ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [65]   Atha   kho   bhagavā   aññataraṃ   bhikkhuṃ   āmantesi  ehi
tvaṃ   bhikkhu   mama   vacanena   bhaddiyaṃ   bhikkhuṃ   āmantehi   satthā   taṃ
āvuso  bhaddiya  āmantetīti  .  evaṃ  bhanteti  kho  so  bhikkhu bhagavato
paṭissutvā   yenāyasmā   bhaddiyo   kāḷigodhāya   putto   tenupasaṅkami
upasaṅkamitvā    āyasmantaṃ    bhaddiyaṃ   kāḷigodhāya   puttaṃ   etadavoca
satthā  taṃ  āvuso  bhaddiya  āmantetīti  .  evamāvusoti  kho āyasmā
bhaddiyo   kāḷigodhāya   putto  tassa  bhikkhuno  paṭissutvā  yena  bhagavā
tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
     {65.1}  Ekamantaṃ  nisinnaṃ  kho  āyasmantaṃ  bhaddiyaṃ  kāḷigodhāya
puttaṃ    bhagavā   etadavoca   saccaṃ   kira   tvaṃ   bhaddiya   araññagatopi
rukkhamūlagatopi     suññāgāragatopi     abhikkhaṇaṃ     udānaṃ     udānesi
aho   sukhaṃ   aho   sukhanti   .  evaṃ  bhanteti  .  kaṃ  1-  pana  tvaṃ
bhaddiya     atthavasaṃ     sampassamāno     araññagatopi     rukkhamūlagatopi
@Footnote: 1 Po. Ma. kiṃ pana.
Suññāgāragatopi    abhikkhaṇaṃ    udānaṃ    udānesi   aho   sukhaṃ   aho
sukhanti  .  pubbe  me  bhante  agārikabhūtassa  rajjasukhaṃ  1-  kārentassa
antopi   antepure   rakkhā   saṃvidahitā  2-  ahosi  bahipi  antepure
rakkhā    saṃvidahitā    ahosi    antopi    nagare   rakkhā   saṃvidahitā
ahosi   bahipi   nagare   rakkhā   saṃvidahitā   ahosi   antopi  janapade
rakkhā saṃvidahitā ahosi bahipi janapade rakkhā saṃvidahitā ahosi.
     {65.2}  So  kho  ahaṃ  bhante evaṃ rakkhito gopito santo bhīto
ubbiggo   ussaṅkī  utrāsī  3-  vihāsiṃ  etarahi  kho  panāhaṃ  bhante
araññagatopi   rukkhamūlagatopi   suññāgāragatopi   ekako   4-   abhīto
anubbiggo    anussaṅkī    anutrāsī   5-   appossukko   pannalomo
paradavutto  6-  migabhūtena  cetasā viharāmi. Imaṃ kho ahaṃ bhante atthavasaṃ
sampassamāno      araññagatopi      rukkhamūlagatopi     suññāgāragatopi
abhikkhaṇaṃ  udānaṃ  udānesiṃ  aho  sukhaṃ  aho  sukhanti  .  atha kho bhagavā
etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
               yassantarato na santi kopā
               iti bhavābhavatañca vītivatto
               taṃ vigatabhayaṃ sukhiṃ asokaṃ
               devā nānubhavanti dassanāyāti. Dasamaṃ.
                           Muccalindavaggo dutiyo.
@Footnote: 1 Po. Ma. rajjaṃ. Yu. rajjasukhaṃ karontassa .  2 Po. Ma. Yu. sabbavāresu
@susaṃvihitā. 3 Po. utrāso. Yu. utrasto .  4 Ma. eko .  5 Yu.
@anutrasto .  6 Ma. paradattavutto.
                                 Tassuddānaṃ
       muccalindo rājā daṇḍena    sakkāro upāsakena ca
       gabbhinī ekaputto ca             suppavāsā visākhā ca
                       kāḷigodhāya bhaddiyoti.
                               -------------



             The Pali Tipitaka in Roman Character Volume 25 page 100-102. http://84000.org/tipitaka/read/roman_item_s.php?book=25&item=65&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=25&item=65&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=65&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=65&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=65              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=3768              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=3768              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :