[310] 10 Evamme sutaṃ . ekaṃ samayaṃ bhagavā āḷaviyaṃ
viharati āḷavakassa yakkhassa bhavane . atha kho āḷavako yakkho
yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ etadavoca
nikkhama samaṇāti . sādhāvusoti bhagavā nikkhami . pavisa samaṇāti .
Sādhāvusoti bhagavā pāvisi . dutiyampi kho āḷavako yakkho
bhagavantaṃ etadavoca nikkhama samaṇāti . sādhāvusoti bhagavā nikkhami .
Pavisa samaṇāti . sādhāvusoti bhagavā pāvisi . tatiyampi kho
so 3- āḷavako yakkho bhagavantaṃ etadavoca nikkhama samaṇāti .
@Footnote: 1 Po. Ma. Yu. kamamānaṃ. 2 Ma. Yu. dasasatā yakkhā. 3 Ma. Yu. ayaṃ pāṭho natthi.
Sādhāvusoti bhagavā nikkhami . pavisa samaṇāti . sādhāvusoti bhagavā
pāvisi . catutthampi kho āḷavako yakkho bhagavantaṃ etadavoca nikkhama
samaṇāti . na khvāhaṃ āvuso nikkhamissāmi yante karaṇīyaṃ taṃ
karohīti . pañhantaṃ samaṇa pucchissāmi sace me na byākarissasi
cittaṃ vā te khipissāmi hadayaṃ vā te phālessāmi 1- pādesu vā
gahetvā pāragaṅgāya khipissāmīti.
{310.1} Na khvāhantaṃ [2]- passāmi sadevake loke samārake
sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yo me
cittaṃ vā khipeyya hadayaṃ vā phāleyya pādesu vā gahetvā
pāragaṅgāya khipeyya api ca tuvaṃ āvuso puccha yadākaṅkhasīti .
Atha kho āḷavako yakkho bhagavantaṃ gāthāya ajjhabhāsi
[311] |311.606| Kiṃ sūdha vittaṃ purisassa seṭṭhaṃ
kiṃ su suciṇṇaṃ sukhamāvahāti
kiṃ su have sādhutaraṃ rasānaṃ
kathaṃjīviṃ jīvitamāhu seṭṭhaṃ.
|311.607| Saddhīdha vittaṃ purisassa seṭṭhaṃ
dhammo suciṇṇo sukhamāvahāti
saccaṃ have sādhutaraṃ rasānaṃ
paññājīviṃ jīvitamāhu seṭṭhaṃ.
|311.608| Kathaṃ su tarati oghaṃ kathaṃ su tarati aṇṇavaṃ
@Footnote: 1 Po. phālissāmi. 2 Ma. Yu. āvuso.
Kathaṃ su dukkhamacceti kathaṃ su parisujjhati.
|311.609| Saddhāya tarati oghaṃ appamādena aṇṇavaṃ
viriyena 1- dukkhamacceti paññāya parisujjhati.
|311.610| Kathaṃ su labhate paññaṃ kathaṃ su vindate dhanaṃ
kathaṃ su kittiṃ pappoti kathaṃ mittāni ganthati
asmā lokā paraṃ lokaṃ kathaṃ pecca na socati.
|311.611| Saddahāno arahataṃ dhammaṃ nibbānapattiyā
sussūsaṃ 2- labhate paññaṃ appamatto vicakkhaṇo
|311.612| paṭirūpakārī dhuravā uṭṭhātā vindate dhanaṃ
saccena kittiṃ pappoti dadaṃ mittāni ganthati.
|311.613| Yassete caturo dhammā saddhassa gharamesino
saccaṃ dhammo dhiti cāgo sa 3- ve pecca na socati.
|311.614| Iṅgha aññepi pucchassu puthū samaṇabrāhmaṇe
yadi saccā damā cāgā khantyā bhiyyodha vijjati.
|311.615| Kathaṃ nudāni puccheyyaṃ puthū samaṇabrāhmaṇe
yohaṃ 4- ajja pajānāmi yo attho 5- samparāyiko
|311.616| atthāya vata me buddho vāsāyāḷavimāgamā.
Yohaṃ 4- ajja pajānāmi yattha dinnaṃ mahapphalaṃ
|311.617| so ahaṃ vicarissāmi gāmā gāmaṃ purā puraṃ
namassamāno sambuddhaṃ dhammassa ca sudhammatanti.
Āḷavakasuttaṃ dasamaṃ.
------------
@Footnote: 1 Ma. vīriyena. 2 Yu. sussūsā. 3 Po. so . 4 Yu. sohaṃ. 5 Po. yo cattho.
Suttanipāte uragavaggassa ekādasamaṃ vijayasuttaṃ
The Pali Tipitaka in Roman Character Volume 25 page 359-362.
http://84000.org/tipitaka/read/roman_item_s.php?book=25&item=310&items=2&mode=bracket
Classified by content :-
http://84000.org/tipitaka/read/roman_item_s.php?book=25&item=310&items=2
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=310&items=2&mode=bracket
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=25&item=310&items=2&mode=bracket
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=25&i=310
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=28&A=5838
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=28&A=5838
Contents of The Tipitaka Volume 25
http://84000.org/tipitaka/read/?index_25
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com