ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [91]  3  Evamme  sutaṃ  .  ekaṃ  samayaṃ  bhagavā kosalesu cārikaṃ
carati  mahatā  bhikkhusaṅghena  saddhiṃ  .  atha  kho  bhagavā  maggā  okkamma
yena    aññataraṃ    rukkhamūlaṃ    tenupasaṅkami    upasaṅkamitvā   paññatte
āsane   nisīdi   .   atha   kho   aññataro   gopālako  yena  bhagavā
@Footnote: 1 Yu. honti .  2 Ma. micchādiṭṭhihatena.
Tenupasaṅkami     upasaṅkamitvā     bhagavantaṃ    abhivādetvā    ekamantaṃ
nisīdi   .  ekamantaṃ  nisinnaṃ  kho  taṃ  gopālakaṃ  bhagavā  dhammiyā  kathāya
sandassesi   samādapesi   samuttejesi   sampahaṃsesi   .   atha  kho  so
gopālako    bhagavato    dhammiyā    kathāya    sandassito    samādapito
samuttejito   sampahaṃsito   bhagavantaṃ   etadavoca  adhivāsetu  me  bhante
bhagavā   svātanāya   bhattaṃ  saddhiṃ  bhikkhusaṅghenāti  .  adhivāsesi  bhagavā
tuṇhībhāvena   .  atha  kho  so  gopālako  bhagavato  adhivāsanaṃ  viditvā
uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.
     {91.1}  Atha  kho  so  gopālako tassā rattiyā accayena sake
nivesane  pahutaṃ  appodakapāyāsaṃ  paṭiyādāpetvā  navañca  sappiṃ  bhagavato
kālaṃ   ārocesi  kālo  bhante  niṭṭhitaṃ  bhattanti  .  atha  kho  bhagavā
pubbaṇhasamayaṃ   nivāsetvā   pattacīvaramādāya   saddhiṃ   bhikkhusaṅghena  yena
tassa    gopālakassa   nivesanaṃ   tenupasaṅkami   upasaṅkamitvā   paññatte
āsane   nisīdi   .   atha   kho  1-  gopālako  buddhappamukhaṃ  bhikkhusaṅghaṃ
appodakapāyāsena    ca   navena   ca   sappinā   sahatthā   santappesi
sampavāresi  .  atha  kho  so  gopālako bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ
aññataraṃ    nīcaṃ   āsanaṃ   gahetvā   ekamantaṃ   nisīdi   .   ekamantaṃ
nisinnaṃ   kho   taṃ   gopālakaṃ   bhagavā   dhammiyā   kathāya  sandassetvā
samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi.



             The Pali Tipitaka in Roman Character Volume 25 page 129-130. http://84000.org/tipitaka/read/roman_item_s.php?book=25&item=91&items=1&bgc=seashell&mode=bracket              Classified by content :- http://84000.org/tipitaka/read/roman_item_s.php?book=25&item=91&items=1&bgc=seashell              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=91&items=1&bgc=seashell&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=91&items=1&bgc=seashell&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=91&bgc=seashell              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=5741              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=5741              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :