ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
       Suttanipāte catutthassa aṭṭhakavaggassa terasamaṃ mahāviyūhasuttaṃ
     [420] |420.1323| 13 Ye kecime diṭṭhiparibbasānā
                         idameva saccanti vivādayanti
                         sabbeva te nindamanvānayanti
                         atho pasaṃsampi labhanti tattha.
   |420.1324| Appañhi etaṃ na alaṃ samāya
                         duve vivādassa phalāni brūmi
                         etampi disvāna vivādayetha
                         khemābhipassaṃ avivādabhūmiṃ.
   |420.1325| Yā kācimā sammatiyo puthujjā
                         sabbā va etā na upeti vidvā
                         anūpayo so upayaṃ kimeyya
                         diṭṭhe sute khantimakubbamāno.
   |420.1326| Sīluttamā saññamenāhu suddhiṃ
                         vattaṃ samādāya upaṭṭhitāse
                         idheva sikkhema athassa suddhiṃ

--------------------------------------------------------------------------------------------- page510.

Bhavūpanītā kusalā vadānā. |420.1327| Sace cuto sīlavatāto hoti pavedhatī kamma virādhayitvā pajappatī 1- patthayatī ca suddhiṃ satthā va hīno pavasaṃ gharamhā. |420.1328| Sīlabbataṃ vāpi pahāya sabbaṃ dhammañca sāvajjanavajjametaṃ suddhī asuddhīti apatthayāno virato care santimanuggahāya. |420.1329| Tamūpanissāya jigucchitaṃ vā atha vāpi diṭṭhaṃ va sutaṃ mutaṃ vā uddhaṃsarā suddhimanutthunanti avītataṇhāse bhavābhavesu. |420.1330| Patthayamānassa hi jappitāni pavedhitaṃ vāpi pakappitesu cutūpapāto idha yassa natthi sa kena vedheyya kuhiñci jappe 2-. |420.1331| Yamāhu dhammaṃ paramanti eke tameva hīnanti panāhu aññe sacco nu vādo katamo imesaṃ @Footnote: 1 Po. pajampati. 2 Po. kuhiṃ pajappe.

--------------------------------------------------------------------------------------------- page511.

Sabbeva hīme kusalā vadānā. |420.1332| Sakañhi dhammaṃ paripuṇṇamāhu aññassa dhammaṃ pana hīnamāhu evampi viggayha vivādayanti sakaṃ sakaṃ sammatimāhu 1- saccaṃ. |420.1333| Parassa ce vambhayitena hīno na koci dhammesu visesi assa puthūhi aññassa vadanti dhammaṃ nihīnato samhi daḷhaṃ vadānā. |420.1334| Sadhammapūjā ca panā tatheva yathā pasaṃsanti sakāyanāni sabbe pavādā 2- tathivā bhaveyyuṃ suddhīhi nesaṃ paccattameva. |420.1335| Na brāhmaṇassa paraneyyamatthi dhammesu niccheyya samuggahītaṃ tasmā vivādāni upātivatto na hi seṭṭhato passati dhammamaññaṃ. |420.1336| Jānāmi passāmi tatheva etaṃ diṭṭhiyā eke paccenti suddhiṃ addakkhi ce kiñhi tumassa tena @Footnote: 1 Po. Yu. sammutimāhu. 2 Po. sabbeva vādā.

--------------------------------------------------------------------------------------------- page512.

Atisitvā aññena vadanti suddhiṃ. |420.1337| Passaṃ naro dakkhati 1- nāmarūpaṃ disvāna vāññassati tāni ceva kāmaṃ bāhuṃ passatu appakaṃ vā na hi tena suddhiṃ kusalā vadanti. |420.1338| Nivissavādī na hi subbināyo pakappitaṃ diṭṭhi purekkharāno yannissito tattha subhaṃvadāno suddhiṃvado 2- tattha tathaddasā so. |420.1339| Na brāhmaṇo kappamupeti saṅkhaṃ na diṭṭhisārī napi ñāṇabandhu ñatvā ca so sammatiyo puthujjā upekkhati uggahaṇantimaññe. |420.1340| Visajja ganthāni munīdha loke vivādajātesu na vaggasārī santo asantesu upekkhako so anuggaho uggahaṇantimaññe. |420.1341| Pubbāsave hitvā nave akubbaṃ na chandagū nāpi nivissavādo sa vippamutto diṭṭhigatehi dhīro @Footnote: 1 Yu. dakkhiti. 2 Po. suddhivado.

--------------------------------------------------------------------------------------------- page513.

Na limpatī loke anattagarahī. |420.1342| Sa sabbadhammesu visenibhūto yaṃ kiñci diṭṭhaṃ va 1- sutaṃ mutaṃ vā sampannabhāro muni vippamutto na kappiyo nūparato na patthiyoti bhagavāti. Mahāviyūhasuttaṃ terasamaṃ ------------


             The Pali Tipitaka in Roman Character Volume 25 page 509-513. http://84000.org/tipitaka/read/roman_item_s.php?book=25&item=420&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=25&item=420&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=420&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=420&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=420              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=8987              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=8987              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :