ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [136]   4   Evamme   sutaṃ  .  ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ
viharati  jetavane  anāthapiṇḍikassa  ārāme  .  tena  kho  pana  samayena
@Footnote: 1 Ma. gacchanti .  2 Po. oyāyissāmi. Ma. osārissāmi .  3 Po.
@pariharissantīti. Yu. paricārissantīti. Ma. paricāressantīti .  4 Po.
@Ma. vaṇiṃ. 5 Ma. bhāvanāpāripūrīgate. Yu. pāripurikate.
Sambahulā        nānātitthiyā       samaṇabrāhmaṇā       paribbājakā
sāvatthiyaṃ      1-      paṭivasanti      nānādiṭṭhikā     nānākhantikā
nānārucikā        nānādiṭṭhinissayanissitā        .        santeke
samaṇabrāhmaṇā    evaṃvādino    evaṃdiṭṭhino    1    sassato   loko
idameva    saccaṃ    moghamaññanti   .   santi   paneke   samaṇabrāhmaṇā
evaṃvādino    evaṃdiṭṭhino    2   asassato   loko   idameva   saccaṃ
moghamaññanti      .      santeke     samaṇabrāhmaṇā     evaṃvādino
evaṃdiṭṭhino   3   antavā   loko   idameva   saccaṃ   moghamaññanti .
Santi      paneke     samaṇabrāhmaṇā     evaṃvādino     evaṃdiṭṭhino
4 anantavā loko idameva saccaṃ moghamaññanti.
     {136.1}   Santeke   samaṇabrāhmaṇā  evaṃvādino  evaṃdiṭṭhino
5   taṃ   jīvaṃ  taṃ  sarīraṃ  idameva  saccaṃ  moghamaññanti  .  santi  paneke
samaṇabrāhmaṇā    evaṃvādino    evaṃdiṭṭhino   6   aññaṃ   jīvaṃ   aññaṃ
sarīraṃ    idameva   saccaṃ   moghamaññanti   .   santeke   samaṇabrāhmaṇā
evaṃvādino  evaṃdiṭṭhino  7  hoti  tathāgato  parammaraṇā  idameva  saccaṃ
moghamaññanti  .  santi  paneke  samaṇabrāhmaṇā  evaṃvādino  evaṃdiṭṭhino
8   na   hoti   tathāgato   parammaraṇā  idameva  saccaṃ  moghamaññanti .
Santeke   samaṇabrāhmaṇā   evaṃvādino   evaṃdiṭṭhino  9  hoti  ca  na
ca   hoti   tathāgato  parammaraṇā  idameva  saccaṃ  moghamaññanti  .  santi
paneke   samaṇabrāhmaṇā   evaṃvādino   evaṃdiṭṭhino   10  neva  hoti
na  na  hoti  tathāgato  parammaraṇā  idameva  saccaṃ  moghamaññanti  .  te
@Footnote: 1 Yu. sāvatthiṃ piṇḍāya pavisanti.
Bhaṇḍanajātā     kalahajātā     vivādāpannā     aññamaññaṃ    mukhasattīhi
vitudantā   viharanti   ediso   dhammo  nediso  dhammo  nediso  dhammo
ediso dhammoti.



             The Pali Tipitaka in Roman Character Volume 25 page 179-181. http://84000.org/tipitaka/read/roman_item_s.php?book=25&item=136&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=25&item=136&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=136&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=136&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=136              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=8119              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=8119              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :