ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [174]   Atha   kho   bhagavā   sunidhavassakārānaṃ   magadhamahāmattānaṃ
imāhi   gāthāhi   anumoditvā   uṭṭhāyāsanā   pakkāmi  .  tena  kho
pana    samayena    sunīdhavassakārā    magadhamahāmattā   bhagavantaṃ   piṭṭhito
piṭṭhito   anubandhā   1-   honti   yenajja  samaṇo  gotamo  dvārena
nikkhamissati   taṃ   gotamadvāraṃ   nāma  bhavissati  .  yena  titthena  gaṅgaṃ
nadiṃ tarissati taṃ gotamatitthaṃ nāma bhavissatīti.
     {174.1}  Atha  kho  bhagavā  yena dvārena nikkhami taṃ gotamadvāraṃ
nāma   ahosi  .  atha  kho  bhagavā  yena  gaṅgā  nadī  tenupasaṅkami .
Tena  kho  pana  samayena  gaṅgā  nadī pūrā hoti samatittikā kākapeyyā.
Appekacce   manussā  nāvaṃ  pariyesanti  appekacce  uḷumpaṃ  pariyesanti
appekacce   kullaṃ   bandhanti   apārā  pāraṃ  gantukāmā  .  atha  kho
bhagavā    seyyathāpi   nāma   balavā   puriso   sammiñjitaṃ   vā   bāhaṃ
pasāreyya    pasāritaṃ   vā   bāhaṃ   sammiñjeyya   evamevaṃ   gaṅgāya
nadiyā    orimatīrā    antarahito    pārimatīre    paccuṭṭhāsi    saddhiṃ
@Footnote: 1 Yu. anubaddhā.

--------------------------------------------------------------------------------------------- page222.

Bhikkhusaṅghena . addasā kho bhagavā te manusse appekacce nāvaṃ pariyesante appekacce uḷumpaṃ pariyesante appekacce kullaṃ bandhante apārā pāraṃ gantukāme . atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi ye taranti aṇṇavaṃ saraṃ setuṃ katvāna visajja pallalāni kullañhi jano bandhati 1- tiṇṇā medhāvino janāti. Chaṭṭhaṃ.


             The Pali Tipitaka in Roman Character Volume 25 page 221-222. http://84000.org/tipitaka/read/roman_item_s.php?book=25&item=174&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=25&item=174&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=174&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=174&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=174              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=9729              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=9729              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :