ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [142]   Atha   kho   sambahulā   bhikkhū  pubbaṇhasamayaṃ  nivāsetvā
pattacīvaramādāya   sāvatthiṃ   piṇḍāya   pāvisiṃsu   .   sāvatthiyaṃ  piṇḍāya
caritvā   pacchābhattaṃ   piṇḍapātapaṭikkantā   yena   bhagavā  tenupasaṅkamiṃsu
upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu.
     {142.1}  Ekamantaṃ  nisinnā  kho  te  bhikkhū bhagavantaṃ etadavocuṃ
idha    bhante   sambahulā   nānātitthiyā   samaṇabrāhmaṇā   paribbājakā
sāvatthiyaṃ     paṭivasanti    nānādiṭṭhikā    nānākhantikā    nānārucikā
nānādiṭṭhinissayanissitā     santeke     samaṇabrāhmaṇā     evaṃvādino
evaṃdiṭṭhino    sassato    attā    ca   loko   ca   idameva   saccaṃ
Moghamaññanti      santi     paneke     samaṇabrāhmaṇā     evaṃvādino
evaṃdiṭṭhino    asassato    attā   ca   loko   ca   idameva   saccaṃ
moghamaññanti
     {142.2}   santeke   samaṇabrāhmaṇā  evaṃvādino  evaṃdiṭṭhino
sassato  ca  asassato  ca  attā  ca  loko ca idameva saccaṃ moghamaññanti
santi   paneke  samaṇabrāhmaṇā  evaṃvādino  evaṃdiṭṭhino  neva  sassato
nāsassato attā ca loko ca idameva saccaṃ moghamaññanti
     {142.3}   santeke   samaṇabrāhmaṇā  evaṃvādino  evaṃdiṭṭhino
sayaṅkato  paraṅkato  sayaṅkato  ca  paraṅkato ca asayaṅkāro ca aparaṅkāro
ca   adhiccasamuppanno   attā   caloko  ca  idameva  saccaṃ  moghamaññanti
santeke   samaṇabrāhmaṇā   evaṃvādino   evaṃdiṭṭhino   sassataṃ  sukhadukkhaṃ
attā   ca   loko   ca   idameva   saccaṃ  moghamaññanti  santi  paneke
samaṇabrāhmaṇā   evaṃvādino   evaṃdiṭṭhino   asassataṃ   sukhadukkhaṃ   attā
ca loko ca idameva saccaṃ moghamaññanti
     {142.4}  santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino sassataṃ
ca  asassataṃ  ca  sukhadukkhaṃ  attā  ca  loko  ca idameva saccaṃ moghamaññanti
santi   paneke   samaṇabrāhmaṇā  evaṃvādino  evaṃdiṭṭhino  neva  sassataṃ
nāsassataṃ sukhadukkhaṃ attā ca loko ca idameva saccaṃ moghamaññanti
     {142.5} santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino sayaṅkataṃ
sukhadukkhaṃ  attā  ca  loko  ca  idameva  saccaṃ  moghamaññanti santi paneke
Samaṇabrāhmaṇā   evaṃvādino   evaṃdiṭṭhino   paraṅkataṃ   sukhadukkhaṃ   attā
ca loko ca idameva saccaṃ moghamaññanti
     {142.6} santeke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino sayaṅkataṃ
ca  paraṅkataṃ  ca  sukhadukkhaṃ  attā  ca  loko  ca idameva saccaṃ moghamaññanti
santi   paneke   samaṇabrāhmaṇā   evaṃvādino   evaṃdiṭṭhino   sayaṅkāraṃ
ca  paraṅkāraṃ  ca  adhiccasamuppannaṃ  sukhadukkhaṃ  attā  ca  loko  ca idameva
saccaṃ    moghamaññanti    te    bhaṇḍanajātā   kalahajātā   vivādāpannā
aññamaññaṃ   mukhasattīhi   vitudantā   viharanti   ediso   dhammo   nediso
dhammo nediso dhammo ediso dhammoti.
     {142.7}   Aññatitthiyā  bhikkhave  paribbājakā  andhā  acakkhukā
atthaṃ  na  jānanti  anatthaṃ  na  jānanti  dhammaṃ na jānanti adhammaṃ na jānanti
te  atthaṃ  ajānantā  anatthaṃ ajānantā dhammaṃ ajānantā adhammaṃ ajānantā
bhaṇḍanajātā     kalahajātā     vivādāpannā     aññamaññaṃ    mukhasattīhi
vitudantā   viharanti   ediso   dhammo  nediso  dhammo  nediso  dhammo
ediso  dhammoti  .  atha  kho  bhagavā  etamatthaṃ  viditvā  tāyaṃ velāyaṃ
imaṃ udānaṃ udānesi
          ahaṅkārapasutāyaṃ pajā      paraṅkārūpasañhitā
          etadeke nābbhaññaṃsu      na naṃ sallanti addasuṃ
               etañca sallaṃ paṭigacca 1- passato
               ahaṃ karomīti na tassa hoti
@Footnote: 1 Po. Ma. paṭikacca.
               Paro karotīti na tassa 1- hoti.
          Mānupetā ayaṃ pajā          mānaganthā mānavinibbaddhā 2-
          diṭṭhīsu byārabbhakatā 3-  saṃsāraṃ nātivattatīti. Chaṭṭhaṃ.



             The Pali Tipitaka in Roman Character Volume 25 page 190-193. http://84000.org/tipitaka/read/roman_item_s.php?book=25&item=142&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=25&item=142&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=142&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=142&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=142              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=8312              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=8312              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :