ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā
     [81] |81.892| 7 Puṇṇamāye 1- yathā cando   nakkhattaparivārito
                           samantā anupariyāti                  tārakādhipati sasī
      |81.893| tathūpamaṃ idaṃ byamhaṃ    dibbaṃ devapuramhi ca
                  atirocati vaṇṇena          udayantova raṃsimā
      |81.894| veḷuriyasuvaṇṇassa     phalikārūpiyassa ca
                  masāragallamuttāhi        lohitaṅgamaṇīhi ca
      |81.895| citrā manoramā bhūmi   veḷuriyassa santhatā 2-
@Footnote: 1 Po. puṇṇamāyo. Ma. puṇṇamāse .  2 Po. Yu. santhitā.

--------------------------------------------------------------------------------------------- page135.

Kūṭāgārā subhā rammā pāsādo te sumāpito |81.896| rammā ca te pokkharaṇī puthulā macchasevitā 1- acchodakā vippasannā sovaṇṇavālukasanthatā |81.897| nānāpadumasañchannā puṇḍarīkasamogatā surabhi sampavāyanti manuññā māluteritā |81.898| tassā te ubhato passe vanagumbā sumāpitā upetā puppharukkhehi phalarukkhehi cūbhayaṃ |81.899| sovaṇṇapāde pallaṅke muduke goṇasanthate nisinnaṃ devarājaṃva upatiṭṭhanti accharā |81.900| sabbābharaṇasañchannā nānāmālāvibhūsitā ramenti taṃ mahiddhikaṃ vasavattīva modasi |81.901| bherisaṅkhamudiṅgāhi vīṇāhi paṇavehi ca ramasi ratisampanno naccagītesu vādite |81.902| dibbā te vividhā rūpā dibbā saddā atho rasā gandhā ca te adhippetā phoṭṭhabbā ca manoramā |81.903| tasmiṃ vimāne pavare devaputtā mahappabhā abhirocasi vaṇṇena udayantova bhāṇumā |81.904| dānassa te idaṃ phalaṃ atho sīlassa vā pana atho añjalikammassa taṃ me akkhāhi pucchitoti. @Footnote: 1 Yu. puthulomanisevitātipi dissati.

--------------------------------------------------------------------------------------------- page136.

|81.905| So devaputto attamano moggallānena pucchito ... Pe ... yassa kammassidaṃ phalaṃ |81.906| ahaṃ kapilavatthusmiṃ sākiyānaṃ puruttame suddhodanassa puttassa kaṇṭhako sahajo ahuṃ |81.907| yadā so aḍḍharattāyaṃ sambodhāya abhinikkhami so maṃ mudūhi pāṇīhi jālitambanakhehi ca |81.908| saṭṭhiṃ ākoṭayitvāna vaha sammātimabravi ahaṃ lokaṃ tārayissaṃ patto sambodhimuttamaṃ |81.909| taṃ me giraṃ suṇantassa hāso me vipulo ahu udaggacitto sumano abhisiṃsiṃ tadā ahaṃ |81.910| abhirūḷhañca maṃ ñatvā sākyaputtaṃ mahāyasaṃ udaggacitto mudito vāhissaṃ purisuttamaṃ |81.911| paresaṃ vijitaṃ gantvā uggatasmiṃ divaṅkare 1- mamaṃ channañca ohāya anāpekkho apakkami |81.912| tassa tambanakhe pāde jivhāya parilehisaṃ 2- gacchantañca mahāvīraṃ rudamāno udikkhissaṃ |81.913| adassanenahaṃ tassa sākyaputtassa sirīmato alatthaṃ garukābādhaṃ khippaṃ me maraṇaṃ ahu |81.914| tasseva ānubhāvena vimānaṃ āvasāmidaṃ 3- @Footnote: 1 Po. Ma. Yu. divākare . 2 Po. Ma. parilehasiṃ . 3 Po. āvasamihaṃ. Ma. āvasāmahaṃ.

--------------------------------------------------------------------------------------------- page137.

Sabbakāmaguṇūpetaṃ dibbaṃ devapuramhi ca |81.915| yañca me ahu vāhāso saddaṃ sutvāna bodhiyā teneva kusalamūlena phusissaṃ āsavakkhayaṃ |81.916| sace hi bhante gaccheyyāsi satthu buddhassa santike mamāpi taṃ vacanena sirasā vajjāsi vandanaṃ |81.917| ahampi daṭṭhuṃ gacchissaṃ jinaṃ appaṭipuggalaṃ dullabhaṃ dassanaṃ hoti lokanāthāna tādinanti. |81.918| So ca kataññū katavedī satthāraṃ upasaṅkami sutvā giraṃ cakkhumato dhammacakkhuṃ visodhayi |81.919| visodhayitvā diṭṭhigataṃ vicikicchā vatāni ca vanditvā satthuno pāde tatthevantaradhāyathāti. Kaṇṭhakavimānaṃ sattamaṃ.


             The Pali Tipitaka in Roman Character Volume 26 page 134-137. http://84000.org/tipitaka/read/roman_item_s.php?book=26&item=81&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=26&item=81&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=26&item=81&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=26&item=81&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=26&i=81              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=7732              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=7732              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :