ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [88]    Aparipakkāya    meghiya    cetovimuttiyā   pañca   dhammā
paripākāya  saṃvattanti  katame  pañca  1  idha  meghiya  bhikkhu  kalyāṇamitto
hoti    kalyāṇasampavaṅko   aparipakkāya   meghiya   cetovimuttiyā   ayaṃ
paṭhamo   dhammo  paripākāya  saṃvattati  .  2  puna  ca  paraṃ  meghiya  bhikkhu
sīlavā    hoti    pātimokkhasaṃvarasaṃvuto    viharati   ācāragocarasampanno
aṇumattesu  vajjesu  bhayadassāvī  samādāya  sikkhati sikkhāpadesu aparipakkāya
meghiya cetovimuttiyā ayaṃ dutiyo dhammo paripākāya saṃvattati.
     {88.1}  3  Puna  ca  paraṃ  meghiya  bhikkhu yāyaṃ kathā abhisallekhikā
cetovivaraṇasappāyā   ekantanibbidāya   virāgāya   nirodhāya   upasamāya
abhiññāya    sambodhāya   nibbānāya   saṃvattati   seyyathīdaṃ   appicchakathā
santuṭṭhikathā    pavivekakathā    asaṃsaggakathā    viriyārambhakathā    sīlakathā
samādhikathā    paññākathā   vimuttikathā   vimuttiñāṇadassanakathā   evarūpiyā
kathāya   nikāmalābhī   hoti   akicchalābhī  akasiralābhī  aparipakkāya  meghiya
cetovimuttiyā ayaṃ tatiyo dhammo paripākāya saṃvattati.
     {88.2}  4  Puna ca paraṃ meghiya bhikkhu āraddhaviriyo viharati akusalānaṃ
dhammānaṃ    pahānāya    kusalānaṃ   dhammānaṃ   uppādāya   1-   thāmavā
daḷhaparakkamo   anikkhittadhuro   kusalesu   dhammesu   aparipakkāya   meghiya
cetovimuttiyā ayaṃ catuttho dhammo paripākāya saṃvattati.
     {88.3}  5  Puna ca paraṃ meghiya bhikkhu paññavā hoti udayatthagāminiyā
paññāya    samannāgato   ariyāya   nibbedhikāya   sammādukkhakkhayagāminiyā
aparipakkāya   meghiya   cetovimuttiyā   ayaṃ  pañcamo  dhammo  paripākāya
saṃvattati    .    aparipakkāya    meghiya   cetovimuttiyā   ime   pañca
dhammā     paripākāya    saṃvattanti    .    kalyāṇamittassetaṃ    meghiya
bhikkhuno     pāṭikaṅkhaṃ     kalyāṇasahāyassa     kalyāṇasampavaṅkassa    yaṃ
sīlavā   bhavissati   pātimokkhasaṃvarasaṃvuto   viharissati  ācāragocarasampanno
aṇumattesu vajjesu bhayadassāvī samādāya sikakhissati sikkhāpadesu.
     {88.4} Kalyāṇamittassetaṃ meghiya bhikkhuno pāṭikaṅkhaṃ kalyāṇasahāyassa
kalyāṇasampavaṅkassa   yaṃ   yāyaṃ  kathā  abhisallekhikā  cetovivaraṇasappāyā
ekantanibbidāya   virāgāya   nirodhāya   upasamāya  abhiññāya  sambodhāya
nibbānāya   saṃvattissati  seyyathīdaṃ  appicchakathā  santuṭṭhikathā  pavivekakathā
asaṃsaggakathā   viriyārambhakathā  sīlakathā  samādhikathā  paññākathā  vimuttikathā
vimuttiñāṇadassanakathā    evarūpiyā   kathāya   nikāmalābhī   bhavissati   2-
akicchalābhī    akasiralābhī    .    kalyāṇamittassetaṃ    meghiya   bhikkhuno
pāṭikaṅkhaṃ    kalyāṇasahāyassa    kalyāṇasampavaṅkassa    yaṃ   āraddhaviriyo
@Footnote: 1 Ma. Yu. upasampadāya .  2 Yu. hoti.
Viharissati     akusalānaṃ     dhammānaṃ    pahānāya    kusalānaṃ    dhammānaṃ
uppādāya   thāmavā   daḷhaparakkamo  anikkhittadhuro  kusalesu  dhammesu .
Kalyāṇamittassetaṃ     meghiya    bhikkhuno    pāṭikaṅkhaṃ    kalyāṇasahāyassa
kalyāṇasampavaṅkassa     yaṃ     paññavā     bhavissati     udayatthagāminiyā
paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā.



             The Pali Tipitaka in Roman Character Volume 25 page 126-128. http://84000.org/tipitaka/read/roman_item_s.php?book=25&item=88&items=1&bgc=seashell              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=25&item=88&items=1&bgc=seashell&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=88&items=1&bgc=seashell              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=88&items=1&bgc=seashell              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=88&bgc=seashell              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=5138              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=5138              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :