![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
![]() |
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
![]() |
![]() |
[219] 4 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ te bhikkhave sattā suparihīnā ye ariyāya paññāya parihīnā te diṭṭhe ceva 3- dhamme dukkhaṃ viharanti savighātaṃ saupāyāsaṃ sapariḷāhaṃ kāyassa bhedā parammaraṇā duggati pāṭikaṅkhā . te bhikkhave sattā aparihīnā ye ariyāya paññāya aparihīnā te diṭṭhe ceva dhamme sukhaṃ viharanti avighātaṃ anupāyāsaṃ apariḷāhaṃ kāyassa bhedā parammaraṇā sugati pāṭikaṅkhāti . etamatthaṃ bhagavā avoca . Tatthetaṃ iti vuccati paññāya parihānena passa lokaṃ sadevakaṃ niviṭṭhaṃ nāmarūpasmiṃ idaṃ saccanti maññati. Paññā hi seṭṭhā lokasmiṃ yāyaṃ nibbedhagāminī @Footnote: 1 Ma. avijjāmūlikā . 2 Ma. Yu. ahirīko . 3 Ma. diṭṭheva.--------------------------------------------------------------------------------------------- page257.
Sā 1- ca sammā pajānāti jātibhavaparikkhayaṃ tesaṃ devā manussā ca sambuddhānaṃ satīmataṃ pihayanti hāsapaññānaṃ 2- sarīrantimadhārinanti. Ayampi attho vutto bhagavatā iti me sutanti. Catutthaṃ.The Pali Tipitaka in Roman Character Volume 25 page 256-257. http://84000.org/tipitaka/read/roman_item_s.php?book=25&item=219&items=1&pagebreak=1&mode=bracket Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=25&item=219&items=1&pagebreak=1 Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=219&items=1&pagebreak=1&mode=bracket Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=219&items=1&pagebreak=1&mode=bracket Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=219 The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=3909 The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=3909 Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com