ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
                       Udāne catuttho meghiyavaggo
     [85]  1  Evamme  sutaṃ . Ekaṃ samayaṃ bhagavā cālikāyaṃ 1- viharati
cālike  pabbate  .  tena  kho  pana  samayena  āyasmā meghiyo bhagavato
upaṭṭhāko   hoti   .   atha   kho   āyasmā   meghiyo  yena  bhagavā
tenupasaṅkami     upasaṅkamitvā     bhagavantaṃ    abhivādetvā    ekamantaṃ
aṭṭhāsi  .  ekamantaṃ  ṭhito  kho  āyasmā  meghiyo  bhagavantaṃ etadavoca
icchāmahaṃ  bhante  jantugāme  2-  piṇḍāya  pavisitunti  .  yassadāni  tvaṃ
meghiya kālaṃ maññasīti.
     {85.1}  Atha  kho  āyasmā  meghiyo  pubbaṇhasamayaṃ  nivāsetvā
pattacīvaramādāya     jantugāmaṃ    piṇḍāya    pāvisi    .    jantugāme
piṇḍāya   caritvā   pacchābhattaṃ   piṇḍapātapaṭikkanto   yena   kimikāḷāya
nadiyā   tīraṃ   tenupasaṅkami   upasaṅkamitvā   kimikāḷāya   nadiyā   tīre
jaṅghāvihāraṃ    anucaṅkamamāno   anuvicaramāno   addasā   kho   ambavanaṃ
pāsādikaṃ   ramaṇīyaṃ  3-  disvānassa  etadahosi  pāsādikaṃ  vatidaṃ  ambavanaṃ
ramaṇīyaṃ    alaṃ    vatidaṃ    kulaputtassa   padhānatthikassa   padhānāya   sace
maṃ bhagavā anujāneyya āgaccheyyāhaṃ imaṃ ambavanaṃ padhānāyāti.
     {85.2}  Atha  kho  āyasmā  meghiyo  yena  bhagavā tenupasaṅkami
@Footnote: 1 Po. vālikāyaṃ viharati vālike .  2 Ma. Yu. jantugāmaṃ .  3 Ma. manuññaṃ.

--------------------------------------------------------------------------------------------- page124.

Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho āyasmā meghiyo bhagavantaṃ etadavoca idhāhaṃ bhante pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya jantugāmaṃ piṇḍāya pāvisiṃ jantugāme piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena kimikāḷāya nadiyā tīraṃ tenupasaṅkami upasaṅkamitvā kimikāḷāya nadiyā tīre jaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno addasaṃ ambavanaṃ pāsādikaṃ ramaṇīyaṃ disvāna me etadahosi pāsādikaṃ vatidaṃ ambavanaṃ ramaṇīyaṃ alaṃ vatidaṃ kulaputtassa padhānatthikassa padhānāya sace maṃ bhagavā anujāneyya āgaccheyyāhaṃ imaṃ ambavanaṃ padhānāyāti sace maṃ bhante bhagavā anujānāti gaccheyyāhaṃ [1]- ambavanaṃ padhānāyāti. [86] Evaṃ vutte bhagavā āyasmantaṃ meghiyaṃ etadavoca āgamehi tāva meghiya ekakomhi 2- tāva yāva aññopi koci bhikkhu āgacchatīti . dutiyampi kho āyasmā meghiyo bhagavantaṃ etadavoca bhagavato bhante natthi kiñci uttariṃ karaṇīyaṃ 3- natthi katassa vā paṭicayo mayhaṃ kho pana bhante atthi uttariṃ karaṇīyaṃ atthi katassa paṭicayo sace maṃ bhante bhagavā anujānāti gaccheyyāhaṃ taṃ ambavanaṃ padhānāyāti . dutiyampi kho bhagavā āyasmantaṃ meghiyaṃ etadavoca āgamehi tāva meghiya ekakomhi tāva yāva aññopi koci bhikkhu āgacchatīti . tatiyampi kho āyasmā meghiyo @Footnote: 1 Ma. Yu. taṃ . 2 Po. Yu. ekakamhā. Ma. ekakamhi . 3 Ma. uttarikaraṇīyaṃ.

--------------------------------------------------------------------------------------------- page125.

Bhagavantaṃ etadavoca bhagavato bhante natthi kiñci uttariṃ karaṇīyaṃ natthikatassa vā paṭicayo mayhaṃ kho pana bhante atthi uttariṃ karaṇīyaṃ atthi katassa vā paṭicayo sace maṃ bhagavā anujānāti gaccheyyāhaṃ taṃ ambavanaṃ padhānāyāti . padhānanti kho meghiya vadamānaṃ kintivadeyyāma yassadāni tvaṃ meghiya kālaṃ maññasīti. [87] Atha kho āyasmā meghiyo uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena taṃ ambavanaṃ tenupasaṅkami upasaṅkamitvā taṃ ambavanaṃ ajjhogahetvā 1- aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi . atha kho āyasmato meghiyassa tasmiṃ ambavane viharantassa yebhuyyena tayo pāpakā akusalā vitakkā samudācaranti seyyathīdaṃ kāmavitakko byāpādavitakko vihiṃsāvitakko . atha kho āyasmato meghiyassa etadahosi acchariyaṃ vata bho abbhūtaṃ vata bho saddhā ca vatamhi agārasmā anagāriyaṃ pabbajito atha kho 2- panimehi tīhi pāpakehi akusalehi vitakkehi anvāsato 3- seyyathīdaṃ kāmavitakkena byāpādavitakkena vihiṃsāvitakkenāti . atha kho āyasmā meghiyo sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho āyasmā meghiyo bhagavantaṃ etadavoca idha [4]- bhante tasmiṃ ambavane viharantassa yebhuyyena @Footnote: 1 Ma. ajjhogāhetvā . 2 Ma. Yu. atha ca . 3 Po. anusantā. Ma. anvāsattā. @Yu. anvāsanno . 4 Ma. Yu. mayhaṃ.

--------------------------------------------------------------------------------------------- page126.

Tayo pāpakā akusalā vitakkā samudācaranti seyyathīdaṃ kāmavitakko byāpādavitakko vihiṃsāvitakko tassa mayhaṃ bhante etadahosi acchariyaṃ vata bho abbhūtaṃ vata bho saddhā ca vatamhi agārasmā anagāriyaṃ pabbajito atha kho panimehi tīhi pāpakehi akusalehi vitakkehi anvāsato seyyathīdaṃ kāmavitakkena byāpādavitakkena vihiṃsāvitakkenāti. [88] Aparipakkāya meghiya cetovimuttiyā pañca dhammā paripākāya saṃvattanti katame pañca 1 idha meghiya bhikkhu kalyāṇamitto hoti kalyāṇasampavaṅko aparipakkāya meghiya cetovimuttiyā ayaṃ paṭhamo dhammo paripākāya saṃvattati . 2 puna ca paraṃ meghiya bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu aparipakkāya meghiya cetovimuttiyā ayaṃ dutiyo dhammo paripākāya saṃvattati. {88.1} 3 Puna ca paraṃ meghiya bhikkhu yāyaṃ kathā abhisallekhikā cetovivaraṇasappāyā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati seyyathīdaṃ appicchakathā santuṭṭhikathā pavivekakathā asaṃsaggakathā viriyārambhakathā sīlakathā samādhikathā paññākathā vimuttikathā vimuttiñāṇadassanakathā evarūpiyā kathāya nikāmalābhī hoti akicchalābhī akasiralābhī aparipakkāya meghiya cetovimuttiyā ayaṃ tatiyo dhammo paripākāya saṃvattati.

--------------------------------------------------------------------------------------------- page127.

{88.2} 4 Puna ca paraṃ meghiya bhikkhu āraddhaviriyo viharati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ uppādāya 1- thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu aparipakkāya meghiya cetovimuttiyā ayaṃ catuttho dhammo paripākāya saṃvattati. {88.3} 5 Puna ca paraṃ meghiya bhikkhu paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā aparipakkāya meghiya cetovimuttiyā ayaṃ pañcamo dhammo paripākāya saṃvattati . aparipakkāya meghiya cetovimuttiyā ime pañca dhammā paripākāya saṃvattanti . kalyāṇamittassetaṃ meghiya bhikkhuno pāṭikaṅkhaṃ kalyāṇasahāyassa kalyāṇasampavaṅkassa yaṃ sīlavā bhavissati pātimokkhasaṃvarasaṃvuto viharissati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikakhissati sikkhāpadesu. {88.4} Kalyāṇamittassetaṃ meghiya bhikkhuno pāṭikaṅkhaṃ kalyāṇasahāyassa kalyāṇasampavaṅkassa yaṃ yāyaṃ kathā abhisallekhikā cetovivaraṇasappāyā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattissati seyyathīdaṃ appicchakathā santuṭṭhikathā pavivekakathā asaṃsaggakathā viriyārambhakathā sīlakathā samādhikathā paññākathā vimuttikathā vimuttiñāṇadassanakathā evarūpiyā kathāya nikāmalābhī bhavissati 2- akicchalābhī akasiralābhī . kalyāṇamittassetaṃ meghiya bhikkhuno pāṭikaṅkhaṃ kalyāṇasahāyassa kalyāṇasampavaṅkassa yaṃ āraddhaviriyo @Footnote: 1 Ma. Yu. upasampadāya . 2 Yu. hoti.

--------------------------------------------------------------------------------------------- page128.

Viharissati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ uppādāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu . Kalyāṇamittassetaṃ meghiya bhikkhuno pāṭikaṅkhaṃ kalyāṇasahāyassa kalyāṇasampavaṅkassa yaṃ paññavā bhavissati udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā. [89] Tena ca pana meghiya bhikkhunā imesu pañcasu 1- patiṭṭhāya cattāro dhammā uttariṃ 2- bhāvetabbā asubhā bhāvetabbā rāgassa pahānāya mettā bhāvetabbā byāpādassa pahānāya ānāpānassati bhāvetabbā vitakkupacchedāya aniccasaññā bhāvetabbā asmimānasamugghātāya . aniccasaññino hi meghiya anattasaññā saṇṭhāti anattasaññī asmimānasamugghātaṃ pāpuṇāti diṭṭheva dhamme nibbānanti. {89.1} Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi khuddā 3- vitakkā sukhumā vitakkā anugatā manaso ubbilāpā ete avidvā manaso vitakke hurāhuraṃ dhāvati bhantacitto. Ete ca vidvā manaso vitakke ātāpiyo saṃvarati satimā @Footnote: 1 Ma. Yu. pañcasu dhammesu . 2 Ma. Yu. uttari . 3 Po. oḷārā.

--------------------------------------------------------------------------------------------- page129.

Anugate manaso ubbilāpe asesamete pajahāti buddhoti. Suttaṃ paṭhamaṃ.


             The Pali Tipitaka in Roman Character Volume 25 page 123-129. http://84000.org/tipitaka/read/roman_item_s.php?book=25&item=85&items=5&bgc=seashell&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=25&item=85&items=5&bgc=seashell&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=85&items=5&bgc=seashell&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=85&items=5&bgc=seashell&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=85&bgc=seashell              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=5138              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=5138              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :