ sahabyataṃ
manussabhūto saddhamme labha saddhaṃ anuttaraṃ
sā te saddhā niviṭṭhassa mūlajātā patiṭṭhitā
yāvajīvaṃ asaṃhirā saddhamme supavedite.
Kāyaduccaritaṃ hitvā vacīduccaritāni ca
manoduccaritaṃ hitvā yañcaññaṃ dosasaññitaṃ
kāyena kusalaṃ katvā vācāya kusalaṃ bahuṃ
manasā kusalaṃ katvā appamāṇaṃ nirūpadhiṃ.
Tato opadhikaṃ puññaṃ katvā dānena taṃ bahuṃ
aññepi macce saddhamme brahmacariye nivesaya 2-
imāya anukampāya devā devaṃ yadā vidū
@Footnote: 1 Ma. bhikkhu. 2 Yu. nivesaye.
Cavantaṃ anumodanti ehi deva punappunanti. Catutthaṃ.
[263] 5 Tayome bhikkhave puggalā loke uppajjamānā
uppajjanti bahujanahitāya bahujanasukhāya lokānukampāya atthāya
hitāya sukhāya devamanussānaṃ katame tayo
{263.1} 1 idha bhikkhave tathāgato loke uppajjati arahaṃ
sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro
purisadammasārathi satthā devamanussānaṃ buddho bhagavā so dhammaṃ
deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ
sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti ayaṃ
bhikkhave paṭhamo puggalo loke uppajjamāno uppajjati bahujanahitāya
bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ.
{263.2} 2 Puna ca paraṃ bhikkhave tasseva satthuno sāvako arahaṃ
hoti khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho
parikkhīṇabhavasaṃyojano sammadaññā vimutto so dhammaṃ deseti
ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ
kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti ayampi bhikkhave dutiyo
puggalo loke uppajjamāno uppajjati bahujanahitāya bahujanasukhāya
lokānukampāya atthāya hitāya sukhāya devamanussānaṃ.
{263.3} 3 Puna ca paraṃ bhikkhave tasseva satthuno sāvako
sekkho hoti pāṭipado bahussuto sīlavatūpapanno
sopi dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ
Pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ
brahmacariyaṃ pakāseti ayampi bhikkhave tatiyo puggalo loke
uppajjamāno uppajjati bahujanahitāya bahujanasukhāya lokānukampāya
atthāya hitāya sukhāya devamanussānaṃ . ime kho bhikkhave tayo
puggalā loke uppajjamānā uppajjanti bahujanahitāya bahujanasukhāya
lokānukampāya atthāya hitāya sukhāya devamanussānanti.
Satthā hi loke paṭhamo mahesī
tassanvayo sāvako bhāvitatto
athāparo pāṭipadopi sekkho
bahussuto sīlavatūpapanno.
Ete tayo devamanussaseṭṭhā
pabhaṅkarā dhammamudīriyantā 1-
apāpuranti 2- amatassa dvāraṃ
yogā pamocanti bahujanaṃ te.
Ye satthavāhena anuttarena
sudesitaṃ maggamanukkamanti
idheva dukkhassa karonti antaṃ
ye appamattā sugatassa sāsaneti. Pañcamaṃ.
[264] 6 Asubhānupassī bhikkhave kāyasmiṃ viharatha ānāpānassati
ca vo ajjhattaṃ parimukhaṃ supatiṭṭhitā hotu sabbasaṅkhāresu
@Footnote: 1 Ma. Yu. dhammamudīrayantā. 2 Yu. apāvuṇanuti.
Aniccānupassino viharatha . asubhānupassīnaṃ bhikkhave kāyasmiṃ viharataṃ
yo subhāya dhātuyā rāgānusayo so pahīyati . ānāpānassatiyā
ajjhattaṃ parimukhaṃ supatiṭṭhitāya 1- ye bāhirā vitakkāsayā vighātapakkhikā
te na honti . sabbasaṅkhāresu aniccānupassīnaṃ viharataṃ yā avijjā
sā pahīyati yā vijjā sā uppajjatīti.
Asubhānupassī kāyasmiṃ ānāpāne paṭissato
sabbasaṅkhārasamathaṃ passaṃ ātāpi sabbadā.
Sa ve sammaddaso bhikkhu yato tattha vimuccati
abhiññāvosito santo sa ve yogātigo munīti. Chaṭṭhaṃ.
[265] 7 Dhammānudhammapaṭipannassa bhikkhuno ayamanudhammo hoti
veyyākaraṇāya dhammānudhammapaṭipannoyanti bhāsamāno dhammaññeva
bhāsati no adhammaṃ vitakkayamāno pana 2- dhammavitakkaññeva vitakketi
no adhammavitakkaṃ tadubhayaṃ [3]- abhinivajjetvā upekkhako viharati sato
sampajānoti.
Dhammārāmo dhammarato dhammaṃ anuvicintayaṃ
dhammaṃ anussaraṃ bhikkhu saddhammā na parihāyati.
Caraṃ vā yadi vā tiṭṭhaṃ nisinno uda vā sayaṃ
ajjhattaṃ samayaṃ cittaṃ santimevādhigacchatīti. Sattamaṃ.
[266] 8 Tayome bhikkhave akusalavitakkā andhakaraṇā acakkhukaraṇā
aññāṇakaraṇā paññānirodhikā vighātapakkhikā anibbānasaṃvattanikā
@Footnote: 1 Yu. sūpaṭṭhitāya. 2 Ma. Yu. vā. 3 Ma. vā pana.
Katame tayo kāmavitakko bhikkhave andhakaraṇo acakkhukaraṇo
aññāṇakaraṇo paññānirodhiko vighātapakkhiko anibbāna-
saṃvattaniko . byāpādavitakko bhikkhave andhakaraṇo
acakkhukaraṇo aññāṇakaraṇo paññānirodhiko vighātapakkhiko
anibbānasaṃvattaniko . vihiṃsāvitakko bhikkhave andhakaraṇo
acakkhukaraṇo aññāṇakaraṇo paññānirodhiko vighātapakkhiko
anibbānasaṃvattaniko . ime kho bhikkhave tayo akusalā vitakkā
andhakaraṇā acakkhukaraṇā aññāṇakaraṇā paññānirodhikā
vighātapakkhikā anibbānasaṃvattanikā.
[267] Tayome bhikkhave kusalā vitakkā anandhakaraṇā cakkhukaraṇā
ñāṇakaraṇā paññāvuddhikā avighātapakkhikā nibbānasaṃvattanikā
katame tayo nekkhammavitakko bhikkhave anandhakaraṇo cakkhukaraṇo
ñāṇakaraṇo paññāvuddhiko avighātapakkhiko nibbānasaṃvattaniko .
Abyāpādavitakko bhikkhave anandhakaraṇo cakkhukaraṇo ñāṇakaraṇo
paññāvuddhiko avighātapakkhiko nibbānasaṃvattaniko . avihiṃsāvitakko
bhikkhave anandhakaraṇo cakkhukaraṇo ñāṇakaraṇo paññāvuddhiko
avighātapakkhiko nibbānasaṃvattaniko . ime kho bhikkhave tayo kusalā
vitakkā anandhakaraṇā cakkhukaraṇā ñāṇakaraṇā paññāvuddhikā
avighātapakkhikā nibbānasaṃvattanikāti.
Tayo vitakke kusale vitakkaye
Tayo pana akusale nirākare
sa ve vitakkāni vicāritāni
sameti vuṭṭhīva rajaṃ samūhataṃ
sa ve vitakkūpasamena cetasā
idheva so santipadaṃ samajjagāti. Aṭṭhamaṃ.
[268] 9 Tayome bhikkhave antarā malā antarā amittā
antarā sapattā antarā vadhakā antarā paccatthikā katame
tayo lobho bhikkhave antarā malo antarā amitto antarā
sapatto antarā vadhako antarā paccatthiko . doso bhikkhave
antarā malo antarā amitto antarā sapatto antarā vadhako
antarā paccatthiko . moho bhikkhave antarā malo antarā
amitto antarā sapatto antarā vadhako antarā paccatthiko .
Ime kho bhikkhave tayo antarā malā antarā amittā antarā
sapattā antarā vadhakā antarā paccatthikāti.
Anatthajanano lobho lobho cittappakopano
bhayamantarato jātaṃ taṃ jano nāvabujjhati.
Luddho atthaṃ na jānāti luddho dhammaṃ na passati
andhatamaṃ tadā hoti yaṃ lobho sahate naraṃ.
Yo ca lobhaṃ pahantvāna lobhaneyye na lubbhati
lobho pahiyyate tamhā udabinduva 1- pokkharā.
@Footnote: 1 Po. Ma. udabindūva.
Anatthajanano doso doso cittappakopano
bhayamantarato jātaṃ taṃ jano nāvabujjhati.
Duṭṭho atthaṃ na jānāti duṭṭho dhammaṃ na passati
andhatamaṃ tadā hoti yaṃ doso sahate naraṃ.
Yo ca dosaṃ pahantvāna dosaneyye na dussati
doso pahiyyate tamhā tālapakkaṃva bandhanā.
Anatthajanano moho moho cittappakopano
bhayamantarato jātaṃ taṃ jano nāvabujjhati.
Mūḷho atthaṃ na jānāti mūḷho dhammaṃ na passati
andhatamaṃ tadā hoti yaṃ moho sahate naraṃ.
Yo ca mohaṃ pahantvāna mohaneyye na muyhati
mohaṃ vihanti so sabbaṃ ādiccovudayaṃ tamanti. Navamaṃ.
[269] 10 Tīhi bhikkhave asaddhammehi abhibhūto pariyādinnacitto
devadatto āpāyiko nerayiko kappaṭṭho atekiccho katamehi
tīhi pāpicchatāya bhikkhave abhibhūto pariyādinnacitto devadatto
āpāyiko nerayiko kappaṭṭho atekiccho . pāpamittatāya bhikkhave
abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko
kappaṭṭho atekiccho . sati kho pana uttariṃ karaṇīye oramattakena
visesādhigamena ca 1- antarā vosānaṃ āpādi . Imehi kho bhikkhave
tīhi asaddhammehi abhibhūto pariyādinnacitto devadatto āpāyiko
@Footnote: 1 Ma. casaddo natthi.
Nerayiko kappaṭṭho atekicchoti.
Mā jātu koci lokasmiṃ pāpiccho upapajjatha
tadimināpi jānātha pāpicchānaṃ yathā gati.
Paṇḍitoti samaññāto bhāvitattoti sammato
jalaṃ va yasasā atthā devadattoti me 1- sutaṃ.
So pamādamanuciṇṇo āsajja naṃ tathāgataṃ
avīcinirayaṃ patto catudvāraṃ bhayānakaṃ.
Aduṭṭhassa hi yo dubbhe pāpakammaṃ akubbato
tameva pāpaṃ phusseti 2- duṭṭhacittaṃ anādaraṃ.
Samuddaṃ visakumbhena yo maññeyya padūsituṃ 3-
na so tena padūseyya tasmā hi udadhī mahā.
Evametaṃ tathāgataṃ yo vādena vihiṃsati
sammaggataṃ santacittaṃ vādo tamhi na rūhati.
Tādisaṃ mittaṃ kubbetha tañca seveyya paṇḍito
yassa maggānugo bhikkhu khayaṃ dukkhassa pāpuṇeti.
Ayampi attho vutto bhagavatā iti me sutanti. Dasamaṃ.
Vaggo catuttho.
Tassuddānaṃ
vitakka sakkāra sadda cavamāna loke asubhaṃ
dhammaṃ andhakāra malaṃ devadattena dasāti.
@Footnote: 1 Ma. vissuto. 2 Ma. phusati. 3 Po. padūsitaṃ.
Itivuttake tikanipātassa pañcamavaggo
[270] 1 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ tayome
bhikkhave aggappasādā katame tayo yāvatā bhikkhave sattā
apādā vā dvipādā vā catuppadā vā bahuppadā vā rūpino
vā arūpino vā saññino vā asaññino vā nevasaññīnāsaññino
vā tathāgato tesaṃ aggamakkhāyati arahaṃ sammāsambuddho ye
bhikkhave buddhe pasannā agge te pasannā agge kho pana
pasannānaṃ aggo vipāko hoti.
{270.1} Yāvatā bhikkhave dhammā saṅkhatā vā asaṅkhatā vā
virāgo tesaṃ aggamakkhāyati yadidaṃ madanimmadano pipāsavinayo
ālayasamugghāto vaṭṭupacchedo taṇhakkhayo virāgo nirodho
nibbānaṃ ye bhikkhave virāge dhamme pasannā agge te pasannā
agge kho pana pasannānaṃ aggo vipāko hoti.
{270.2} Yāvatā 1- bhikkhave saṅkhatā dhammā ariyo aṭṭhaṅgiko
maggo tesaṃ aggamakkhāyati seyyathīdaṃ sammādiṭṭhi sammāsaṅkappo
sammāvācā sammākammanto sammāājīvo sammāvāyāmo
sammāsati sammāsamādhi ye bhikkhave ariyamaggadhamme pasannā
agge te pasannā agge kho pana pasannānaṃ aggo vipāko hoti.
{270.3} Yāvatā bhikkhave saṅghā vā gaṇā vā tathāgata-
sāvakasaṅgho tesaṃ aggamakkhāyati yadidaṃ cattāri purisayugāni aṭṭha
@Footnote: 1 Po. Ma. Yu. yāvatā bhikkhave saṅkhatā dhammāti ādivacanaṃ natthi.
Purisapuggalā 1- ye bhikkhave saṅghe pasannā agge te pasannā
agge kho pana pasannānaṃ aggo vipāko hoti ime kho bhikkhave
tayo aggappasādāti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati
aggato ve pasannānaṃ aggaṃ dhammaṃ vijānataṃ
agge buddhe pasannānaṃ dakkhiṇeyye anuttare
agge dhamme pasannānaṃ virāgūpasame sukhe
agge saṅghe pasannānaṃ puññakkhette anuttare
aggasmiṃ dānaṃ dadataṃ aggaṃ puññaṃ pavaḍḍhati
aggaṃ āyu ca vaṇṇo ca yaso kitti sukhaṃ balaṃ.
Aggassa dātā medhāvī aggadhammasamāhito
devabhūto manusso vā aggappatto pamodatīti.
Ayampi attho vutto bhagavatā iti me sutanti. Paṭhamaṃ.
[271] 2 Antamidaṃ bhikkhave jīvikānaṃ yadidaṃ piṇḍolyaṃ
abhilāpāyaṃ bhikkhave lokasmiṃ piṇḍolo vicarasi pattapāṇīti . tañca
kho etaṃ bhikkhave kulaputtā upenti atthavasikā atthavasaṃ paṭicca
neva rājābhinītā na corābhinītā na iṇaṭṭā 2- na bhayaṭṭā 3-
ājīvikā pakatā 4- api ca kho otiṇṇamhā jātiyā jarāmaraṇena
sokehi paridevehi dukkhehi domanassehi upāyāsehi dukkhotiṇṇā 5-
@Footnote: 1 Po. Ma. Yu. esa bhagavato .l. lokassa. 2 iṇaṭṭhātipi. 3 bhayaṭṭhātipi.
@4 aṭṭhakathāyaṃ na ājīvikā pakatā. 5 Yu. dukkhātiṇṇā.
Dukkhaparetā appeva nāma imassa kevalassa dukkhakkhandhassa
antakiriyā paññāyethāti.
{271.1} Evaṃ pabbajito cāyaṃ bhikkhave kulaputto hoti 1-
abhijjhālu kāmesu tibbasārāgo byāpannacitto paduṭṭha-
manasaṅkappo muṭṭhassati asampajāno asamāhito vibbhantacitto
pākatindriyo . seyyathāpi bhikkhave chavālātaṃ ubhato padittaṃ
majjhe gūthagataṃ 2- neva gāme kaṭṭhatthaṃ pharati na araññe
tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi gihibhogā ca 3- parihīno
sāmaññatthañca na paripūretīti . etamatthaṃ bhagavā avoca .
Tatthetaṃ iti vuccati
gihibhogā ca parihīno sāmaññatthañca dubbhago
paridhaṃsamāno pakireti chavālātaṃ 4- vinassati. [5]-
Seyyo ayoguḷo bhutto tatto aggisikhūpamo
yañce bhuñjeyya dussīlo raṭṭhapiṇḍaṃ asaññatoti. Dutiyaṃ.
[272] 3 Saṅghāṭikaṇṇe cepi bhikkhave bhikkhu gahetvā piṭṭhito
piṭṭhito anubandho assa pāde pādaṃ nikkhipanto so ca hoti
abhijjhālu kāmesu tibbasārāgo byāpannacitto paduṭṭha-
manasaṅkappo muṭṭhassati asampajāno asamāhito vibbhantacitto
pākatindriyo atha kho so ārakā va mayhaṃ ahañca tassa .
Taṃ kissa hetu dhammaṃ hi so bhikkhave bhikkhu na passati dhammaṃ
@Footnote: 1 Ma. Yu. so ca hoti. 2 gūdhagatantipi. 3 Po. Ma. casaddo natthi.
@4 Po. Ma. Yu. chavālātaṃva nassati. 5 kāsāvakaṇṭhā bahavo pāpadhammā asaññatā
@pāpā pāpehi kammehi nirayaṃ te upapajjare.
Apassanto maṃ 1- na passati yojanasate cepi so bhikkhave bhikkhu
vihareyya so ca hoti anabhijjhālu kāmesu na tibbasārāgo
abyāpannacitto appaduṭṭhamanasaṅkappo upaṭṭhitasati sampajāno
samāhito ekaggacitto saṃvutindriyo atha kho so santikeva
mayhaṃ ahañca tassa . taṃ kissa hetu dhammaṃ hi so bhikkhave
bhikkhu passati dhammaṃ passanto maṃ passatīti.
Anubandhopi ce assa mahiccho va 2- vighātavā
ejānugo anejassa nibbutassa anibbuto
giddho so vītagedhassa 3- passa yāvañca ārakā.
Yo ca dhammamabhiññāya dhammamaññāya paṇḍito
rahadova nivāto ca anejo vūpasammati
anejo so anejassa nibbutassa ca nibbuto
agiddho vītagedhassa passa yāvañca santiketi. Tatiyaṃ.
[273] 4 Tayome bhikkhave aggī katame tayo rāgaggi
dosaggi mohaggi. Ime kho bhikkhave tayo aggīti.
Rāgaggi dahati macce ratte kāmesu mucchite
dosaggi pana byāpanne nare pāṇātipātino
mohaggi pana sammūḷhe ariyadhamme akovide.
Ete aggī ajānantā sakkāyābhiratā pajā
te vaḍḍhayanti nirayaṃ tiracchānañca yoniyo
@Footnote: 1 Ma. Yu. na maṃ passati. 2 Po. Ma. ca. 3 Po. vītarodhassa.
Asuraṃ pittivisayañca 1- amuttā mārabandhanā.
Ye ca rattindivā yuttā sammāsambuddhasāsane
te nibbāpenti rāgaggiṃ niccaṃ asubhasaññino
dosaggiṃ pana mettāya nibbāpenti naruttamā
mohaggiṃ pana paññāya yāyaṃ nibbedhagāminī.
Te nibbāpetvā nipakā rattindivamatanditā
asesaṃ parinibbanti asesaṃ dukkhamajjhaguṃ 2-.
Ariyaddasā vedaguno sammadaññāya paṇḍitā
jātikkhayamabhiññāya nāgacchanti punabbhavanti. Catutthaṃ.
[274] 5 Tathā tathā bhikkhave bhikkhu upaparikkheyya yathā
yathā 3- upaparikkhato bahiddhā cassa viññāṇaṃ avikkhittaṃ [4]- avisaṭaṃ
ajjhattaṃ asaṇṭhitaṃ anupādāya [5]- aparitassato āyatiṃ
jātijarāmaraṇadukkhasamudayasambhavo na hotīti.
Sattasaṅgapahīnassa netticchinnassa bhikkhuno
vikkhīṇo jātisaṃsāro natthi assa 6- punabbhavoti. Pañcamaṃ.
[275] 6 Tisso imā bhikkhave kāmūpapattiyo katamā
tisso paccupaṭṭhitakāmā nimmānaratino paranimmitavasavattino .
Imā kho bhikkhave tisso kāmūpapattiyoti.
Paccupaṭṭhitakāmā ca ye devā vasavattino
nimmānaratino devā ye caññe kāmabhogino
@Footnote: 1 Ma. Yu. pettivisayañca. 2 Po. dukkhamajjhagā. 3 Po. Ma. yathāssa.
@4 Yu. hoti. 5 Ma. na paritasseyya. bahiddhā bhikkhave viññāṇe avikkhitte
@avisaṭe sati ajjhattaṃ asaṇṭhite anupādāya. 6 Po. Ma. Yu. tassa.
Itthabhāvaññathābhāvaṃ [1]- kāmabhogesu paṇḍitā 2-
sabbe pariccaje kāme ye dibbā ye ca mānusā
piyarūpasātagadhitaṃ chetvā sotaṃ duraccayaṃ
asesaṃ parinibbanti asesaṃ dukkhamajjhaguṃ
ariyaddasā vedaguno sammadaññāya paṇḍitā
jātikkhayamabhiññāya nāgacchanti punabbhavanti. Chaṭṭhaṃ.
[276] 7 Kāmayogayutto bhikkhave bhavayogayutto āgāmī
hoti āgantvā 3- itthattaṃ . Kāmayogavisaṃyutto bhikkhave bhavayogayutto
anāgāmī hoti anāgantvā itthattaṃ . kāmayogavisaṃyutto
bhikkhave bhavayogavisaṃyutto arahaṃ hoti khīṇāsavoti.
Kāmayogena saṃyuttā bhavayogena cūbhayaṃ
sattā gacchanti saṃsāraṃ jātimaraṇagāminanti 4-.
Ye ca kāme pahantvāna appattā āsavakkhayaṃ
bhavayogena saṃyuttā anāgāmīti vuccare.
Ye ca kho chinnasaṃsayā khīṇamānapunabbhavā
te ve pāragatā loke ye pattā āsavakkhayanti. Sattamaṃ. [5]-
[277] 8 Kalyāṇasīlo bhikkhave bhikkhu kalyāṇadhammo kalyāṇapañño
imasmiṃ dhammavinaye kevalī vusitavā uttamapurisoti vuccati.
@Footnote: 1 saṃsāraṃ nātivattare etamādīnavaṃ ñatvā. 2 Po. susaṇṭhitā. Ma. Yu. paṇḍito.
@3 Ma. Yu. āgantā. 4 Ma. Yu. aṭṭhakathāyaṃ jātimaraṇagāmino.
@5 Po. Ma. Yu. tatiyabhāṇavāraṃ.
1 Kathañca bhikkhave bhikkhu kalyāṇasīlo hoti idha bhikkhave bhikkhu
sīlavā hoti pāṭimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno
aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu
evaṃ kho bhikkhave bhikkhu kalyāṇasīlo hoti. Iti kalyāṇasīlo.
{277.1} 2 Kalyāṇadhammo ca kathaṃ hoti idha bhikkhave bhikkhu
sattattiṃsabodhipakkhikānaṃ 1- dhammānaṃ bhāvanānuyogamanuyutto
viharati evaṃ kho bhikkhave bhikkhu kalyāṇadhammo hoti. Iti kalyāṇasīlo
kalyāṇadhammo.
{277.2} 3 Kalyāṇapañño ca kathaṃ hoti idha bhikkhave bhikkhu
āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva
dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati evaṃ kho
bhikkhave bhikkhu kalyāṇapañño hoti . iti kalyāṇasīlo
kalyāṇadhammo kalyāṇapañño imasmiṃ dhammavinaye kevalī
vusitavā uttamapurisoti vuccatīti.
Yassa kāyena vācāya manasā natthi dukkaṭaṃ
taṃ ve kalyāṇasīloti āhu bhikkhuṃ hirīmataṃ.
Yassa dhammā subhāvitā pattasambodhigāmino 3-
taṃ ve kalyāṇadhammoti āhu bhikkhuṃ anussadaṃ.
Yo dukkhassa pajānāti idheva khayamattano
taṃ ve kalyāṇapaññoti āhu bhikkhuṃ anāsavaṃ
tehi dhammehi sampannaṃ anīghaṃ chinnasaṃsayaṃ
@Footnote: 1 Ma. Yu. sattannaṃ bodhipakkhiyānaṃ . 2 Po. Ma. hirīmanaṃ.
@3 Ma. sattasambodhigāmino.
Asitaṃ sabbalokassa āhu sabbapahāyinanti. Aṭṭhamaṃ.
[278] 9 Dvemāni bhikkhave dānāni āmisadānaṃ ca dhammadānaṃ
ca etadaggaṃ bhikkhave imesaṃ dvinnaṃ dānānaṃ yadidaṃ dhammadānaṃ .
Dveme bhikkhave saṃvibhāgā āmisasaṃvibhāgo ca dhammasaṃvibhāgo ca
etadaggaṃ bhikkhave imesaṃ dvinnaṃ saṃvibhāgānaṃ yadidaṃ dhammasaṃvibhāgo .
Dveme bhikkhave anuggahā āmisānuggaho ca dhammānuggaho ca
etadaggaṃ bhikkhave imesaṃ dvinnaṃ anuggahānaṃ yadidaṃ dhammānuggahoti.
Yamāhu dānaṃ paramaṃ anuttaraṃ
yaṃ saṃvibhāgaṃ bhagavā avaṇṇayi
aggamhi khettamhi pasannacitto
viññū pajānaṃ ko na yajetha kāle.
Ye ceva bhāsanti suṇanti cūbhayaṃ
pasannacittā sugatassa sāsane
tesaṃ so attho paramo visujjhati
ye appamattā sugatassa sāsaneti. Navamaṃ.
[279] 10 Dhammenāhaṃ bhikkhave tevijjaṃ brāhmaṇaṃ paññāpemi
nāññaṃ lapitalāpanamattena . kathañcāhaṃ bhikkhave dhammena tevijjaṃ
brāhmaṇaṃ paññāpemi nāññaṃ lapitalāpanamattena.
{279.1} 1 Idha bhikkhave bhikkhu anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ
Ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi
jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattāḷīsampi
jātiyo paññāsampi jātiyo jātisatampi jātisahassampi
jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe
anekepi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evaṃnāmo evaṃgotto
evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto
so tato cuto amutra udapādiṃ tatrāpāsiṃ evaṃnāmo evaṃgotto
evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto
so tato cuto idhūpapannoti iti sākāraṃ sauddesaṃ anekavihitaṃ
pubbenivāsaṃ anussarati ayamassa paṭhamā vijjā adhigatā hoti
avijjā vihatā vijjā uppannā tamo vihato āloko uppanno
yathātaṃ appamattassa ātāpino pahitattassa viharato.
{279.2} 2 Puna ca paraṃ bhikkhave bhikkhu dibbena cakkhunā visuddhena
atikkantamānusakena satte passati cavamāne upapajjamāne hīne
paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte
pajānāti ime vata bhonto sattā kāyaduccaritena samannāgatā
vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ
upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā te kāyassa
bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā ime
vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena
Samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā
sammādiṭṭhikā sammādiṭṭhikammasamādānā te kāyassa bhedā
parammaraṇā sugatiṃ saggaṃ lokaṃ upapannāti iti dibbena cakkhunā
visuddhena atikkantamānusakena .pe. yathākammūpage satte
pajānāti ayamassa dutiyā vijjā adhigatā hoti avijjā vihatā
vijjā uppannā tamo vihato āloko uppanno yathātaṃ appamattassa
ātāpino pahitattassa viharato.
{279.3} 3 Puna ca paraṃ bhikkhave bhikkhu āsavānaṃ khayā anāsavaṃ
cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā
upasampajja viharati ayamassa tatiyā vijjā adhigatā hoti avijjā
vihatā vijjā uppannā tamo vihato āloko uppanno yathātaṃ
appamattassa ātāpino pahitattassa viharato . evaṃ kho ahaṃ bhikkhave
dhammena tevijjaṃ brāhmaṇaṃ paññāpemi nāññaṃ lapitalāpanamattenāti.
Pubbenivāsaṃ yo vedi 1- [2]- saggāpāyañca passati
atha 3- jātikkhayaṃ patto abhiññāvosito muni
etāhi tīhi vijjāhi tevijjo hoti brāhmaṇo
tamahaṃ vadāmi tevijjaṃ nāññaṃ lapitalāpananti.
Ayampi attho vutto bhagavatā iti me sutanti. Dasamaṃ.
Vaggo pañcamo.
@Footnote: 1 Ma. veti. 2 Yu. pubbenivāsaṃ yo vedi saggāpāyañca brāhmaṇaṃ
@ paññāpemi na ca aññaṃ lapitalāpanamattena.
@3 Ma. atho.
Tassuddānaṃ
pāsādajīvita saṅghāṭi aggi upaparikkhayā
upapatti kāma kalyāṇaṃ dānaṃ dhammena te dasāti.
Tikanipāto niṭṭhito.
-------------
Itivuttake catukkanipāto
[280] 1 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ
ahamasmi bhikkhave brāhmaṇo yācayogo sadā payatapāṇī
antimadehadharo anuttaro bhisako sallakatto tassa me tumhe puttā
orasā mukhato jātā dhammajā dhammanimmitā dhammadāyādā no
āmisadāyādā . dvemāni bhikkhave dānāni āmisadānañca
dhammadānañca etadaggaṃ bhikkhave imesaṃ dvinnaṃ dānānaṃ yadidaṃ
dhammadānaṃ . dveme bhikkhave saṃvibhāgā āmisasaṃvibhāgo ca
dhammasaṃvibhāgo ca etadaggaṃ bhikkhave imesaṃ dvinnaṃ saṃvibhāgānaṃ yadidaṃ
dhammasaṃvibhāgo . dveme bhikkhave anuggahā āmisānuggaho ca
dhammānuggaho ca etadaggaṃ bhikkhave imesaṃ dvinnaṃ anuggahānaṃ
yadidaṃ dhammānuggaho . dveme bhikkhave yāgā āmisayāgo ca
dhammayāgo ca etadaggaṃ bhikkhave imesaṃ dvinnaṃ yāgānaṃ yadidaṃ
dhammayāgoti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati
Yo dhammayāgaṃ ayajī 1- amaccharī
tathāgato sabbasattānukampī 2-
taṃ tādisaṃ devamanussaseṭṭhaṃ
sattā namassanti bhavassa pāragunti.
Ayampi attho vutto bhagavatā iti me sutanti. Paṭhamaṃ.
[281] 2 Cattārimāni bhikkhave appāni ceva sulabhāni ca
tāni ca anavajjāni katamāni cattāri paṃsukūlaṃ bhikkhave cīvarānaṃ
appañca sulabhañca tañca anavajjaṃ . piṇḍiyālopo bhikkhave
bhojanānaṃ appañca sulabhañca tañca anavajjaṃ . rukkhamūlaṃ bhikkhave
senāsanānaṃ appañca sulabhañca tañca anavajjaṃ . pūtimuttaṃ
bhikkhave bhesajjānaṃ appañca sulabhañca tañca anavajjaṃ . imāni
kho bhikkhave cattāri appāni ceva sulabhāni ca tāni ca anavajjāni.
Yato kho bhikkhave bhikkhu appena ca tuṭṭho hoti sulabhena ca anavajjena
ca imassāhaṃ aññataraṃ sāmaññaṅganti vadāmīti.
Anavajjena tuṭṭhassa appena sulabhena ca
na senāsanamārabbha cīvaraṃ pānabhojanaṃ
vighāto hoti cittassa disā nappaṭihaññati.
Yepassa 3- dhammā akkhātā sāmaññassānulomikā
adhiggahitā tuṭṭhassa appamattassa bhikkhunoti. Dutiyaṃ.
[282] 3 Jānato ahaṃ bhikkhave passato āsavānaṃ khayaṃ
@Footnote: 1 Po. assayi . 2 Ma. Yu. sabbabhūtānukampi . 3 Ma. Yu. yecassa.
Vadāmi no ajānato no apassato . kiñca bhikkhave jānato
kiṃ passato āsavānaṃ khayo hoti . idaṃ dukkhanti bhikkhave jānato
passato āsavānaṃ khayo hoti . ayaṃ dukkhasamudayoti bhikkhave
jānato passato āsavānaṃ khayo hoti . ayaṃ dukkhanirodhoti bhikkhave
jānato passato āsavānaṃ khayo hoti . ayaṃ dukkhanirodhagāminī
paṭipadāti bhikkhave jānato passato āsavānaṃ khayo hoti .
Evaṃ kho bhikkhave jānato evaṃ passato āsavānaṃ khayo hotīti.
Sekkhassa sikkhamānassa ujumaggānusārino
khayasmiṃ paṭhamaṃ ñāṇaṃ tato aññā anuttarā.
Tato aññā vimuttassa vimuttiñāṇamuttamaṃ
uppajjati khaye ñāṇaṃ khīṇā saṃyojanā iti.
Na tvevidaṃ kusītena bālenamavijānatā
nibbānaṃ adhigantabbaṃ sabbaganthapamocananti. Tatiyaṃ.
[283] 4 Ye 1- keci bhikkhave samaṇā vā brāhmaṇā vā
idaṃ dukkhanti yathābhūtaṃ nappajānanti ayaṃ dukkhasamudayoti yathābhūtaṃ
nappajānanti ayaṃ dukkhanirodhoti yathābhūtaṃ nappajānanti ayaṃ
dukkhanirodhagāminī paṭipadāti yathābhūtaṃ nappajānanti . na me te
bhikkhave samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā
brāhmaṇesu vā brāhmaṇasammatā na ca panete āyasmanto
sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā
@Footnote: 1 Ma. Yu. ye hi.
Sacchikatvā upasampajja viharanti . ye ca kho keci bhikkhave samaṇā
vā brāhmaṇā vā idaṃ dukkhanti yathābhūtaṃ pajānanti ayaṃ dukkhasamudayoti
yathābhūtaṃ pajānanti ayaṃ dukkhanirodhoti yathābhūtaṃ pajānanti ayaṃ
dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānanti . te ca 1- kho
me bhikkhave samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā
brāhmaṇesu ca brāhmaṇasammatā te ca panāyasmanto
sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaṃ
abhiññā sacchikatvā upasampajja viharantīti.
Ye dukkhaṃ nappajānanti atho dukkhassa sambhavaṃ
yattha ca sabbaso dukkhaṃ asesaṃ uparujjhati
tañca maggaṃ na jānanti dukkhūpasamagāminaṃ
cetovimuttihīnā te atho paññāvimuttiyā
abhabbā te antakiriyāya te ve jātijarūpagā.
Ye ca dukkhaṃ pajānanti atho dukkhassa sambhavaṃ
yattha ca sabbaso dukkhaṃ asesaṃ uparujjhati
tañca maggaṃ pajānanti dukkhūpasamagāminaṃ
cetovimuttisampannā atho paññāvimuttiyā
bhabbā te antakiriyāya na te jātijarūpagāti. Catutthaṃ.
[284] 5 Ye te bhikkhave bhikkhū sīlasampannā samādhisampannā
paññāsampannā vimuttisampannā vimuttiñāṇadassanasampannā
@Footnote: 1 Ma. Yu. casaddo natthi.
Ovādakā viññāpakā sandassakā samādapakā samuttejakā
sampahaṃsakā alaṃ samakkhātāro saddhammassa . dassanampahaṃ bhikkhave
tesaṃ bhikkhūnaṃ bahukāraṃ 1- vadāmi savanampahaṃ bhikkhave tesaṃ bhikkhūnaṃ
bahukāraṃ vadāmi upasaṅkamanampahaṃ bhikkhave tesaṃ bhikkhūnaṃ bahukāraṃ
vadāmi payirupāsanampahaṃ bhikkhave tesaṃ bhikkhūnaṃ bahukāraṃ vadāmi
anussatimpahaṃ 2- bhikkhave tesaṃ bhikkhūnaṃ bahukāraṃ vadāmi anupabbajjampahaṃ
bhikkhave tesaṃ bhikkhūnaṃ bahukāraṃ vadāmi.
{284.1} Taṃ kissa hetu tathārūpe bhikkhave bhikkhū sevato
bhajato payirupāsato aparipūropi sīlakkhandho bhāvanāpāripūriṃ
gacchati aparipūropi samādhikkhandho bhāvanāpāripūriṃ gacchati
aparipūropi paññākkhandho bhāvanāpāripūriṃ gacchati aparipūropi
vimuttikkhandho bhāvanāpāripūriṃ gacchati aparipūropi vimutti-
ñāṇadassanakkhandho bhāvanāpāripūriṃ gacchati evarūpā ca te
bhikkhave bhikkhū satthārotipi vuccanti satthavāhātipi vuccanti
raṇañjahātipi vuccanti tamonudātipi vuccanti ālokakarātipi
vuccanti obhāsakarātipi vuccanti pajjotakarātipi vuccanti [3]-
pabhaṅkarātipi vuccanti ukkādhārāpi vuccanti ariyātipi vuccanti
cakkhumantotipi vuccantīti.
Pāmojjakaraṇaṭṭhānaṃ 4- etaṃ 5- hoti vijānataṃ
yadidaṃ bhāvitattānaṃ ariyānaṃ dhammajīvinaṃ.
Te jotayanti saddhammaṃ bhāsayanti pabhaṅkarā
@Footnote: 1 Po. bahūkāraṃ. Ma. Yu. bahūpakāraṃ . 2 Ma. Yu. anussaraṇampahaṃ. 3 Ma. Yu.
@ukkādhārātipi vuccanti . 4 Po. pāmojjakāraṇaṭṭhānaṃ. Ma. pāmojjakaraṇaṃ ṭhānaṃ.
@Yu. pāmujjakaraṇaṃ ṭhānaṃ. 5 Yu. evaṃ.
Ālokakaraṇā dhīrā cakkhumanto raṇañjahā.
Yesaṃ ve sāsanaṃ sutvā sammadaññāya paṇḍitā
jātikkhayamabhiññāya nāgacchanti punabbhavanti. Pañcamaṃ.
[285] 6 Cattārome bhikkhave taṇhuppādā yattha bhikkhuno
taṇhā uppajjamānā uppajjati . katame cattāro cīvarahetu
vā bhikkhave bhikkhuno taṇhā uppajjamānā uppajjati piṇḍapātahetu
vā bhikkhave bhikkhuno taṇhā uppajjamānā uppajjati senāsanahetu
vā bhikkhave bhikkhuno taṇhā uppajjamānā uppajjati iti
bhavābhavahetu vā bhikkhave bhikkhuno taṇhā uppajjamānā
uppajjati . ime kho bhikkhave cattāro taṇhuppādā yattha
bhikkhuno taṇhā uppajjamānā uppajjatīti.
Taṇhādutiyo puriso dīghamaddhāna saṃsaraṃ
itthabhāvaññathābhāvaṃ saṃsāraṃ nātivattati.
Etamādīnavaṃ 1- ñatvā taṇhā dukkhassa sambhavaṃ
vītataṇho anādāno sato bhikkhu paribbajeti.
[286] 7 Sabrahmakāni bhikkhave tāni kulāni yesaṃ puttānaṃ
mātāpitaro ajjhāgāre pūjitā honti . sapubbadevatāni bhikkhave
tāni kulāni yesaṃ puttānaṃ mātāpitaro ajjhāgāre pūjitā
honti . sapubbācariyāni bhikkhave tāni kulāni yesaṃ puttānaṃ
mātāpitaro ajjhāgāre pūjitā honti . sāhuneyyāni 2- bhikkhave
@Footnote: 1 Yu. evamādīnavaṃ . 2 Po. Ma. Yu. sāhuneyyakāni.
Tāni kulāni yesaṃ puttānaṃ mātāpitaro ajjhāgāre pūjitā
honti . brahmāti bhikkhave mātāpitūnaṃ etaṃ adhivacanaṃ .
Pubbadevatāti bhikkhave mātāpitūnaṃ etaṃ adhivacanaṃ . pubbācariyāti
bhikkhave mātāpitūnaṃ etaṃ adhivacanaṃ . āhuneyyāti bhikkhave
mātāpitūnaṃ etaṃ adhivacanaṃ . taṃ kissa hetu bahukārā 1- bhikkhave
mātāpitaro puttānaṃ āpādakā posakā imassa lokassa dassetāroti.
Brahmāti mātāpitaro pubbācariyāti vuccare
āhuneyyā ca puttānaṃ pajāya anukampakā.
Tasmā hi ne namasseyya sakkareyya ca paṇḍito
annena atho pānena vatthena sayanena ca
ucchādanena nhāpanena pādānaṃ dhovanena ca.
Tāya naṃ pāricariyāya mātāpitūsu paṇḍitā
idheva naṃ pasaṃsanti pecca sagge pamodatīti. Sattamaṃ.
[287] 8 Bahukārā bhikkhave brāhmaṇagahapatikā tumhākaṃ
ye te 2- paccupaṭṭhitā cīvarapiṇḍapātasenāsanagilānapaccayabhesajja-
parikkhārehi . tumhepi bhikkhave bahukārā brāhmaṇagahapatikānaṃ
yaṃ nesaṃ dhammaṃ desetha ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ
sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsetha .
Evamidaṃ bhikkhave aññamaññaṃ nissāya brahmacariyaṃ vussati
oghassa nittharaṇatthāya sammādukkhassa antakiriyāyāti.
@Footnote: 1 Po. Yu. bahūpakārā . 2 Ma. Yu. vo.
Sāgārā anāgārā ca ubho aññoññanissitā
ārādhayanti saddhammaṃ yogakkhemaṃ anuttaraṃ
sāgāresu ca cīvaraṃ paccayaṃ sayanāsanaṃ
anāgārā paṭicchanti parissayavinodanaṃ.
Sugataṃ pana nissāya gahaṭṭhā gharamesino
saddahānā 1- arahataṃ ariyapaññāya jhāyino
idha dhammaṃ caritvāna maggaṃ sugatigāminaṃ
nandino devalokasmiṃ modanti kāmakāminoti. Aṭṭhamaṃ.
[288] 9 Ye keci bhikkhave bhikkhū kuhā thaddhā lapā siṅgī
unnaḷā asamāhitā . na me te bhikkhave bhikkhū māmakā
apagatā ca te bhikkhave bhikkhū imasmā dhammavinayā na ca te [2]-
imasmiṃ dhammavinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjanti . ye ca
kho bhikkhave bhikkhū nikkuhā nillapā dhīrā athaddhā susamāhitā
te ca 3- kho me bhikkhave bhikkhū māmakā anapagatā ca te bhikkhave
bhikkhū imasmā dhammavinayā imasmiṃ 4- ca te dhammavinaye vuḍḍhiṃ
virūḷhiṃ vepullaṃ āpajjantīti.
Kuhā thaddhā lapā siṅgī unnaḷā asamāhitā
na te dhamme virūhanti sammāsambuddhadesite.
Nikkuhā nillapā dhīrā athaddhā susamāhitā
te ve dhamme virūhanti sammāsambuddhadesiteti. Navamaṃ.
@Footnote: 1 saddahantā . 2 Po. Yu. bhikkhave . 3 Ma. casadado natthi
@4 Ma. te ca imasmiṃ .... Yu. te ca bhikkhave bhikkhū imasmiṃ ....
[289] 10 Seyyathāpi bhikkhave puriso nadiyā sotena ovuyheyya
piyarūpasātarūpena tamenaṃ cakkhumā puriso tīre ṭhito disvā
evaṃ vadeyya kiñcāpi kho tvaṃ ambho purisa nadiyā sotena
ovuyhasi piyarūpasātarūpena atthi cettha heṭṭhā rahado saūmī
sāvaṭṭo sagaho sarakkhaso yaṃ tvaṃ ambho purisa rahadaṃ pāpuṇitvā
maraṇaṃ vā nigacchasi maraṇamattaṃ vā dukkhanti . atha kho so bhikkhave
puriso tassa purisassa saddaṃ sutvā hatthehi ca pādehi ca paṭisotaṃ
vāyameyya.
{289.1} Upamā kho me ayaṃ bhikkhave katā atthassa viññāpanāya.
Ayañcevettha 1- attho nadiyā 2- sotenāti kho bhikkhave
taṇhāyetaṃ adhivacanaṃ piyarūpasātarūpenāti 3- kho bhikkhave channetaṃ
ajjhattikānaṃ āyatanānaṃ adhivacanaṃ heṭṭhā rahadoti kho bhikkhave
pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ adhivacanaṃ saūmīti 4- kho
bhikkhave kodhupāyāsassetaṃ adhivacanaṃ sāvaṭṭoti 5- kho bhikkhave
pañcannetaṃ kāmaguṇānaṃ adhivacanaṃ sagaho 6- sarakkhasoti kho
bhikkhave mātugāmassetaṃ adhivacanaṃ paṭisotanti 7- kho bhikkhave
nekkhammassetaṃ adhivacanaṃ hatthehi ca pādehi ca vāyāmoti kho
bhikkhave viriyārambhassetaṃ adhivacanaṃ cakkhumā puriso tīre ṭhitoti kho
bhikkhave tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassāti.
Sahāpi dukkhena jaheyya kāme
yogakkhemaṃ āyatiṃ patthayāno
@Footnote: 1 Ma. Yu. ayañcettha. 2 Ma. Yu. nadiyā sototi. 3 Ma. piyarūpaṃ sātarūpaṃ. Yu.
@piyarūpasātarūpaṃ . 4 Ma. ūmibhayanti . 5 Ma. āvaṭṭanti 6 Ma. gaharakkhasoti.
@7 Ma. Yu. paṭisototi
Sammappajāno suvimuttacitto
vimuttiyā phassaye tattha tattha
sa vedagū vūsitabrahmacariyo
lokantagū pāragatoti vuccatīti. Dasamaṃ.
[290] 11 Carato cepi bhikkhave bhikkhuno uppajjati kāmavitakko
vā byāpādavitakko vā vihiṃsāvitakko vā tañce [1]- bhikkhu adhivāseti
nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti carampi bhikkhave
bhikkhu evaṃbhūto anātāpī anottappī 2- satataṃ samitaṃ kusīto hīnaviriyoti
vuccati.
{290.1} Ṭhitassa cepi bhikkhave bhikkhuno uppajjati kāmavitakko
vā byāpādavitakko vā vihiṃsāvitakko vā tañce bhikkhu adhivāseti
nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti ṭhitopi
bhikkhave bhikkhu evaṃbhūto anātāpī anottappī satataṃ samitaṃ kusīto
hīnaviriyoti vuccati.
{290.2} Nisinnassa cepi bhikkhave bhikkhuno uppajjati kāmavitakko
vā byāpādavitakko vā vihiṃsāvitakko vā tañce bhikkhu adhivāseti
nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti nisinnopi
bhikkhave bhikkhu evaṃbhūto anātāpī anottappī satataṃ samitaṃ kusīto
hīnaviriyoti vuccati.
{290.3} Sayānassa cepi bhikkhave bhikkhuno jāgarassa uppajjati kāmavitakko
vā byāpādavitakko vā vihiṃsāvitakko vā tañce bhikkhu adhivāseti
@Footnote: 1 Ma. Yu. bhikkhave . 2 Ma. anottāpi.
Nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti sayānopi
bhikkhave bhikkhu jāgaro evaṃbhūto anātāpī anottappī satataṃ samitaṃ
kusīto hīnaviriyoti vuccati.
[291] Carato cepi bhikkhave bhikkhuno uppajjati kāmavitakko vā
byāpādavitakko vā vihiṃsāvitakko vā tañce bhikkhu na adhivāseti
pajahati vinodeti byantīkaroti anabhāvaṃ gameti carampi bhikkhave bhikkhu
evaṃbhūto ātāpī ottappī 1- satataṃ samitaṃ āraddhaviriyo pahitattoti
vuccati.
{291.1} Ṭhitassa cepi bhikkhave bhikkhuno uppajjati kāmavitakko
vā byāpādavitakko vā vihiṃsāvitakko vā tañce bhikkhu na 2-
adhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti ṭhitopi
bhikkhave bhikkhu evaṃbhūto ātāpī ottappī satataṃ samitaṃ āraddhaviriyo
pahitattoti vuccati.
{291.2} Nisinnassa cepi bhikkhave bhikkhuno uppajjati kāmavitakko
vā byāpādavitakko vā vihiṃsāvitakko vā tañce bhikkhave bhikkhu na
adhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti nisinnopi
bhikkhave bhikkhu evaṃbhūto ātāpī ottappī satataṃ samitaṃ āraddhaviriyo
pahitattoti vuccati.
{291.3} Sayānassa cepi bhikkhave bhikkhuno jāgarassa uppajjati
kāmavitakko vā byāpādavitakko vā vihiṃsāvitakko vā tañce
bhikkhu na adhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti
sayānopi bhikkhave bhikkhu jāgaro evaṃbhūto ātāpī ottappī satataṃ
@Footnote: 1 Ma. ottāpī . 2 Ma. Yu. nādhivāseti.
Samitaṃ āraddhaviriyo pahitattoti vuccati 1-.
Caraṃ vā yadi vā tiṭṭhaṃ nisinno udavā sayaṃ
yo vitakkaṃ vitakketi pāpakaṃ gehanissitaṃ
kumaggaṃ paṭipanno so mohaneyyesu mucchito
abhabbo tādiso bhikkhu phuṭṭhuṃ sambodhimuttamaṃ.
Yo 2- caraṃ vā yadi vā tiṭṭhaṃ nisinno udavā sayaṃ
vitakkaṃ samayitvāna vitakkūpasame rato
bhabbo so tādiso bhikkhu phuṭṭhuṃ sambodhimuttamanti. Ekādasamaṃ.
[292] 12 Sampannasīlā bhikkhave hotha 3- sampannapātimokkhā
pātimokkhasaṃvarasaṃvutā viharatha ācāragocarasampannā aṇumattesu vajjesu
bhayadassāvino 4- samādāya sikkhatha sikkhāpadesu.
{292.1} Sampannasīlānaṃ [5]- bhikkhave bhavataṃ 6- sampannapātimokkhānaṃ
pātimokkhasaṃvarasaṃvutānaṃ viharataṃ ācāragocarasampannānaṃ aṇumattesu
vajjesu bhayadassāvīnaṃ samādāya sikkhataṃ sikkhāpadesu kimassa 7-
bhikkhave uttariṃ karaṇīyaṃ carato cepi bhikkhave bhikkhuno abhijjhā vigatā
hoti byāpādo vigato hoti thīnamiddhaṃ vigataṃ hoti uddhaccakukkuccaṃ
vigataṃ hoti vicikicchā pahīnā hoti āraddhaviriyaṃ 8- hoti asallīnaṃ upaṭṭhitā
sati appamuṭṭhā 9- passaddho kāyo asāraddho samāhitaṃ cittaṃ
@Footnote: 1 Ma. Yu. vuccatīti . 2 Ma. yo ca caraṃ vā tiṭṭhaṃ vā. Yu. yo caraṃ vā
@yo tiṭṭhaṃ vā. 3 Ma. Yu. viharatha . 4 Yu. bhayadassāvī. 5 Ma. vo.
@6 Ma. Yu. viharataṃ. 7 Ma. kimassa uttari karaṇīyaṃ. Yu. kiñcassa. 8 Ma. Yu.
@āraddhaṃ hoti viriyaṃ. 9 Sī. Ma. Yu. asammuṭṭhā.
Ekaggaṃ caraṃpi bhikkhave bhikkhu evaṃbhūto ātāpī ottappī satataṃ
samitaṃ āraddhaviriyo pahitattoti vuccati.
{292.2} Ṭhitassa cepi bhikkhave bhikkhuno abhijjhā vigatā hoti
byāpādo vigato hoti thīnamiddhaṃ vigataṃ hoti uddhaccakukkuccaṃ
vigataṃ hoti vicikicchā pahīnā hoti āraddhaṃ hoti viriyaṃ asallīnaṃ
upaṭṭhitā sati appamuṭṭhā passaddho kāyo asāraddho samāhitaṃ
cittaṃ ekaggaṃ ṭhitopi bhikkhave bhikkhu evaṃbhūto ātāpī ottappī
satataṃ samitaṃ āraddhaviriyo pahitattoti vuccati.
{292.3} Nisinnassa cepi bhikkhave bhikkhuno abhijjhā vigatā hoti
byāpādo vigato hoti thīnamiddhaṃ vigataṃ hoti uddhaccakukkuccaṃ vigataṃ
hoti vicikicchā pahīnā hoti āraddhaṃ hoti viriyaṃ asallīnaṃ upaṭṭhitā
sati appamuṭṭhā passaddho kāyo asāraddho samāhitaṃ cittaṃ ekaggaṃ
nisinnopi bhikkhave bhikkhu evaṃbhūto ātāpī ottappī satataṃ samitaṃ
āraddhaviriya pahitattoti vuccati.
{292.4} Sayānassa cepi bhikkhave bhikkhuno jāgarassa abhijjhā
vigatā hoti byāpādo vigato hoti thīnamiddhaṃ vigataṃ hoti uddhaccakukkuccaṃ
vigataṃ hoti vicikicchā pahīnā hoti āraddhaṃ hoti viriyaṃ asallīnaṃ
upaṭṭhitā sati appamuṭṭhā passaddho kāyo asāraddho samāhitaṃ
cittaṃ ekaggaṃ sayānopi bhikkhave bhikkhu jāgaro evaṃbhūto ātāpī
ottappī satataṃ samitaṃ āraddhaviriyo pahitattoti vuccatīti.
Yataṃ care yataṃ tiṭṭhe yataṃ acche yataṃ saye
yataṃ sammiñjaye bhikkhu yatamenaṃ pasāraye
uddhaṃ tiriyaṃ apācīnaṃ yāvatā jagato gati
samavekkhitā ca 1- dhammānaṃ khandhānaṃ udayabbayaṃ
evaṃ vihārimātāpiṃ santavuttiṃ anuddhataṃ
cetosamathasāmīciṃ sikkhamānaṃ sadā sataṃ
satataṃ pahitattoti āhu bhikkhuṃ tathāvidhanti. Dvādasamaṃ.
[293] 13 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ loko
bhikkhave tathāgatena abhisambuddho lokasmā tathāgato visaṃyutto
lokasamudayo bhikkhave tathāgatena abhisambuddho lokasamudayo tathāgatassa
pahīno lokanirodho bhikkhave tathāgatena abhisambuddho lokanirodho
tathāgatassa sacchikato lokanirodhagāminī paṭipadā bhikkhave tathāgatena
abhisambuddhā lokanirodhagāminī paṭipadā tathāgatassa bhāvitā.
{293.1} Yaṃ bhikkhave sadevakassa lokassa samārakassa sabrahmakassa
sassamaṇabrāhmaṇiyā pajāya sadevamanussāya diṭṭhaṃ sutaṃ mutaṃ
viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā yasmā taṃ tathāgatena
abhisambuddhaṃ tasmā tathāgatoti vuccati . yañca bhikkhave rattiṃ
tathāgato anuttaraṃ sammāsambodhiṃ abhisambujjhati yañca rattiṃ
anupādisesāya nibbānadhātuyā parinibbāyati yametasmiṃ antare
bhāsati labhati niddisati sabbantaṃ tatheva hoti no aññathā tasmā
@Footnote: 1 Yu. va.
Tathāgatoti vuccati.
{293.2} Yathāvādī bhikkhave tathāgato tathākārī yathākārī 1-
tathāvādī iti yathāvādī tathākārī yathākārī tathāvādī
tasmā tathāgatoti vuccati . sadevake bhikkhave loke samārake
sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya tathāgato
abhibhū anabhibhūto aññadatthudaso vasavattī tasmā tathāgatoti
vuccatīti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati
sabbalokaṃ abhiññāya sabbaloke yathātathaṃ
sabbalokavisaṃyutto sabbaloke anūpamo 2-
sabbe 3- sabbābhibhū dhīro sabbaganthappamocano.
Phuṭṭhassa 4- paramā santi nibbānaṃ akutobhayaṃ.
Esa khīṇāsavo buddho anīgho chinnasaṃsayo
sabbakammakkhayaṃ patto vimutto upadhisaṅkhaye
esa so bhagavā buddho esa sīho anuttaro
sadevakassa lokassa brahmacakkaṃ pavattayi.
Iti devā manussā ca ye buddhaṃ saraṇaṃ gatā
saṅgamma taṃ namassanti mahantaṃ vītasāradaṃ.
Danto damayataṃ seṭṭho santo samayataṃ isī
mutto mocayataṃ aggo tiṇṇo tārayataṃ varo.
Iti hetaṃ namassanti mahantaṃ vītasāradaṃ.
@Footnote: 1 Yu. yathāvādī tathāgato tathāvādī . 2 aṭṭhakathāyaṃ sanūsayo. Ma. anūpayo.
@3 Ma. sa ve. 4 Ma. phuṭṭhāssa.
Sadevakasmiṃ lokasmiṃ natthi te paṭipuggaloti.
Ayampi attho vutto bhagavatā iti me sutanti. Terasamaṃ.
Catukkanipāto niṭṭhito.
Tassuddānaṃ
brāhmaṇā 1- cattāri jānaṃ samaṇasīlā taṇhā brahmā
bahukārā kuhanā 2- purisā caraṃ 3- sampannalokena terasāti.
Itivuttake dvādasādhikasatasuttanti
itivuttakaṃ niṭṭhitaṃ.
-----------
Sattavisekanipātaṃ
dukkaṃ bāvīsasuttasaṅgahitaṃ
samapaññāsamatha tikaṃ
terasa catukkañca iti yamidaṃ
dvidasuttarasuttasate
saṃgāyitvā samādahaṃsu purā
arahanto ciraṭṭhitiyā
tamāhu nāmena itivuttanti.
Itivuttakapāḷi niṭṭhitā.
Idaṃ marammapotthake āgataṃ.
---------
@Footnote: 1 Ma. brāhmaṇasulabhā . 2 Ma. kuhapurisā . 3 Ma. carasampanna ....
Suttantapiṭake khuddakanikāyassa
suttanipāto
--------
namo tassa bhagavato arahato sammāsambuddhassa.
Paṭhamo uragavaggo
paṭhamaṃ uragasuttaṃ
[294] /khu.su./ |294.424| 1 Yo ve 1- uppatitaṃ vineti kodhaṃ
visaṭaṃ sappavisaṃva osathehi 2-
so bhikkhu jahāti orapāraṃ
urago jiṇṇamiva tacaṃ purāṇaṃ.
|294.425| Yo rāgamudacchidā asesaṃ
bhiṃsapupphaṃva 3- saroruhaṃ vigayha
so bhikkhu jahāti orapāraṃ
urago jiṇṇamiva tacaṃ purāṇaṃ.
|294.426| Yo taṇhamudacchidā asesaṃ
saritaṃ sīghasaraṃ visosayitvā
@Footnote: 1 Ma. Yu. vesaddo natthi . 2 Ma. osadhehi . 3 Ma. Yu. bhisapupphaṃva.
So bhikkhu jahāti orapāraṃ
urago jiṇṇamiva tacaṃ purāṇaṃ.
|294.427| Yo mānamudabbadhī asesaṃ
naḷasetuṃva sudubbalaṃ mahogho
so bhikkhu jahāti orapāraṃ
urago jiṇṇamiva tacaṃ purāṇaṃ.
|294.428| Yo nājjhagamā bhavesu sāraṃ
vicinaṃ pupphamiva udumbaresu
so bhikkhu jahāti orapāraṃ
urago jiṇṇamiva tacaṃ purāṇaṃ.
|294.429| Yassantarato na santi kopā
iti bhavābhavatañca vītivatto
so bhikkhu jahāti orapāraṃ
urago jiṇṇamiva tacaṃ purāṇaṃ.
|294.430| Yassa vitakkā vidhūpitā
ajjhattaṃ suvikappitā asesā
so bhikkhu jahāti orapāraṃ
urago jiṇṇamiva tacaṃ purāṇaṃ.
|294.431| Yo nāccasārī na paccasārī
sabbaṃ accugamā 1- imaṃ papañcaṃ
@Footnote: 1 Ma. Yu. accagamā.
So bhikkhu jahāti orapāraṃ
urago jiṇṇamiva tacaṃ purāṇaṃ.
|294.432| Yo nāccasārī na paccasārī
sabbaṃ vitathamidanti ñatvā 1- loke
so bhikkhu jahāti orapāraṃ
urago jiṇṇamiva tacaṃ purāṇaṃ.
|294.433| Yo nāccasārī na paccasārī
sabbaṃ vitathamidanti vītalobho
so bhikkhu jahāti orapāraṃ
urago jiṇṇamiva tacaṃ purāṇaṃ.
|294.434| Yo nāccasārī na paccasārī
sabbaṃ vitathamidanti vītarāgo
so bhikkhu jahāti orapāraṃ
urago jiṇṇamiva tacaṃ purāṇaṃ.
|294.435| Yo nāccasārī na paccasārī
sabbaṃ vitathamidanti vītadoso
so bhikkhu jahāti orapāraṃ
urago jiṇṇamiva tacaṃ purāṇaṃ.
|294.436| Yo nāccasārī na paccasārī
sabbaṃ vitathamidanti vītamoho
@Footnote: 1 Ma. ñatva.
So bhikkhu jahāti orapāraṃ
urago jiṇṇamiva tacaṃ purāṇaṃ.
|294.437| Yassānusayā na santi keci
mūlā [1]- akusalā samūhatāse
so bhikkhu jahāti orapāraṃ
urago jiṇṇamiva tacaṃ purāṇaṃ.
|294.438| Yassa darathajā na santi keci
oraṃ āgamanāya paccayāse
so bhikkhu jahāti orapāraṃ
urago jiṇṇamiva tacaṃ purāṇaṃ.
|294.439| Yassa vanathajā na santi keci
vinibandhāya bhavāya hetukappā
so bhikkhu jahāti orapāraṃ
urago jiṇṇamiva tacaṃ purāṇaṃ.
|294.440| Yo nīvaraṇe pahāya pañca
anīgho tiṇṇakathaṅkatho visallo
so bhikkhu jahāti orapāraṃ
urago jiṇṇamiva tacaṃ purāṇanti.
Uragasuttaṃ paṭhamaṃ.
-----------
@Footnote: 1 Ma. casaddo dissati.
Suttanipāte uragavaggassa dutiyaṃ dhaniyasuttaṃ
[295] |295.441| 2 Pakkodano dukkhakhīrohamasmi (iti dhaniyo gopo)
anutīre mahiyā samānavāso
channā kuṭi āhito gini
atha ce patthayasī pavassa deva.
|295.442| Akkodhano vigatakhilohamasmi (iti bhagavā)
anutīre mahiyekarattivāso
vivaṭā kuṭi nibbuto gini
atha ce patthayasī pavassa deva.
|295.443| Andhakamakasā na vijjare (iti dhaniyo gopo)
kacche rūḷhatiṇe caranti gāvo
vuṭṭhimpi saheyyumāgataṃ
atha ce patthayasī pavassa deva.
|295.444| Bhaddhā hi 1- bhisī susaṅkhatā (iti bhagavā)
tiṇṇo pāragato vineyya oghaṃ
attho bhisiyā na vijjati
atha ce patthayasī pavassa deva.
|295.445| Gopī mama assavā alolā (iti dhaniyo gopo)
dīgharattaṃ saṃvāsiyā manāpā
@Footnote: 1 Ma. bhaddhāsi.
Tassā na suṇāmi kiñci pāpaṃ
atha ce patthayasī pavassa deva.
|295.446| Cittaṃ mama assavaṃ vimuttaṃ (iti bhagavā)
dīgharattaṃ paribhāvitaṃ sudantaṃ
pāpaṃ pana me na vijjati
atha ce patthayasī pavassa deva.
|295.447| Attavettanabhatohamasmi (iti dhaniyo gopo)
puttā ca me samāniyā arogā
tesaṃ na suṇāmi kiñci pāpaṃ
atha ce patthayasī pavassa deva.
|295.448| Nāhaṃ bhatakosmi kassaci (iti bhagavā)
nibbiṭṭhena carāmi sabbaloke
attho bhatiyā na vijjati
atha ce patthayasī pavassa deva.
|295.449| Atthi vasā atthi dhenupā (iti dhaniyo gopo)
godharaṇiyo paveniyopi atthi
usabhopi gavampatī 1- ca atthi
atha ce patthayasī pavassa deva.
|295.450| Natthi vasā natthi dhenupā (iti bhagavā)
godharaṇiyo paveniyopi natthi
@Footnote: 1 Ma. Yu. sabbattha gavampatīdhāti dissati.
Usabhopi gavampatī ca natthi
atha ce patthayasī pavassa deva.
|295.451| Khīlā nikhātā asampavedī (iti dhaniyo gopo)
dāmā muñjamayā navā susaṇṭhānā
na hi sakkhinti dhenupāpi chettuṃ
atha ce patthayasī pavassa deva.
|295.452| Usabhoriva chetvā 1- bandhanāni (iti bhagavā)
nāgo pūtilataṃva dālayitvā
nāhaṃ puna 2- upessaṃ gabbhaseyyaṃ
atha ce patthayasī pavassa deva.
|295.453| Ninnañca thalañca pūrayanto
mahāmegho pāvassi tāvadeva
sutvā devassa vassato
imamatthaṃ dhaniyo abhāsatha
|295.454| lābhā vata no anappakā
ye mayaṃ bhagavantaṃ addasāma
saraṇaṃ taṃ upema cakkhuma
satthā no hohi 3- mahāmuni.
|295.455| Gopī ca ahañca assavā
brahmacariyaṃ sugate carāmase
@Footnote: 1 Ma. Yu. chetva. 2 Ma. punupessaṃ. Po. upeyyaṃ. 3 Po. Ma. Yu. tuvaṃ.
Jātimaraṇassa pāragā 1-
dukkhassantakarā bhavāmase.
|295.456| Nandati puttehi puttimā (iti māro pāpimā)
gopiko 2- gohi tatheva nandati
upadhīhi narassa nandanā
na hi so nandati yo nirūpadhi.
|295.457| Socati puttehi puttimā (iti bhagavā)
gopiko gohi tatheva socati
upadhīhi narassa socanā
na hi so socati yo nirūpadhīti.
Dhaniyasuttaṃ dutiyaṃ.
-----------
Suttanipāte uragavaggassa tatiyaṃ khaggavisāṇasuttaṃ
[296] |296.458| 3 Sabbesu bhūtesu nidhāya daṇḍaṃ
aviheṭhayaṃ aññatarampi tesaṃ
na puttamiccheyya kuto sahāyaṃ
eko care khaggavisāṇakappo.
|296.459| Saṃsaggajātassa bhavanti snehā
@Footnote: 1 Ma. pāragū. 2 Po. gopiko. Ma. gomā.. Yu. Sī. gomiko.
Snehanvayaṃ dukkhamidaṃ pahoti
ādīnavaṃ snehajaṃ pekkhamāno
eko care khaggavisāṇakappo.
|296.460| Mitte suhajje anukampamāno
hāpeti atthaṃ paṭibaddhacitto
etaṃ bhayaṃ santhavapekkhamāno 1-
eko care khaggavisāṇakappo.
|296.461| Vaṃso visālo va yathā visatto
puttesu dāresu ca yā apekkhā
vaṃsākaḷīro 2- va asajjamāno
eko care khaggavisāṇakappo.
|296.462| Migo araññamhi yathā abandho 3-
yenicchakaṃ gacchati gocarāya
viññū naro seritaṃ pekkhamāno
eko care khaggavisāṇakappo.
|296.463| Āmantanā hoti sahāyamajjhe
vāse ṭhāne gamane cārikāya
anabhijjhitaṃ seritaṃ pekkhamāno
eko care khaggavisāṇakappo.
@Footnote: 1 Ma. Yu. santhave pekkhamānotipi. 2 Po. vaṃsakaḷirova. Ma. vaṃsakkaḷīrova.
@3 Ma. Yu. abaddho.
|296.464| Khiḍḍā ratī hoti sahāyamajjhe
puttesu ca vipūlaṃ hoti pemaṃ
piyavippayogaṃ vijigucchamāno
eko care khaggavisāṇakappo.
|296.465| Cātuddiso appaṭigho ca hoti
santussamāno itarītarena
parissayānaṃ sahitā achambhī
eko care khaggavisāṇakappo.
|296.466| Dussaṅgahā pabbajitāpi eke
atho gahaṭṭhā gharamāvasantā
appossuko paraputtesu hutvā
eko care khaggavisāṇakappo.
|296.467| Oropayitvā gihibyañjanāni
sañchinnapatto 1- yathā koviḷāro
chetvāna dhīro gihibandhanāni
eko care khaggavisāṇakappo.
|296.468| Sace labhetha nipakaṃ sahāyaṃ
saddhiṃcaraṃ sādhuvihāridhīraṃ
abhibhuyya sabbāni parissayāni
careyya tenattamano satimā.
@Footnote: 1 Yu. saṃsīnanapatto.
|296.469| No ce labhetha nipakaṃ sahāyaṃ
saddhiṃcaraṃ sādhuvihāridhīraṃ
rājāva raṭṭhaṃ vijitaṃ pahāya
eko care mātaṅgaraññeva nāgo.
|296.470| Addhā pasaṃsāma sahāyasampadaṃ
seṭṭhā samā sevitabbā sahāyā
ete aladdhā anavajjabhojī
eko care khaggavisāṇakappo.
|296.471| Disvā suvaṇṇassa pabhassarāni
kammāraputtena suniṭṭhitāni
saṅghaṭṭamānāni duve bhujasmiṃ
eko care khaggavisāṇakappo.
|296.472| Evaṃ dutiyena sahāmamassa
vācābhilāpo abhisajjanā vā
etaṃ bhayaṃ āyati pekkhamāno
eko care khaggavisāṇakappo.
|296.473| Kāmā hi citrā madhurā manoramā
virūparūpena mathenti cittaṃ
ādīnavaṃ kāmaguṇesu disvā
eko care khaggavisāṇakappo.
|296.474| Ītī ca gaṇḍo ca upaddavo ca
rogo ca sallañca bhayañca metaṃ
etaṃ bhayaṃ kāmaguṇesu disvā
eko care khaggavisāṇakappo.
|296.475| Sītañca uṇhañca khudaṃ pipāsaṃ
vātātape ḍaṃsasiriṃsape 1- ca
sabbānipetāni abhisambhavitvā
eko care khaggavisāṇakappo.
|296.476| Nāgova yūthāni vivajjayitvā
sañjātakkhandho padumī uḷāro
yathābhirantaṃ viharaṃ 2- araññe
eko care khaggavisāṇakappo.
|296.477| Aṭṭhāna taṃ saṅgaṇikāratassa
yaṃ phussaye 3- sāmayikaṃ vimuttaṃ
ādiccabandhussa vaco nisamma
eko care khaggavisāṇakappo.
|296.478| Diṭṭhīvisūkāni upātivatto
patto niyāmaṃ paṭiladdhamaggo
uppannañāṇomhi anaññaneyyo
eko care khaggavisāṇakappo.
@Footnote: 1 Po. Ma. ḍaṃsasarīsape. 2 Yu. vihare. 3 Ma. Yu. phassaye.
|296.479| Nillolupo nikkuho nippipāso
nimmakkho niddhantakasāvamoho
nirāsayo sabbaloke bhavitvā
eko care khaggavisāṇakappo.
|296.480| Pāpaṃ sahāyaṃ parivajjayetha
anatthadassiṃ visame niviṭṭhaṃ
sayaṃ na seve pasutaṃ pamattaṃ
eko care khaggavisāṇakappo.
|296.481| Bahussutaṃ dhammadharaṃ bhajetha
mittaṃ uḷāraṃ paṭibhāṇavantaṃ
aññāya atthāni vineyya kaṅkhaṃ
eko care khaggavisāṇakappo.
|296.482| Khiḍḍaṃ ratiṃ kāmasukhañca loke
analaṅkaritvā anapekkhamāno
vibhūsanaṭṭhānā virato saccavādī
eko care khaggavisāṇakappo.
|296.483| Puttañca dāraṃ pitarañca mātaraṃ
dhanāni dhaññāni ca bandhavāni 1-
hitvāna kāmāni yathodhikāni
eko care khaggavisāṇakappo.
@Footnote: 1 Yu. bandhanāni ca.
|296.484| Saṅgo eso parittamettha sokhyaṃ
appassādo dukkhamettha bhiyyo
gaṇḍo 1- eso iti ñatvā matimā 2-
eko care khaggavisāṇakappo.
|296.485| Sandālayitvāna saṃyojanāni
jālaṃ va chetvā 3- salilambucārī
aggīva daḍḍhaṃ anivattamāno
eko care khaggavisāṇakappo.
|296.486| Okkhittacakkhu 4- na ca pādalolo
guttindriyo rakkhitamānasāno
anavassuto apariḍayhamāno
eko care khaggavisāṇakappo.
|296.487| Ohārayitvā gihibyañjanāni
sañchinnapatto 5- yathā pārichatto
kāsāyavattho abhinikkhamitvā
eko care khaggavisāṇakappo.
|296.488| Rasesu gedhaṃ akaraṃ alolo
anaññaposī sapadānacārī
kule kule appaṭibaddhacitto
eko care khaggavisāṇakappo.
@Footnote: 1 Ma. Yu. gaḷo . 2 Ma. Yu. mutīmā . 3 Po. bhitvā . 4 Po. Ma. Yu.
@okkhittacakkhū . 5 Ma. sañchannapatto.
|296.489| Pahāya pañcāvaraṇāni cetaso
upakkilese byapanujja sabbe
anissito chetvā sinehadosaṃ
eko care khaggavisāṇakappo.
|296.490| Vipiṭṭhikatvāna sukhaṃ dukkhañca
pubbeva ca somanassadomanassaṃ
laddhānupekkhaṃ samathaṃ visuddhaṃ
eko care khaggavisāṇakappo.
|296.491| Āraddhaviriyo paramatthapattiyā
alīnacitto akusītavuttī
daḷhanikkamo thāmabalūpapanno
eko care khaggavisāṇakappo.
|296.492| Paṭisallānaṃ jhānamariñcamāno
dhammesu niccaṃ anudhammacārī
ādīnavaṃ sammasitā bhavesu
eko care khaggavisāṇakappo.
|296.493| Taṇhakkhayaṃ patthayaṃ appamatto
anelamūgo sutavā satimā
saṅkhātadhammo niyato padhānavā
eko care khaggavisāṇakappo.
|296.494| Sīhova saddesu asantasanto
vātova jālamhi asajjamāno
padumaṃva toyena alimpamāno 1-
eko care khaggavisāṇakappo.
|296.495| Sīho yathā dāṭhabalī pasayha
rājā migānaṃ abhibhuyyacārī
sevetha pantāni senāsanāni
eko care khaggavisāṇakappo.
|296.496| Mettaṃ upekkhaṃ karuṇaṃ vimuttaṃ 2-
āsevamāno muditañca kāle
sabbena lokena avirujjhamāno
eko care khaggavisāṇakappo.
|296.497| Rāgañca dosañca pahāya mohaṃ
sandālayitvāna saṃyojanāni
asantasaṃ jīvitasaṅkhayamhi
eko care khaggavisāṇakappo.
|296.498| Bhajanti sevanti ca kāraṇatthā
nikkāraṇā dullabhā ajja mittā
attatthapaññā asucī manussā
eko care khaggavisāṇakappo.
Khaggavisāṇasuttaṃ tatiyaṃ.
@Footnote: 1 Ma. Yu. alippamāno. 2 Ma. Yu. vimuttiṃ.
Suttanipāte uragavaggassa catutthaṃ kasibhāradvājasuttaṃ
[297] 4 Evamme sutaṃ . ekaṃ samayaṃ bhagavā magadhesu
viharati dakkhiṇāgirismiṃ ekanāḷāyaṃ brāhmaṇagāme . tena kho pana
samayena kasibhāradvājassa brāhmaṇassa pañcamattāni naṅgalasatāni
payuttāni honti vappakāle . atha kho bhagavā pubbaṇhasamayaṃ
nivāsetvā pattacīvaramādāya yena kasibhāradvājassa brāhmaṇassa
kammanto tenupasaṅkami . tena kho pana samayena kasibhāradvājassa
brāhmaṇassa parivesanā vattati.
{297.1} Atha kho bhagavā yena parivesanā tenupasaṅkami upasaṅkamitvā
ekamantaṃ aṭṭhāsi . addasā kho kasibhāradvājo brāhmaṇo bhagavantaṃ
piṇḍāya ṭhitaṃ disvāna bhagavantaṃ etadavoca ahaṃ kho samaṇa kasāmi ca
vappāmi ca kasitvā ca vappitvā ca bhuñjāmi . tvampi samaṇa kasassu
ca vappassu ca kasitvā ca vappitvā ca bhuñjāhīti 1- . ahampi
kho brāhmaṇa kasāmi ca vappāmi ca kasitvā ca vappitvā
ca bhuñjāmīti . na kho pana 2- samaṇa passāma bhoto gotamassa
yugaṃ vā naṅgalaṃ vā phālaṃ vā pācanaṃ vā balibaddhe 3- vā atha
ca pana bhavaṃ gotamo evamāha ahampi kho brāhmaṇa kasāmi ca
@Footnote: 1 Ma. Yu. bhuñjassati. 2 Po. Ma. Yu. pana mayaṃ . 3 Ma. Yu. balibadde.
Vappāmi ca kasitvā ca vappitvā ca bhuñjāmīti . atha kho
kasibhāradvājo brāhmaṇo bhagavantaṃ gāthāya ajjhabhāsi
[298] |298.499| Kassako paṭijānāsi na ca passāma te kasiṃ
kasiṃ no pucchito brūhi yathā jānemu te kasiṃ.
|298.500| Saddhā bījaṃ tapo vuṭṭhi paññā me yuganaṅgalaṃ
hirī īsā mano yottaṃ sati me phālapācanaṃ.
|298.501| Kāyagutto vacīgutto āhāre udare yato
saccaṃ karomi niddhānaṃ soraccamme pamocanaṃ.
|298.502| Viriyaṃ me dhuradhorayhaṃ yogakkhemādhivāhanaṃ
gacchati anivattantaṃ yattha gantvā na socati.
|298.503| Evaṃ me sā kasi kaṭṭhā sā hoti amatapphalā
etaṃ kasiṃ kasitvāna sabbadukkhā pamuccatīti.
[299] Atha kho kasibhāradvājo brāhmaṇo mahatiyā
kaṃsapātiyā pāyāsaṃ vaḍḍhetvā bhagavato upanāmesi bhuñjatu bhavaṃ
gotamo pāyāsaṃ kassako bhavaṃ yañhi bhavaṃ gotamo amatapphalaṃ
kasiṃ kasatīti.
|299.504| Gāthābhigītamme abhojaneyyaṃ
sampassataṃ brāhmaṇa nesa dhammo
gāthābhigītaṃ panudanti buddhā
dhamme satī brāhmaṇa 1- vuttiresā.
@Footnote: 1 Po. brāhmaṇassa.
|299.505| Aññena ca kevalinaṃ mahesiṃ
khīṇāsavaṃ kukkuccavūpasantaṃ
annena pānena upaṭṭhahassu
khettañhi taṃ puññapekkhassa hotīti.
[300] Atha kassa cāhaṃ bho gotama imaṃ pāyāsaṃ dammīti .
Na khvāhaṃ taṃ brāhmaṇa passāmi sadevake loke samārake sabrahmake
sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yena 1- so
pāyāso bhutto sammā pariṇāmaṃ gaccheyya aññatra tathāgatassa
vā tathāgatasāvakassa vā tena hi tvaṃ brāhmaṇa taṃ pāyāsaṃ
appaharite vā chaḍḍehi appāṇake vā udake opilāpehīti .
Atha kho kasibhāradvājo brāhmaṇo taṃ pāyāsaṃ appāṇake udake
opilāpesi . atha kho so pāyāso udake pakkhitto cicciṭāyati
ciṭiciṭāyati saṃdhūmāyati 2- sampadhūmāyati . seyyathāpi nāma
ayogulo divasasantatto 3- udake pakkhitto cicciṭāyati ciṭiciṭāyati
saṃdhūmāyati sampadhūmāyati evameva so pāyāso udake pakkhitto
cicciṭāyati ciṭiciṭāyati saṃdhūmāyati sampadhūmāyati.
The Pali Tipitaka in Roman Character Volume 25 page 1-342.
http://84000.org/tipitaka/read/roman_item_s.php?book=25&item=1&items=444
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item_s.php?book=25&item=1&items=444&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=1&items=444
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=25&item=1&items=444
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=25&i=1
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=17&A=1
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=17&A=1
Contents of The Tipitaka Volume 25
http://84000.org/tipitaka/read/?index_25
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com