ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā
                                    Theragāthāya paññāsanipāto
[399] |399.1089| 1 Kadā nuhaṃ pabbatakandarāsu
                          ekākiyo addutiyo vihassaṃ
                          aniccato sabbabhavaṃ vipassaṃ
                          taṃ me idantaṃ nu kadā bhavissati.
    |399.1090| Kadā nuhaṃ bhinnapaṭandharo muni
@Footnote: 1 Ma. natthi dāni punabbhavo .   2 Ma. mulālapupphaṃ.

--------------------------------------------------------------------------------------------- page414.

Kāsāvavattho amamo nirāsayo 1- rāgañca dosañca tatheva mohaṃ hitvā 2- sukhī pavanagato vihassaṃ. |399.1091| Kadā aniccaṃ vadharoganiddhaṃ 3- kāyaṃ imaṃ maccurājassa 4- padūtaṃ vipassamāno vītabhayo vihassaṃ eko vane taṃ nu kadā bhavissati. |399.1092| Kadā nuhaṃ bhayajananiṃ dukkhāvahaṃ taṇhālataṃ bahuvidhānuvattaniṃ paññāmayaṃ tikhiṇamasiṃ gahetvā chetvā vase tampi kadā bhavissati. |399.1093| Kadā nu paññāmayamuggatejaṃ satthaṃ isīnaṃ ahamādayitvā 5- māraṃ sasenaṃ sahasā bhañjissaṃ sīhāsane tannu kadā bhavissati. |399.1094| Kadā nuhaṃ sabbhi samāgamesu diṭṭho bhave dhammagarūhi tādihi yathāvadassīhi jitindriyehi @Footnote: 1 Ma. nirāso . 2 Ma. Yu. hantvā . 3 Yu. vadharoganīḷaṃ. @4 Yu. maccujarāyupaddutaṃ . 5 Yu. sahasādiyitvā.

--------------------------------------------------------------------------------------------- page415.

Padhāniyo tannu kadā bhavissati. |399.1095| Kadā nu maṃ tandikhudāpipāsā vātātapā kīṭasiriṃsapā vā nibādhayissanti 1- na taṃ giribbaje attatthiyaṃ tannu kadā bhavissati. |399.1096| Kadā nu kho yaṃ viditaṃ mahesinā cattāri saccāni sududdasāni samāhitatto satimā agacchaṃ paññāya taṃ tannu kadā bhavissati. |399.1097| Kadā nu rūpe amite ca sadde gandhe rase phusitabbe ca dhamme ādittatohaṃ samathehi yutto paññāya dakkhaṃ tadidaṃ kadā me. |399.1098| Kadā nuhaṃ dubbacanena vutto tatonimittaṃ vimano na hessaṃ atho pasaṭṭhopi tatonimittaṃ tuṭṭho na hessaṃ tadidaṃ kadā me. |399.1099| Kadā nu kaṭṭhe ca tiṇe latā ca khandhe imehaṃ amite ca dhamme ajjhatikāneva ca bāhirāni ca @Footnote: 1 Ma. na bādhayissanti.

--------------------------------------------------------------------------------------------- page416.

Samaṃ tuleyyaṃ tadidaṃ kadā me. |399.1100| Kadā nu maṃ pāvusakālamegho navena toyena sacīvaraṃ vane isippayātamhi pathe vajantaṃ ovassate tannu kadā bhavissati. |399.1101| Kadā mayūrassa sikhaṇḍino vane dijassa sutvā girigabbhare rutaṃ paccuṭṭhahitvā amatassa pattiyā sañcintaye tannu kadā bhavissati. |399.1102| Kadā nu gaṅgaṃ yamunaṃ sarassatiṃ pātālakhittaṃ vaḷavāmukhañca asajjamāno patareyyamiddhiyā vibhiṃsanaṃ taṃ nu kadā bhavissati. |399.1103| Kadā nu nāgova saṅgāmacārī padālaye kāmaguṇesu chandaṃ nibbajjayaṃ sabbasubhaṃ nimittaṃ jhāne yutto 1- tannu kadā bhavissati. |399.1104| Kadā iṇaṭṭova daliddako nidhiṃ ārādhayitvā dhanikehi pīḷito @Footnote: 1 Ma. Yu. yuto.

--------------------------------------------------------------------------------------------- page417.

Tuṭṭho bhavissaṃ adhigamma sāsanaṃ mahesino tannu kadā bhavissati. |399.1105| Bahūni vassāni tayāmhi yācito agāravāsena alaṃ nu te idaṃ taṃ dāni maṃ pabbajitaṃ samānaṃ kiṃkāraṇaṃ 1- citta tuvaṃ na yuñjasi. |399.1106| Nanu ahaṃ citta tayāmhi yācito giribbaje citrachadā vihaṅgamā mahindaghosatthanitābhigajjino te taṃ ramissanti vanamhi jhāyinaṃ. |399.1107| Kulamhi mitte ca piye ca ñātake khiḍḍāratiṃ kāmaguṇañca loke sabbaṃ pahāya idamajjhupāgato athopi tvaṃ citta na mayha tussasi. |399.1108| Mameva etaṃ na hitaṃ paresaṃ sannāhakāle paridevitena kiṃ sabbaṃ idaṃ calaṃ iti pekkhamāno abhinikkhamiṃ amataṃ padaṃ jigīsaṃ. |399.1109| Suvuttavādī 3- dvipadānamuttamo mahābhisakko naradammasārathi @Footnote: 1 Ma. kiṃkāraṇā . 2 Ma. na hi tvaṃ . 3 Ma. suyuttavādī.

--------------------------------------------------------------------------------------------- page418.

Cittaṃ calaṃ makkaṭasannibhaṃ iti avītarāgena sudunnivāriyaṃ. |399.1110| Kāmāhi citrā madhurā manoramā aviddasū yattha sitā puthujjanā te dukkhamicchanti punabbhavesino cittena nītā niraye niraṅkatā 1-. |399.1111| Mayūrakoñcābhirudamhi kānane dīpīhi byagghehi purakkhato vasaṃ kāye apekkhaṃ jaha mā padhāraya 2- itissu maṃ citta pure niyuñjasi. |399.1112| Bhāvehi jhānāni ca indriyāni ca balāni bojjhaṅgasamādhibhāvanā tisso ca vijjā phusa buddhasāsane itissu maṃ citta pure niyuñjasi. |399.1113| Bhāvehi maggaṃ amatassa pattiyā niyyānikaṃ sabbadukkhakkhayogadhaṃ aṭṭhaṅgikaṃ sabbakilesasodhanaṃ itissu maṃ citta pure niyuñjasi. |399.1114| Dukkhanti khandhe paṭipassa yoniso @Footnote: 1 Ma. nirākatā . 2 Ma. virādhaya.

--------------------------------------------------------------------------------------------- page419.

Yato ca dukkhaṃ samudeti taṃ jaha idheva dukkhassa karohi antaṃ itissu maṃ citta pure niyuñjasi. |399.1115| Aniccaṃ dukkhanti vipassa yoniso suññaṃ anattāti aghaṃ vadhanti ca manovicāre uparundha cetaso itissu maṃ citta pure niyuñjasi. |399.1116| Muṇḍo virūpo abhisāpamāgato kapālahatthova kulesu bhikkhassu 1- yuñjassu satthu vacane mahesino itissu maṃ citta pure niyuñjasi. |399.1117| Susaṃvutatto visikhantaraṃ 2- caraṃ kulesu kāmesu asaṅgamānaso cando yathā dosinapuṇṇamāsiyā itissu maṃ citta pure niyuñjasi. |399.1118| Āraññiko hoti ca piṇḍapātiko sosāniko hoti ca paṃsukūliko nesajjiko hoti sadā dhute rato itissu maṃ citta pure niyuñjasi. @Footnote: 1 Ma. Yu. bhikkhasu . 2 Ma. visikhantare.

--------------------------------------------------------------------------------------------- page420.

|399.1119| Ropetvā rukkhāni yathā phalesī mūle taruṃ chettu tameva icchasi tathūpamaṃ citta 1- idaṃ karosi yammaṃ aniccamhi cale niyuñjasi. |399.1120| Arūpa dūraṅgama ekacāri na te karissaṃ vacanaṃ idānihaṃ dukkhā hi kāmā kaṭukā mahabbhayā nibbānamevābhimano carissaṃ. |399.1121| Nāhaṃ alakkhyā ahirīkatāya vā na cittahetū na ca dūrakantanā ājīvahetū ca ahaṃ na nikkhamiṃ kato ca te citta paṭissavo mayā. |399.1122| Appicchatā sappurisehi vaṇṇitā makkhappahānaṃ vūpasamo dukkhassa itissu maṃ citta tadā niyuñjasi idāni tvaṃ gacchasi pubbaciṇṇaṃ. |399.1123| Taṇhaṃ 2- virajjañca piyāpiyañca subhāni rūpāni sukhā ca vedanā manopiyā 3- kāmaguṇā ca vantā vante ahaṃ āvasituṃ 4- na ussahe. @Footnote: 1 Ma. cittamidaṃ . 2 Ma. taṇhā avijjā . 3 Ma. Yu. manāpiyā . 4 Yu. āgamituṃ.

--------------------------------------------------------------------------------------------- page421.

|399.1124| Sabbattha te citta vaco kataṃ mayā bahūsu jātisu na mesi kopito ajjhattasambhavo kataññutāya te dukkhe ciraṃ saṃsaritaṃ tayā kate. |399.1125| Tvaññeva no citta karosi brāhmaṇo tvaṃ khattiyo rājādisī karosi vessā ca suddā ca bhavāma ekadā devattanaṃ vāpi taveva vāhasā. |399.1126| Taveva hetū asurā bhavāmase tvaṃmūlakaṃ nerayikā bhavāmase atho tiracchānagatāpi ekadā petattanaṃ vāpi taveva vāhasā. |399.1127| Na 1- nūna dubbhissasi maṃ punappunaṃ muhuṃ muhuṃ vāraṇikaṃva dussahaṃ 2- ummattakeneva mayā palobhasi kiñcāpi te citta virādhitaṃ mayā. |399.1128| Idaṃ pure cittamacāri cārikaṃ yenicchakaṃ yatthakāmaṃ yathāsukhaṃ tadajjahaṃ niggahissāmi yoniso @Footnote: 1 Ma. nanu. nasaddo natthi . 2 Ma. dassayaṃ. Yu. dassahaṃ.

--------------------------------------------------------------------------------------------- page422.

Hatthiṃ pabhinnaṃ viya aṅkusaggaho. |399.1129| Satthā ca me lokamimaṃ adhiṭṭhahi aniccato addhuvato asārato pakkhanda maṃ citta jinassa sāsane tārehi oghā mahatā suduttarā. |399.1130| Na te idaṃ citta yathāpurāṇakaṃ nāhaṃ alaṃ tuyha vase nivattituṃ mahesino pabbajitomhi sāsane na mādisā honti vināsadhārino. |399.1131| Nagā samuddā saritā vasundharā disā catasso vidisā adhodisā sabbe aniccā tibhavā upaddutā kuhiṃ gato citta sukhaṃ ramissasi. |399.1132| Dhī dhī paraṃ 1- kiṃ mama citta kāhasi na te alaṃ citta vasānuvattako na jātu bhastaṃ ubhatomukhaṃ chupe dhiratthu pūraṃ navasotasandaniṃ. |399.1133| Varāhaeṇeyyavigāḷhasevite pabbhārakūṭe pakaṭeva 2- sundare navambunā pāvusasittakānane @Footnote: 1 Ma. dhitipparaṃ . 2 Ma. pabbhārakuṭṭe pakateva.

--------------------------------------------------------------------------------------------- page423.

Tahiṃ guhāgehagato ramissasi. |399.1134| Sunīlagīvā susikhā supekhuṇā sucittapattacchadanā vihaṅgamā sumañjughosatthanitābhigajjino te taṃ ramissanti vanamhi jhāyinaṃ. |399.1135| Vuṭṭhamhi deve caturaṅgule tiṇe sampupphite meghanibhamhi kānane nagantare viṭapisamo sayissaṃ taṃ me mudu hohiti tūlasannibhaṃ. |399.1136| Tathā tu karissāmi 1- yathāpi issaro yaṃ labbhati tenapi hotu me alaṃ taṃ taṃ 2- karissāmi 1- yathā atandito biḷārabhastaṃva yathā sumadditaṃ. |399.1137| Tathā tu karissāmi 1- yathāpi issaro yaṃ labbhati tenapi hoti me alaṃ viriyena taṃ mayha vasānayissaṃ gajaṃva mattaṃ kusalaṅkusaggaho. |399.1138| Tayā sudantena avatthitena 3- hi @Footnote: 1 Ma. Yu. kassāmi . 2 Ma. na tāhaṃ . 3 Yu. avaṭṭhitena.

--------------------------------------------------------------------------------------------- page424.

Hayena yoggācariyova ujjunā pahomi maggaṃ paṭipajjituṃ sivaṃ cittānurakkhīhi sadā nisevitaṃ. |399.1139| Ārammaṇe taṃ balasā nibandhisaṃ nāgaṃva thambhamhi daḷhāya rajjuyā tamme suguttaṃ satiyā subhāvitaṃ anissitaṃ sabbabhavesu hehisi. |399.1140| Paññāya chetvā vipathānusārinaṃ yogena niggayha pathe nivesiya disvā samudayaṃ vibhavañca sambhavaṃ dāyādako hehisi aggavādino. |399.1141| Catubbipallāsavasaṃ adhiṭṭhitaṃ gāmaṇḍalaṃva parinesi citta maṃ nanu 1- saññojanabandhanacchidaṃ saṃsevase kāruṇikaṃ mahāmuniṃ. |399.1142| Migo yathā seri sucittakānane rammaṃ giriṃ pāvisi abbhamālinaṃ 2- anākule tattha nage ramissasi 3- asaṃsayaṃ citta parābhavissasi. @Footnote: 1 nūnātipi . 2 Ma. pāvusaabbhamāliniṃ . 3 Ma. ramissaṃ.

--------------------------------------------------------------------------------------------- page425.

|399.1143| Ye tuyha chandena vasena vattino narā ca nārī ca anubhonti yaṃ sukhaṃ aviddasū māravasānuvattino bhavābhinandī tava citta sevakāti. Tālapuṭo thero. Uddānaṃ paññāsamhi nipātamhi eko tālapuṭo suci gāthāyo tattha paññāsa puna pañca ca uttarīti. Paññāsanipāto samatto. -----------------


             The Pali Tipitaka in Roman Character Volume 26 page 413-425. http://84000.org/tipitaka/read/roman_item_s.php?book=26&item=399&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=26&item=399&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=26&item=399&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=26&item=399&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=26&i=399              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=11694              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=11694              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :