Theragāthāya saṭṭhikanipāto
[400] |400.1144| 1 Āraññikā 2- piṇḍapātikā uñchāpattāgate ratā
dālemu maccuno senaṃ ajjhattaṃ susamāhitā.
|400.1145| Āraññikā 2- piṇḍapātikā uñchāpattāgate ratā
dhunāmu 3- maccuno senaṃ naḷāgāraṃva kuñjaro.
|400.1146| Rukkhamūlikā sātatikā uñchāpattāgate ratā
dālemu maccuno senaṃ ajjhattaṃ susamāhitā.
|400.1147| Rukkhamūlikā sātatikā uñchāpattāgate ratā
@Footnote: 1 Ma. sāvakā . 2 Yu. āraññakā . 3 Ma. Yu. dhunāma.
Dhunāmu 1- maccuno senaṃ naḷāgāraṃva kuñjaro.
|400.1148| Aṭṭhikaṅkalakuṭike maṃsanhāruppasibbite
dhiratthu pūre duggandhe paragatte mamāyase.
|400.1149| Gūthabhaste taconaddhe uragaṇḍapisācini
nava sotāni te kāye yāni sandanti sabbadā.
|400.1150| Tava sarīraṃ navasotaṃ duggandhakaṃ 2- parivajjeyya
bhikkhu parivajjayate taṃ mīḷhaṃva yathā sucikāmo.
|400.1151| Evañce taṃ jano jaññā yathā jānāmi taṃ ahaṃ
ārakā parivajjeyya gūthaṭṭhānaṃva pāvuse.
|400.1152| Evametaṃ mahāvīra yathā samaṇa bhāsasi
ettha ceke visīdanti paṅkamhiva jaraggavo.
|400.1153| Ākāsamhi haliddāya 3- yo maññetha rajetave
aññena vāpi raṅgena vighātudayameva taṃ.
|400.1154| Tadākāsasamaṃ cittaṃ ajjhattaṃ susamāhitaṃ
mā pāpacitte āsādi aggikkhandhaṃva pakkhimā.
|400.1155| Passa cittakataṃ bimbaṃ arukāyaṃ samussitaṃ
āturaṃ bahusaṅkappaṃ yassa natthi dhuvaṃ ṭhiti.
|400.1156| Tadāsi yaṃ bhiṃsanakaṃ tadāsi lomahaṃsanaṃ
anekākārasampanne sārīputtamhi nibbute.
@Footnote: 1 Ma. Yu. dhunāma . 2 Ma. duggandhakaraṃ paribandhaṃ . 3 Ma. haliddiyā.
|400.1157| Aniccā vata saṅkhārā uppādavayadhammino
uppajjitvā nirujjhanti tesaṃ vūpasamo sukho.
|400.1158| Sukhumaṃ te paṭivijjhanti vālaggaṃ usunā yathā
ye pañcakkhandhe passanti parato no ca attato.
|400.1159| Ye ca passanti saṅkhāre parato no ca attato
paccabyādhiṃsu nipuṇaṃ vālaggaṃ usunā yathā.
|400.1160| Sattiyā viya omaṭṭho ḍayhamāneva matthake
kāmarāgappahānāya sato bhikkhu paribbaje.
|400.1161| Sattiyā viya omaṭṭho ḍayhamāneva matthake
bhavarāgappahānāya sato bhikkhu paribbaje.
|400.1162| Codito bhāvitattena sarīrantimadhārinā
migāramātu pāsādaṃ pādaṅguṭṭhena kampayiṃ.
|400.1163| Na yidaṃ sithilamārabbha na yidaṃ appena thāmasā
nibbānamadhigantabbaṃ sabbaganthapamocanaṃ.
|400.1164| Ayañca daharo bhikkhu ayamuttamaporiso
dhāreti antimaṃ dehaṃ jetvā māraṃ savāhanaṃ.
|400.1165| Vivaramanupatanti vijjutā vebhārassa ca paṇḍavassa ca
nagavivaragato ca jhāyati putto appaṭimassa tādino.
|400.1166| Upasanto uparato pantasenāsano muni
Dāyādo buddhaseṭṭhassa brahmunā abhivandito.
|400.1167| Upasantaṃ uparataṃ pantasenāsanaṃ muniṃ
dāyādaṃ buddhaseṭṭhassa vanda brāhmaṇa kassapaṃ.
|400.1168| Yo ca jātisataṃ gacche sabbā brāhmaṇajātiyo
sotthiyo vedasampanno manussesu punappunaṃ.
|400.1169| Ajjhāyakopi ce assa tiṇṇaṃ vedāna pāragū
etassa vandanāyekaṃ 1- kalaṃ nāgghati soḷasiṃ.
|400.1170| Yo so aṭṭha vimokkhāni purebhattaṃ aphussayi 2-
anulomaṃ paṭilomaṃ tato piṇḍāya gacchati
|400.1171| tādisaṃ bhikkhuṃ māsādi māttānaṃ khaṇi brāhmaṇa
abhippasādehi manaṃ arahantamhi tādine
khippaṃ pañjaliko vanda mā te vijaṭi matthakaṃ.
|400.1172| Na so passati saddhammaṃ saṃsārena purakkhato
acaṅkamaṃ 3- jimhapathaṃ kumaggamanudhāvati.
|400.1173| Kimīva mīḷhapalitto 4- saṅkhāre adhimucchito
pagāḷho lābhasakkāre tuccho gacchati poṭṭhilo.
|400.1174| Imañca passa āyantaṃ sārīputtaṃ sudassanaṃ.
Vimuttaṃ ubhatobhāge ajjhattaṃ susamāhitaṃ.
|400.1175| Visallaṃ khīṇasaṃyogaṃ tevijjaṃ maccuhāyinaṃ
@Footnote: 1 Ma. vandanāyetaṃ . 2 Ma. aphassayi. Yu. apassayi . 3 Ma. adhogamaṃ.
@4 Ma. Yu. sallitto.
Dakkhiṇeyyaṃ manussānaṃ puññakkhettamanuttaraṃ.
|400.1176| Ete sambahulā devā iddhimanto yasassino
dasa devasahassāni sabbe brahmapurohitā
moggallānaṃ namassantā tiṭṭhanti pañjalīkatā
|400.1177| namo te purisājañña namo te purisuttama
yassa te āsavā khīṇā dakkhiṇeyyosi 1- mārisa.
|400.1178| Pūjito naradevena uppanno maraṇābhibhū
puṇḍarīkaṃva toyena saṅkhārenopalimpati 2-.
|400.1179| Yassa muhuttena sahassadhā
loko saṃvidito sabrahmakappo
vasī iddhiguṇe cutūpapāte
kāle passati devatā sa bhikkhu.
|400.1180| Sārīputtova paññāya sīlena upasamena ca
yopi pāraṅgato bhikkhu etāvaparamo siyā.
|400.1181| Koṭisatasahassassa attabhāvaṃ khaṇena nimmine
ahaṃ vikubbanāsu kusalo vasībhūtomhi iddhiyā.
|400.1182| Samādhivijjāvasī pāramīgato
moggallānagotto asitassa sāsane
dhīro samucchindi samāhitindriyo
@Footnote: 1 Ma. dakkhiṇeyyāsi . 2 Ma. Yu. -palippati.
Nāgo yathā pūtilataṃva bandhanaṃ.
|400.1183| Pariciṇṇo mayā satthā .pe. bhavanetti samūhatā.
|400.1184| Yassa catthāya pabbajito agārasmā anagāriyaṃ
so me attho anuppatto sabbasaṃyojanakkhayo.
|400.1185| Kīdiso nirayo āsi yattha dussī apaccatha
vidhuraṃ sāvakamāsajja kakusandhañca brāhmaṇaṃ.
|400.1186| Sataṃ āsi ayosaṅkū sabbe paccattavedanā
īdiso nirayo āsi yattha dussī apaccatha
vidhuraṃ sāvakamāsajja kakusandhañca brāhmaṇaṃ.
|400.1187| Yo etamabhijānāti bhikkhu buddhassa sāvako
tādisaṃ bhikkhumāsajja kaṇha dukkhaṃ nigacchasi.
|400.1188| Majjhe sāgarasmiṃ tiṭṭhanti vimānā kappaṭṭhāyino
veḷuriyavaṇṇā rucirā accimanto pabhassarā
accharā tattha naccanti puthū nānattavaṇṇiyo
|400.1189| yo etamabhijānāti .pe. kaṇha dukkhaṃ nigacchasi.
|400.1190| Yo ca 1- buddhena codito bhikkhusaṅghassa pekkhato
migāramātu pāsādaṃ pādaṅguṭṭhena kampayi.
|400.1191| Yo etamabhijānāti .pe. kaṇha dukkhaṃ nigacchasi.
|400.1192| Yo vejayantapāsādaṃ pādaṅguṭṭhena kampayi
iddhibalenupatthaddho saṃvejesi ca devatā.
@Footnote: 1 Ma. Yu. ve.
|400.1193| Yo etamabhijānāti .pe. kaṇha dukkhaṃ nigacchasi.
|400.1194| Yo vejayantapāsāde sakkaṃ so paripucchati
api āvuso jānāsi taṇhakkhayavimuttiyo
tassa sakko viyākāsi pañhaṃ puṭṭho yathātathaṃ
|400.1195| yo etamabhijānāti .pe. kaṇha dukkhaṃ nigacchasi.
|400.1196| Yo brahmānaṃ paripucchati sudhammāyaṃ abhitosabhaṃ
ajjāpi te āvuso sā diṭṭhi yā te diṭṭhi pure ahū
passasi vītivattantaṃ brahmaloke pabhassaraṃ
|400.1197| tassa brahmā viyākāsi pañhaṃ puṭṭho yathātathaṃ
na me mārisa sā diṭṭhi yā me diṭṭhi pure ahū.
|400.1198| Passāmi vītivattantaṃ brahmaloke pabhassaraṃ
sohamajja kathaṃ vajjaṃ ahaṃ niccomhi passato 1-.
|400.1199| Yo etamabhijānāti .pe. kaṇha dukkhaṃ nigacchasi.
|400.1200| Yo mahāneruno kūṭaṃ vimokkhena apassayi 2-
vanaṃ pubbavidehānaṃ ye ca bhūmisayā narā
|400.1201| yo etamabhijānāti .pe. kaṇha dukkhaṃ nigacchasi.
|400.1202| Na ve aggi cetayati ahaṃ bālaṃ ḍahāmīti
bālo ca jalitamaggiṃ āsajja naṃ paḍayhati
|400.1203| evameva tuvaṃ māra āsajja naṃ tathāgataṃ
sayaṃ ḍahissati attānaṃ bālo aggiṃva samphusaṃ.
@Footnote: 1 Ma. Yu. sassato . 2 Ma. aphassayi.
|400.1204| Apuññaṃ pasavī māro āsajja naṃ tathāgataṃ
kinnu maññasi pāpima na me pāpaṃ vipaccati.
|400.1205| Karato te miyyate 1- pāpaṃ cirarattāya antaka
māra nibbinda buddhamhā āsaṃ mākāsi bhikkhusu.
|400.1206| Iti māraṃ atajjesi bhikkhu bhesakaḷāvane
tato so dummano yakkho tatthevantaradhāyatīti.
Itthaṃ sudaṃ āyasmā mahāmoggallāno thero gāthāyo abhāsitthāti.
Uddānaṃ bhavati
saṭṭhikamhi nipātamhi moggallāno mahiddhiko
ekova thero gāthāyo aṭṭhasaṭṭhī bhavanti tāti.
Saṭṭhiko nipāto niṭṭhito.
---------------
The Pali Tipitaka in Roman Character Volume 26 page 425-432.
http://84000.org/tipitaka/read/roman_item_s.php?book=26&item=400&items=1
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item_s.php?book=26&item=400&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=26&item=400&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=26&item=400&items=1
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=26&i=400
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=12299
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=12299
Contents of The Tipitaka Volume 26
http://84000.org/tipitaka/read/?index_26
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com