ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [173]   Atha   kho  sunīdhavassakārā  magadhamahāmattā  yena  bhagavā
tenupasaṅkamiṃsu    upasaṅkamitvā   bhagavatā   saddhiṃ   sammodiṃsu   sammodanīyaṃ
kathaṃ   sārāṇīyaṃ   vitisāretvā   ekamantaṃ   aṭṭhaṃsu  .  ekamantaṃ  ṭhitā
kho   sunīdhavassakārā   magadhamahāmattā   bhagavantaṃ   etadavocuṃ  adhivāsetu
no   bhavaṃ   gotamo   ajjattanāya   bhattaṃ   saddhiṃ   bhikkhusaṅghenāti  .
Adhivāsesi bhagavā tuṇhībhāvena.
     {173.1}  Atha kho sunīdhavassakārā magadhamahāmattā bhagavato adhivāsanaṃ
viditvā  yena  sako  āvasatho  tenupasaṅkamiṃsu upasaṅkamitvā sake āvasathe
paṇītaṃ  khādanīyaṃ  bhojanīyaṃ  paṭiyādāpetvā  bhagavato  kālaṃ ārocesuṃ kālo
bho  gotama  niṭṭhitaṃ  bhattanti  .  atha  kho bhagavā pubbaṇhasamayaṃ nivāsetvā
pattacīvaramādāya     saddhiṃ     bhikkhusaṅghena     yena    sunīdhavassakārānaṃ
magadhamahāmattānaṃ    āvasatho    tenupasaṅkami    upasaṅkamitvā   paññatte
āsane   nisīdi  .  atha  kho  sunīdhavassakārā  magadhamahāmattā  buddhappamukhaṃ
bhikkhusaṅghaṃ    paṇītena   khādanīyena   bhojanīyena   sahatthā   santappetvā
samparivāresuṃ.
     {173.2}  Atha  kho sunīdhavassakārā magadhamahāmattā bhagavantaṃ bhuttāviṃ
onītapattapāṇiṃ  aññataraṃ  nīcaṃ  āsanaṃ gahetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ
nisinne kho sunīdhavassakāre magadhamahāmatte bhagavā imāhi gāthāhi anumodi
@Footnote: 1 Ma. pāṭaliputtaṃ pūṭabhedanaṃ.
          Yasmiṃ padese kappeti      vāsaṃ paṇḍitajātiyo
          sīlavantettha bhojetvā    saññate brahmacārino.
          Yā tattha devatā āsuṃ     tāsaṃ dakkhiṇamādise
          tā pūjitā pūjayanti        mānitā mānayanti naṃ
          tato naṃ anukampanti       mātā puttaṃva orasaṃ.
          Devatānukampito poso   sadā bhadrāni passatīti.



             The Pali Tipitaka in Roman Character Volume 25 page 220-221. http://84000.org/tipitaka/read/roman_item_s.php?book=25&item=173&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=25&item=173&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=173&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=173&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=173              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=9729              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=9729              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :