ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [263]   5   Tayome   bhikkhave   puggalā  loke  uppajjamānā
uppajjanti     bahujanahitāya    bahujanasukhāya    lokānukampāya    atthāya
hitāya sukhāya devamanussānaṃ katame tayo
     {263.1}   1  idha  bhikkhave  tathāgato  loke  uppajjati  arahaṃ
sammāsambuddho     vijjācaraṇasampanno    sugato    lokavidū    anuttaro
purisadammasārathi    satthā   devamanussānaṃ   buddho   bhagavā   so   dhammaṃ
deseti     ādikalyāṇaṃ    majjhekalyāṇaṃ    pariyosānakalyāṇaṃ    sātthaṃ
sabyañjanaṃ    kevalaparipuṇṇaṃ    parisuddhaṃ    brahmacariyaṃ    pakāseti    ayaṃ
bhikkhave   paṭhamo   puggalo  loke  uppajjamāno  uppajjati  bahujanahitāya
bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ.
     {263.2}  2  Puna  ca  paraṃ bhikkhave tasseva satthuno sāvako arahaṃ
hoti   khīṇāsavo   vusitavā   katakaraṇīyo   ohitabhāro   anuppattasadattho
parikkhīṇabhavasaṃyojano    sammadaññā    vimutto    so    dhammaṃ    deseti
ādikalyāṇaṃ    majjhekalyāṇaṃ    pariyosānakalyāṇaṃ    sātthaṃ    sabyañjanaṃ
kevalaparipuṇṇaṃ   parisuddhaṃ   brahmacariyaṃ   pakāseti  ayampi  bhikkhave  dutiyo
puggalo   loke   uppajjamāno   uppajjati   bahujanahitāya   bahujanasukhāya
lokānukampāya atthāya hitāya sukhāya devamanussānaṃ.
     {263.3}  3  Puna  ca  paraṃ  bhikkhave  tasseva  satthuno  sāvako
sekkho       hoti       pāṭipado      bahussuto      sīlavatūpapanno
sopi       dhammaṃ       deseti       ādikalyāṇaṃ      majjhekalyāṇaṃ
Pariyosānakalyāṇaṃ     sātthaṃ     sabyañjanaṃ     kevalaparipuṇṇaṃ    parisuddhaṃ
brahmacariyaṃ    pakāseti    ayampi   bhikkhave   tatiyo   puggalo   loke
uppajjamāno    uppajjati    bahujanahitāya   bahujanasukhāya   lokānukampāya
atthāya   hitāya   sukhāya   devamanussānaṃ  .  ime  kho  bhikkhave  tayo
puggalā   loke   uppajjamānā   uppajjanti   bahujanahitāya  bahujanasukhāya
lokānukampāya atthāya hitāya sukhāya devamanussānanti.
               Satthā hi loke paṭhamo mahesī
               tassanvayo sāvako bhāvitatto
               athāparo pāṭipadopi sekkho
               bahussuto sīlavatūpapanno.
               Ete tayo devamanussaseṭṭhā
               pabhaṅkarā dhammamudīriyantā 1-
               apāpuranti 2- amatassa dvāraṃ
               yogā pamocanti bahujanaṃ te.
               Ye satthavāhena anuttarena
               sudesitaṃ maggamanukkamanti
               idheva dukkhassa karonti antaṃ
              ye appamattā sugatassa sāsaneti. Pañcamaṃ.



             The Pali Tipitaka in Roman Character Volume 25 page 291-292. http://84000.org/tipitaka/read/roman_item_s.php?book=25&item=263&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=25&item=263&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=263&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=263&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=263              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=6544              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=6544              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :