ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
                       Udāne catuttho meghiyavaggo
     [85]  1  Evamme  sutaṃ . Ekaṃ samayaṃ bhagavā cālikāyaṃ 1- viharati
cālike  pabbate  .  tena  kho  pana  samayena  āyasmā meghiyo bhagavato
upaṭṭhāko   hoti   .   atha   kho   āyasmā   meghiyo  yena  bhagavā
tenupasaṅkami     upasaṅkamitvā     bhagavantaṃ    abhivādetvā    ekamantaṃ
aṭṭhāsi  .  ekamantaṃ  ṭhito  kho  āyasmā  meghiyo  bhagavantaṃ etadavoca
icchāmahaṃ  bhante  jantugāme  2-  piṇḍāya  pavisitunti  .  yassadāni  tvaṃ
meghiya kālaṃ maññasīti.
     {85.1}  Atha  kho  āyasmā  meghiyo  pubbaṇhasamayaṃ  nivāsetvā
pattacīvaramādāya     jantugāmaṃ    piṇḍāya    pāvisi    .    jantugāme
piṇḍāya   caritvā   pacchābhattaṃ   piṇḍapātapaṭikkanto   yena   kimikāḷāya
nadiyā   tīraṃ   tenupasaṅkami   upasaṅkamitvā   kimikāḷāya   nadiyā   tīre
jaṅghāvihāraṃ    anucaṅkamamāno   anuvicaramāno   addasā   kho   ambavanaṃ
pāsādikaṃ   ramaṇīyaṃ  3-  disvānassa  etadahosi  pāsādikaṃ  vatidaṃ  ambavanaṃ
ramaṇīyaṃ    alaṃ    vatidaṃ    kulaputtassa   padhānatthikassa   padhānāya   sace
maṃ bhagavā anujāneyya āgaccheyyāhaṃ imaṃ ambavanaṃ padhānāyāti.
     {85.2}  Atha  kho  āyasmā  meghiyo  yena  bhagavā tenupasaṅkami
@Footnote: 1 Po. vālikāyaṃ viharati vālike .  2 Ma. Yu. jantugāmaṃ .  3 Ma. manuññaṃ.
Upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno   kho   āyasmā   meghiyo  bhagavantaṃ  etadavoca  idhāhaṃ  bhante
pubbaṇhasamayaṃ     nivāsetvā    pattacīvaramādāya    jantugāmaṃ    piṇḍāya
pāvisiṃ   jantugāme   piṇḍāya   caritvā   pacchābhattaṃ  piṇḍapātapaṭikkanto
yena   kimikāḷāya   nadiyā   tīraṃ  tenupasaṅkami  upasaṅkamitvā  kimikāḷāya
nadiyā    tīre    jaṅghāvihāraṃ   anucaṅkamamāno   anuvicaramāno   addasaṃ
ambavanaṃ    pāsādikaṃ    ramaṇīyaṃ   disvāna   me   etadahosi   pāsādikaṃ
vatidaṃ    ambavanaṃ    ramaṇīyaṃ    alaṃ    vatidaṃ   kulaputtassa   padhānatthikassa
padhānāya    sace    maṃ    bhagavā   anujāneyya   āgaccheyyāhaṃ   imaṃ
ambavanaṃ    padhānāyāti    sace    maṃ    bhante    bhagavā   anujānāti
gaccheyyāhaṃ [1]- ambavanaṃ padhānāyāti.



             The Pali Tipitaka in Roman Character Volume 25 page 123-124. http://84000.org/tipitaka/read/roman_item_s.php?book=25&item=85&items=1&bgc=seashell              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=25&item=85&items=1&bgc=seashell&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=85&items=1&bgc=seashell              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=85&items=1&bgc=seashell              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=85&bgc=seashell              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=5138              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=5138              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :