ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [30] |30.273| 20 Maggānaṭṭhaṅgiko seṭṭho     saccānaṃ caturo padā
                        virāgo seṭṭho dhammānaṃ        dipadānañca cakkhumā
      |30.274| eseva maggo natthañño       dassanassa visuddhiyā.
                        Etañhi tumhe paṭipajjatha    mārassetaṃ 1- pamohanaṃ
      |30.275| etañhi tumhe paṭipannā     dukkhassantaṃ karissatha.
                        Akkhāto vo mayā maggo      aññāya sallasatthanaṃ 2-
      |30.276| tumhehi kiccaṃ ātappaṃ          akkhātāro tathāgatā
                        paṭipannā pamokkhanti         jhāyino mārabandhanā.
      |30.277| Sabbe saṅkhārā aniccāti      yadā paññāya passati
                        atha nibbindati dukkhe          esa maggo visuddhiyā.
      |30.278| Sabbe saṅkhārā dukkhāti        yadā paññāya passati
@Footnote: 1 Po. mārasenappamohanaṃ .     2 Ma. sallakantanaṃ. Yu. sallasanthanaṃ.
                        Atha nibbindati dukkhe          esa maggo visuddhiyā.
      |30.279| Sabbe dhammā anattāti        yadā paññāya passati
                        atha nibbindati dukkhe          esa maggo visuddhiyā.
          |30.280| Uṭṭhānakālamhi anuṭṭhahāno
                           yuvā balī ālasiyaṃ upeto
                           saṃsannasaṅkappamano kusīto
                           paññāya maggaṃ alaso na vindati.
          |30.281| Vācānurakkhī manasā susaṃvuto
                           kāyena ca akusalaṃ na kayirā
                           ete tayo kammapathe visodhaye
                           ārādhaye maggaṃ isippaveditaṃ.
      |30.282| Yogā ve jāyatī 1- bhūri 2- ayogā bhūrisaṅkhayo
                        etaṃ dvedhā pathaṃ ñatvā        bhavāya vibhavāya ca
                         tathattānaṃ niveseyya           yathā bhūri pavaḍḍhati.
      |30.283| Vanaṃ chindatha mā rukkhaṃ              vanato jāyatī bhayaṃ
                        chetvā vanañca vanathañca       nibbanā hotha bhikkhavo.
          |30.284| Yāvaṃ hi vanatho na chijjati
                           aṇumattopi narassa nārisu
                           paṭibaddhamano va tāva so
                           vaccho khīrapakova mātari.
@Footnote: 1 Yu. jāyate .     2 Yu. bhūrī.
           |30.285| Ucchinda sinehamattano
                           kumudaṃ sāradikaṃva pāṇinā
                           santimaggameva brūhaya
                           nibbānaṃ sugatena desitaṃ.
      |30.286| Idha vassaṃ vasissāmi               idha hemantagimhisu
                       iti bālo vicinteti              antarāyaṃ na bujjhati.
      |30.287| Taṃ puttapasusammattaṃ              byāsattamanasaṃ naraṃ
                       suttaṃ gāmaṃ mahoghova             maccu ādāya gacchati.
      |30.288| Na santi puttā tāṇāya        na pitā napi bandhavā
                       antakenādhipannassa            natthi ñātīsu tāṇatā
      |30.289| etamatthavasaṃ ñatvā              paṇḍito sīlasaṃvuto
                       nibbānagamanaṃ maggaṃ             khippameva visodhaye.
                                 Maggavaggo vīsatimo.
                                          -----------
             Dhammapadagāthāya ekavīsatimo pakiṇṇakavaggo



             The Pali Tipitaka in Roman Character Volume 25 page 51-53. http://84000.org/tipitaka/read/roman_item_s.php?book=25&item=30&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=25&item=30&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=30&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=30&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=30              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=24&A=1155              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=24&A=1155              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :