ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā
     [390] |390.818| 6 Paripuṇṇakāyo suruci     sujāto cārudassano
                      suvaṇṇavaṇṇosi bhagavā    susukkadāṭhosi viriyavā.
    |390.819| Narassa hi sujātassa         ye bhavanti viyañjanā

--------------------------------------------------------------------------------------------- page384.

Sabbe te tava kāyasmiṃ mahāpurisalakkhaṇā. |390.820| Pasannanetto sumukho brahā uju patāpavā majjhe samaṇasaṅghassa ādiccova virocasi. |390.821| Kalyāṇadassano bhikkhu kañcanasannibhattaco kiṃ te samaṇabhāvena evaṃ uttamavaṇṇino. |390.822| Rājā arahasi bhavituṃ cakkavatti rathesabho cāturanto vijitāvī jambusaṇḍassa issaro. |390.823| Khattiyā bhojarājāno anuyantā bhavanti te rājābhirājā manujindo rajjaṃ kārehi gotama. |390.824| Rājāhamasmi selāti (bhagavā) dhammarājā anuttaro dhammena cakkaṃ vattemi cakkaṃ appaṭivattiyaṃ. |390.825| Sambuddho paṭijānāsi (iti selo brāhmaṇo) dhammarājā anuttaro dhammena cakkaṃ vattemi iti bhāsasi gotama. |390.826| Ko nu senāpati bhoto sāvako satthuranvayo ko imaṃ anuvatteti dhammacakkaṃ pavattitaṃ. |390.827| Mayā pavattitaṃ cakkaṃ (selāti bhagavā) dhammacakkamanuttaraṃ sārīputtonuvatteti anujāto tathāgataṃ. |390.828| Abhiññeyyaṃ abhiññātaṃ bhāvetabbañca bhāvitaṃ pahātabbaṃ pahīnaṃ me tasmā buddhosmi brāhmaṇa.

--------------------------------------------------------------------------------------------- page385.

|390.829| Vinayassu mayi kaṅkhaṃ adhimuccassu brāhmaṇa dullabhaṃ dassanaṃ hoti sambuddhānaṃ abhiṇhaso. |390.830| Yesaṃ ve dullabho loke pātubhāvo abhiṇhaso sohaṃ brāhmaṇa buddhosmi sallakatto anuttaro. |390.831| Brahmabhūto atitulo mārasenappamaddano sabbāmitte vasīkatvā modāmi akutobhayo. |390.832| Idaṃ bhonto nisāmetha yathā bhāsati cakkhumā sallakatto mahāvīro sīhova nadatī vane. |390.833| Brahmabhūtaṃ atitulaṃ mārasenappamaddanaṃ ko disvā nappasīdeyya api kaṇhābhijātiko. |390.834| Yo maṃ icchati anvetu yo vā nicchati gacchatu idhāhaṃ pabbajissāmi varapaññassa santike. |390.835| Etañce ruccatī bhoto sammāsambuddhasāsanaṃ mayampi pabbajissāma varapaññassa santike. |390.836| Brāhmaṇā tisatā ime yācanti pañjalīkatā brahmacariyaṃ carissāma bhagavā tava santike. |390.837| Svākkhātaṃ brahmacariyaṃ (selāti bhagavā) sandiṭṭhikamakālikaṃ yattha amoghā pabbajjā appamattassa sikkhato. |390.838| Yantaṃ saraṇamāgamma ito aṭṭhami 1- cakkhuma sattarattena bhagavā dantamha tava sāsane. @Footnote: 1 Ma. aṭṭhame.

--------------------------------------------------------------------------------------------- page386.

|390.839| Tuvaṃ buddho tuvaṃ satthā tuvaṃ mārābhibhū muni tuvaṃ anusaye chetvā tiṇṇo tāresimaṃ pajaṃ. |390.840| Upadhī te samatikkantā āsavā te padālitā sīhova anupādāno pahīnabhayabheravo. |390.841| Bhikkhavo tisatā ime tiṭṭhantī pañjalīkatā pāde vīra pasārehi nāgā vandantu satthunoti. Selo thero.


             The Pali Tipitaka in Roman Character Volume 26 page 383-386. http://84000.org/tipitaka/read/roman_item_s.php?book=26&item=390&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=26&item=390&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=26&item=390&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=26&item=390&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=26&i=390              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=7744              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=7744              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :