[443] |443.1559| Pārāyanamanugāyissaṃ (iccāyasmā piṅgiyo)
(yathā addakkhi tathā akkhāti) 4- vimalo bhūrimedhaso
nikkāmo 5- nibbuto nāgo 6- kissa hetu musā bhaṇe.
|443.1560| Pahīnamalamohassa mānamakkhappahāyino
handāhaṃ kittayissāmi giraṃ vaṇṇūpasañhitaṃ.
|443.1561| Tamonudo buddho samantacakkhu
lokantagū sabbabhavātivatto
anāsavo sabbadukkhappahāno 7-
@Footnote: 1 Po. buddhapāgacchuṃ. Ma. buddhaṃ upāgacchuṃ. Yu. ... upāgañchuṃ. 2 Ma. Yu.
@puṭṭho. 3 Po. apārako. 4 Ma. yathāddakkhi tathākkhāsi. 5 Po. nikkamo.
@6 Ma. nibbano nāgo. Yu. nibbāno nātho. 7 Ma. Yu. --- pahīno.
Saccavhayo brahmupāsito 1- me.
|443.1562| Dijo yathā kubbanakaṃ pahāya
bahupphalaṃ kānanaṃ āvaseyya
evampahaṃ appadasse pahāya
mahodadhiṃ haṃsarivajjhapatto 2-.
|443.1563| Ye me pubbe viyākaṃsu (huraṃ gotamasāsanā)
iccāsi iti bhavissati sabbantaṃ itihītihaṃ
sabbantaṃ takkavaḍḍhanaṃ
(nāhaṃ tattha abhiramiṃ) 3-.
|443.1564| Eko tamanudāsīno jutimā so pabhaṅkaro
gotamo bhūripaññāṇo gotamo bhūrimedhaso
|443.1565| yo me dhammamadesesi sandiṭṭhikamakālikaṃ
taṇhakkhayamanītikaṃ yassa natthi upamā kvaci.
|443.1566| Kinnu tamhā vippavasasi muhuttamapi piṅgiya
gotamā bhūripaññāṇā gotamā bhūrimedhasā
|443.1567| yo te dhammamadesesi sandiṭṭhikamakālikaṃ
taṇhakkhayamanītikaṃ yassa natthi upamā kvaci.
|443.1568| Nāhaṃ tamhā vippavasāmi muhuttamapi brāhmaṇa
gotamā bhūripaññāṇā gotamā bhūrimedhasā
|443.1569| yo me dhammamadesesi sandiṭṭhikamakālikaṃ
@Footnote: 1 Ma. Yu. brahme upāsito. 2 Po. haṃsorivajjhuppatto. Ma. haṃsoriva ajjhapatto.
@Yu. haṃsavo ajjhapatto. 3 Ma. Yu. nā ... minti natthi.
Taṇhakkhayamanītikaṃ yassa natthi upamā kvaci.
|443.1570| Passāmi naṃ manasā cakkhunāva
rattindivaṃ brāhmaṇa appamatto
namassamāno vivasāmi 1- rattiṃ
teneva maññāmi avippavāsaṃ.
|443.1571| Saddhā ca pīti ca mano sati ca
nāmenti 2- me gotamasāsanamhā
yaṃ yaṃ 3- disaṃ vajati bhūripañño
sa tena teneva natohamasmi.
|443.1572| Jiṇṇassa me dubbalathāmakassa
teneva kāyo na paleti tattha
saṅkappayantāya vajāmi niccaṃ
mano hi me brāhmaṇa tena yutto.
|443.1573| Paṅke (sayāno) pariphandamāno dīpā dīpaṃ upallaviṃ 4-
athaddasāsiṃ sambuddhaṃ oghatiṇṇamanāsavaṃ
|443.1574| yathā ahu vakkali muttasaddho
bhadrāvudho āḷavigotamo ca
evameva tvampi pamuñcassu saddhaṃ
gamissasi tvaṃ piṅgiya maccudheyyassa pāraṃ.
|443.1575| Esa bhiyyo pasīdāmi sutvāna munino vaco
@Footnote: 1 Po. Ma. Yu. vivasemi. 2 Po. nāmeti. Ma. Yu. nāpentime. 3 Po. yañca.
@4 Ma. Yu. upaplaviṃ.
Vivaṭacchado sambuddho akhilo paṭibhāṇavā
|443.1576| adhideve abhiññāya sabbaṃ vedi parovaraṃ 1-
pañhānantakaro satthā kaṅkhīnaṃ paṭijānataṃ
|443.1577| asaṃhiraṃ asaṅkuppaṃ yassa natthi upamā kvaci.
Addhā gamissāmi na mettha kaṅkhā
evaṃ maṃ dhārehi adhimuttacittanti.
Pārāyanavaggo pañcamo.
--------
Suttanipāte suttuddānaṃ
The Pali Tipitaka in Roman Character Volume 25 page 551-554.
http://84000.org/tipitaka/read/roman_item_s.php?book=25&item=443&items=1&mode=bracket
Classified by content :-
http://84000.org/tipitaka/read/roman_item_s.php?book=25&item=443&items=1
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=443&items=1&mode=bracket
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=25&item=443&items=1&mode=bracket
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=25&i=443
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=10200
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=10200
Contents of The Tipitaka Volume 25
http://84000.org/tipitaka/read/?index_25
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com