ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 29 : PALI ROMAN Sutta Pitaka Vol 21 : Sutta. Khu. Mahāniddeso

page196.

Aṭṭhamo pasūrasuttaniddeso [268] Idheva suddhiṃ iti vādayanti 1- nāññesu dhammesu visuddhimāhu yaṃ nissitā tattha subhāvadānā 2- paccekasaccesu puthū niviṭṭhā. [269] Idheva suddhiṃ iti vādayantīti 3- idheva suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharanti sassato loko idameva saccaṃ moghamaññanti suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharanti asassato loko antavā loko anantavā loko taṃ jīvaṃ taṃ sarīraṃ aññaṃ jīvaṃ aññaṃ sarīraṃ hoti tathāgato parammaraṇā na hoti tathāgato parammaraṇā hoti ca na ca hoti tathāgato parammaraṇā neva hoti na na hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharantīti idheva suddhiṃ iti vādayanti 4-. [270] Nāññesu dhammesu visuddhimāhūti attano satthāraṃ dhammakkhānaṃ gaṇaṃ diṭṭhiṃ paṭipadaṃ maggaṃ ṭhapetvā sabbe paravāde khipanti ukkhipanti parikkhipanti so satthā na sabbaññū dhammo na @Footnote:1-3-4 Yu. vādiyanti . 2 Ma. subhaṃ.

--------------------------------------------------------------------------------------------- page197.

Svākkhāto gaṇo na supaṭipanno diṭṭhi na bhaddikā paṭipadā na supaññattā maggo na niyyāniko natthettha suddhi vā visuddhi vā parisuddhi vā mutti vā vimutti vā parimutti vā na tattha sujjhanti vā visujjhanti vā parisujjhanti vā muccanti vā vimuccanti vā parimuccanti vā hīnā nihīnā omakā lāmakā jatukkā parittāti evamāhaṃsu evaṃ kathenti evaṃ bhaṇanti evaṃ dīpayanti evaṃ voharantīti nāññesu dhammesu visuddhimāhu. [271] Yaṃ nissitā tattha subhāvadānāti yaṃ nissitāti yaṃ satthāraṃ dhammakkhānaṃ gaṇaṃ diṭṭhiṃ paṭipadaṃ maggaṃ nissitā sannissitā 1- allīnā upagatā ajjhositā adhimuttā . tatthāti sakāya diṭṭhiyā sakāya khantiyā sakāya ruciyā sakāya laddhiyā . subhāvadānāti subhavādā sobhanavādā paṇḍitavādā dhīravādā 2- ñāṇavādā hetuvādā lakkhaṇavādā kāraṇavādā ṭhānavādā sakāya laddhiyāti yaṃ nissitā tattha subhāvadānā. [272] Paccekasaccesu puthū niviṭṭhāti puthū samaṇabrāhmaṇā puthupaccekasaccesu niviṭṭhā patiṭṭhitā allīnā upagatā ajjhositā adhimuttā sassato loko idameva saccaṃ moghamaññanti niviṭṭhā patiṭṭhitā allīnā upagatā ajjhositā adhimuttā asassato loko .pe. neva hoti na na hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti niviṭṭhā patiṭṭhitā allīnā upagatā ajjhositā @Footnote: 1 Ma. ānissitā . 2 Ma. thiravādā.

--------------------------------------------------------------------------------------------- page198.

Adhimuttāti paccekasaccesu puthū niviṭṭhā. Tenāha bhagavā idheva suddhiṃ iti vādayanti nāññesu dhammesu visuddhimāhu yaṃ nissitā tattha subhāvadānā paccekasaccesu puthū niviṭṭhāti. [273] Te vādakāmā parisaṃ vigayha bālaṃ dahanti mithu aññamaññaṃ vadanti te aññasitā kathojjaṃ pasaṃsakāmā kusalāvadānā. [274] Te vādakāmā parisaṃ vigayhāti te vādakāmāti te vādakāmā vādatthikā vādādhippāyā vādapurekkhārā vādapariyesanaṃ carantā . parisaṃ vigayhāti khattiyaparisaṃ brāhmaṇaparisaṃ gahapatiparisaṃ samaṇaparisaṃ vigayha ogayha ajjhogahetvā pavisitvāti te vādakāmā parisaṃ vigayha. [275] Bālaṃ dahanti mithu aññamaññanti mithūti dve janā dve kalahakārakā dve bhaṇḍanakārakā dve bhassakārakā dve vivādakārakā dve adhikaraṇakārakā dve vādino dve sallāpakā te aññamaññaṃ bālato hīnato nihīnato omakato lāmakato jatukkato parittato dahanti passanti dakkhanti olokenti nijjhāyanti upaparikkhantīti bālaṃ dahanti mithu aññamaññaṃ.

--------------------------------------------------------------------------------------------- page199.

[276] Vadanti te aññasitā kathojjanti aññaṃ satthāraṃ dhammakkhānaṃ gaṇaṃ diṭṭhiṃ paṭipadaṃ maggaṃ nissitā sannissitā allīnā upagatā ajjhositā adhimuttā . kathojjaṃ vuccati kalaho bhaṇḍanaṃ viggaho vivādo medhagaṃ . athavā kathojjanti anojavantī sā kathā. Kathojjaṃ vadanti kalahaṃ vadanti bhaṇḍanaṃ vadanti viggahaṃ vadanti vivādaṃ vadanti medhagaṃ vadanti bhaṇanti dīpayanti voharantīti vadanti te aññasitā kathojjaṃ. [277] Pasaṃsakāmā kusalāvadānāti pasaṃsakāmāti pasaṃsakāmā pasaṃsatthikā pasaṃsādhippāyā pasaṃsapurekkhārā pasaṃsapariyesanaṃ carantā . Kusalāvadānāti kusalavādā paṇḍitavādā dhīravādā ñāṇavādā hetuvādā lakkhaṇavādā kāraṇavādā ṭhānavādā sakāya laddhiyāti pasaṃsakāmā kusalāvadānā. Tenāha bhagavā te vādakāmā parisaṃ vigayha bālaṃ dahanti mithu aññamaññaṃ vadanti te aññasitā kathojjaṃ pasaṃsakāmā kusalāvadānāti. [278] Yutto kathāyaṃ parisāya majjhe pasaṃsamicchaṃ vinighāti hoti apāhatasmiṃ pana maṅku hoti nindāya so kuppati randhamesī.

--------------------------------------------------------------------------------------------- page200.

[279] Yutto kathāyaṃ parisāya majjheti khattiyaparisāya vā brāhmaṇaparisāya vā gahapatiparisāya vā samaṇaparisāya vā majjhe attano kathāyaṃ yutto payutto āyutto samāyutto sampayutto kathetunti yutto kathāyaṃ parisāya majjhe. [280] Pasaṃsamicchaṃ vinighāti hotīti pasaṃsamicchanti pasaṃsaṃ thomanaṃ kittiṃ vaṇṇahāriyaṃ icchanto sādiyanto patthayanto pihayanto abhijappanto . vinighāti hotīti pubbeva sallāpā kathaṃkathī vinighāti hoti jayo nu kho me bhavissati parājayo nu kho me bhavissati kathaṃ niggahaṃ karissāmi kathaṃ paṭikkammaṃ karissāmi kathaṃ visesaṃ karissāmi kathaṃ paṭivisesaṃ karissāmi kathaṃ āvedhiyaṃ 1- karissāmi kathaṃ nibbedhiyaṃ 2- karissāmi kathaṃ chedaṃ karissāmi kathaṃ maṇḍalaṃ karissāmīti evaṃ pubbeva sallāpā kathaṃkathī vinighāti hotīti pasaṃsamicchaṃ vinighāti hoti. [281] Apāhatasmiṃ pana maṅku hotīti ye te pañhavīmaṃsakā parisā pārisajjā pāsanikā 3- te apaharanti atthāpagataṃ bhaṇitanti atthato apaharanti byañjanāpagataṃ bhaṇitanti byañjanato apaharanti atthabyañjanāpagataṃ bhaṇitanti atthabyañjanato apaharanti attho te dunnīto byañjanante duropitaṃ atthabyañjanante dunnītaṃ duropitaṃ niggaho te akato paṭikkammante dukkaṭaṃ viseso te akato paṭiviseso te dukkaṭo āvedhiyā te akatā nibbedhiyā te @Footnote: 1 Ma. āveṭhiyaṃ. 2 Ma. nibbeṭhiyaṃ. 3 Ma. pāsārikā.

--------------------------------------------------------------------------------------------- page201.

Dukkaṭā chedo te akato maṇḍalante dukkaṭaṃ [1]- dukkathitaṃ dubbhaṇitaṃ dullapitaṃ duruttaṃ dubbhāsitanti apaharanti . apāhatasmiṃ pana maṅku hotīti apāhatasmiṃ maṅku hoti pīḷito ghaṭṭito byatthito 2- domanassito hotīti apāhatasmiṃ pana maṅku hoti. [282] Nindāya so kuppati randhamesīti nindāyāti nindāya garahāya akittiyā avaṇṇahārikāya . kuppatīti kuppati byāpajjati patitthīyati kopañca dosañca apaccayañca pātukarotīti nindāya so kuppati . randhamesīti randhamesī virandhamesī aparandhamesī khalitamesī gaḷitamesī vivaramesīti nindāya so kuppati randhamesī . Tenāha bhagavā yutto kathāyaṃ parisāya majjhe pasaṃsamicchaṃ vinighāti hoti apāhatasmiṃ pana maṅku hoti nindāya so kuppati randhamesīti. [283] Yamassa vādaṃ parihīnamāhu apāhataṃ pañhavimaṃsakā ye 3- paridevatī socati hīnavādo upaccagā manti anutthunāti. [284] Yamassa vādaṃ parihīnamāhūti yaṃ tassa vādaṃ hīnaṃ nihīnaṃ parihīnaṃ parihāpitaṃ na paripūritaṃ evamāhaṃsu evaṃ kathenti evaṃ bhaṇanti @Footnote: 1 Po. Ma. visamakathaṃ . 2 Ma. byādhito . 3 Po. Ma. se.

--------------------------------------------------------------------------------------------- page202.

Evaṃ dīpayanti evaṃ voharantīti yamassa vādaṃ parihīnamāhu. [285] Apāhataṃ pañhavimaṃsakā yeti ye te pañhavīmaṃsakā parisā pārisajjā pāsanikā te apaharanti atthāpagataṃ bhaṇitanti atthato apaharanti byañjanāpagataṃ bhaṇitanti byañjanato apaharanti atthabyañjanāpagataṃ bhaṇitanti atthabyañjanato apaharanti attho te dunnīto byañjanante duropitaṃ atthabyañjanante dunnītaṃ duropitaṃ niggaho te akato paṭikkammante dukkaṭaṃ viseso te akato paṭiviseso te dukkaṭo āvedhiyā te akatā nibbedhiyā te dukkaṭā chedo te akato maṇḍalante dukkaṭaṃ [1]- dukkathitaṃ dubbhaṇitaṃ dullapitaṃ duruttaṃ dubbhāsitanti apaharantīti apāhataṃ pañhavimaṃsakā ye. [286] Paridevatī socati hīnavādoti paridevatīti aññaṃ mayā āvajjitaṃ aññaṃ cintitaṃ aññaṃ upadhāritaṃ aññaṃ upalakkhitaṃ so mahāpakkho mahāpariso mahāparivāro parisā cāyaṃ vaggā na samaggā samaggāya [2]- hotu kathāsallāpo puna bhañjissāmīti yo 3- evarūpo vācāpalāpo vippalāpo lālappo lālappāyanā lālappāyitattanti paridevati . socatīti tassa jayoti socati mayhaṃ parājayoti socati tassa lābhoti socati mayhaṃ alābhoti socati tassa yasoti socati mayhaṃ ayasoti socati tassa pasaṃsāti socati mayhaṃ nindāti socati tassa sukhanti socati mayhaṃ dukkhanti socati @Footnote: 1 Ma. visamakathaṃ . 2 Ma. parisāya . 3 Ma. yā evarūpā.

--------------------------------------------------------------------------------------------- page203.

So sakkato garukato mānito pūjito apacito lābhī cīvarapiṇḍapāta- senāsanagilānapaccayabhesajjaparikkhārānaṃ ahamasmi asakkato agarukato amānito apūjito anapacito na lābhī cīvarapiṇḍapāta- senāsanagilānapaccayabhesajjaparikkhārānanti socati kilamati paridevati urattāḷiṃ kandati sammohaṃ āpajjatīti paridevati socati . Hīnavādoti hīnavādo nihīnavādo parihīnavādo parihāpitavādo na paripūrivādoti 1- paridevatī socati hīnavādo. [287] Upaccagā manti anutthunātīti so maṃ vādena vādaṃ accagā upaccagā atikkanto samatikkanto vītivattoti evampi upaccagā manti . athavā maṃ vādena vādaṃ abhibhavitvā ajjhottharitvā pariyādayitvā madditvā 2- carati viharati iriyati vattati pāleti yapeti yāpetīti evampi upaccagā manti . anutthunā vuccati vācāpalāpo vippalāpo lālappo lālappāyanā lālappāyitattanti upaccagā manti anutthunāti. Tenāha bhagavā yamassa vādaṃ parihīnamāhu apāhataṃ pañhavimaṃsakā ye paridevatī socati hīnavādo upaccagā manti anutthunātīti. [288] Ete vivādā samaṇesu jātā etesu ugghātinighāti hoti @Footnote: 1 Ma. paripūravādoti . 2 Ma. maddayitvā.

--------------------------------------------------------------------------------------------- page204.

Etampi disvā virame kathojjaṃ na haññadatthatthi pasaṃsalābhā. [289] Ete vivādā samaṇesu jātāti samaṇāti yekeci ito bahiddhā paribbājupagatā paribbājakasamāpannā ete diṭṭhikalahā diṭṭhibhaṇḍanā diṭṭhiviggahā diṭṭhivivādā diṭṭhimedhagā samaṇesu jātā sañjātā nibbattā abhinibbattā pātubhūtāti ete vivādā samaṇesu jātā. [290] Etesu ugghātinighāti hotīti jayaparājayo hoti lābhālābho hoti yasāyaso hoti nindāpasaṃsā hoti sukhadukkhaṃ hoti somanassadomanassaṃ hoti iṭṭhāniṭṭhaṃ hoti anunayapaṭighaṃ hoti ugghātinighāti hoti anurodhavirodho hoti jayena cittaṃ ugghātitaṃ hoti parājayena cittaṃ nigghātitaṃ hoti lābhena cittaṃ ugghātitaṃ hoti alābhena cittaṃ nigghātitaṃ hoti yasena cittaṃ ugghātitaṃ hoti ayasena cittaṃ nigghātitaṃ hoti pasaṃsāya cittaṃ ugghātitaṃ hoti nindāya cittaṃ nigghātitaṃ hoti sukhena cittaṃ ugghātitaṃ hoti dukkhena cittaṃ nigghātitaṃ hoti somanassena cittaṃ ugghātitaṃ hoti domanassena cittaṃ nigghātitaṃ hoti uṇṇatiyā 1- cittaṃ ugghātitaṃ hoti oṇatiyā 2- cittaṃ nigghātitaṃ hotīti etesu ugghātinighāti hoti. [291] Etampi disvā virame kathojjanti etampi disvāti @Footnote: 1-2 Ma. unnatiyā - onatiyā.

--------------------------------------------------------------------------------------------- page205.

Etaṃ ādīnavaṃ disvā passitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā diṭṭhikalahesu diṭṭhibhaṇḍanesu diṭṭhiviggahesu diṭṭhivivādesu diṭṭhimedhagesūti etampi disvā . virame kathojjanti kathojjaṃ vuccati kalaho bhaṇḍanaṃ viggaho vivādo medhagaṃ . athavā kathojjanti anojavantī sā kathā . kathojjaṃ na kareyya kalahaṃ na kareyya bhaṇḍanaṃ na kareyya viggahaṃ na kareyya vivādaṃ na kareyya medhagaṃ na kareyya kalahabhaṇḍanaviggahavivādamedhagaṃ pajaheyya vinodeyya byantīkareyya anabhāvaṅgameyya . kalahabhaṇḍanaviggahavivādamedhagā ārato assa virato paṭivirato nikkhanto nissaṭṭho vippamutto 1- visaññutto vimariyādikatena cetasā vihareyyāti etampi disvā virame kathojjaṃ. [292] Na haññadatthatthi pasaṃsalābhāti pasaṃsalābhā añño attho natthi attattho vā parattho vā ubhayattho vā diṭṭhadhammiko vā attho samparāyiko vā attho uttāno vā attho gambhīro vā attho gūḷho vā attho paṭicchanno vā attho neyyo vā attho nīto vā attho anavajjo vā attho nikkileso vā attho vodāno vā attho paramattho vā attho natthi [2]- na saṃvijjati nupalabbhatīti na haññadatthatthi pasaṃsalābhā. Tenāha bhagavā ete vivādā samaṇesu jātā etesu ugghātinighāti hoti @Footnote: 1 sabbattha potthakesu vippayuttoti dissati. 2 Po. Ma. na santi.

--------------------------------------------------------------------------------------------- page206.

Etampi disvā virame kathojjaṃ na haññadatthatthi pasaṃsalābhāti. [293] Pasaṃsito vā pana tattha hoti akkhāya vādaṃ parisāya majjhe so hassati uṇṇamaticca 1- tena pappuyya tamatthaṃ yathāmano ahu. [294] Pasaṃsito vā pana tattha hotīti tatthāti sakāya diṭṭhiyā sakāya khantiyā sakāya ruciyā sakāya laddhiyā pasaṃsito thomito kittito vaṇṇito hotīti pasaṃsito vā pana tattha hoti. [295] Akkhāya vādaṃ parisāya majjheti khattiyaparisāya vā brāhmaṇaparisāya vā gahapatiparisāya vā samaṇaparisāya vā majjhe attano vādaṃ akkhāya ācikkhitvā anuvādaṃ akkhāya ācikkhitvā thambhayitvā brūhayitvā dīpayitvā jotayitvā voharitvā pariggaṇhitvāti akkhāya vādaṃ parisāya majjhe. [296] So hassati uṇṇamaticca tenāti so tena jayatthena tuṭṭho hoti haṭṭho pahaṭṭho attamano paripuṇṇasaṅkappo . Athavā dantavidaṃsakaṃ hasamānoti so hassati . uṇṇamaticca tenāti so tena jayatthena uṇṇato hoti uṇṇamo dhajo sampaggāho ketukamyatā cittassāti so hassati uṇṇamaticca tena. @Footnote: 1 Ma. unnamatī ca.

--------------------------------------------------------------------------------------------- page207.

[297] Pappuyya tamatthaṃ yathāmano ahūti taṃ jayatthaṃ pappuyya pāpuṇitvā adhigantvā vinditvā paṭilabhitvā . yathāmano ahūti yathāmano ahu yathācitto ahu yathāsaṅkappo ahu yathāviññāṇo ahūti pappuyya tamatthaṃ yathāmano ahu. Tenāha bhagavā pasaṃsito vā pana tattha hoti akkhāya vādaṃ parisāya majjhe so hassati uṇṇamaticca tena pappuyya tamatthaṃ yathāmano ahūti. [298] Yā uṇṇatī sāssa vighātabhūmi mānātimānaṃ vadate paneso etampi disvā na vivādayetha na hi tena suddhiṃ kusalā vadanti. [299] Yā uṇṇatī sāssa vighātabhūmīti yā uṇṇati uṇṇamo dhajo sampaggāho ketukamyatā cittassa sā tassa vighātabhūmi ugghātabhūmi pīḷanabhūmi ghaṭṭanabhūmi upaddavabhūmi upasaggabhūmīti yā uṇṇatī sāssa vighātabhūmi. [300] Mānātimānaṃ vadate panesoti so puggalo mānañca vadati atimānañca vadatīti mānātimānaṃ vadate paneso. [301] Etampi disvā na vivādayethāti etaṃ ādīnavaṃ disvā passitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā diṭṭhikalahesu

--------------------------------------------------------------------------------------------- page208.

Diṭṭhibhaṇḍanesu diṭṭhiviggahesu diṭṭhivivādesu diṭṭhimedhagesūti etampi disvā . na vivādayethāti na kalahaṃ kareyya na bhaṇḍanaṃ kareyya na viggahaṃ kareyya na vivādaṃ kareyya na medhagaṃ kareyya kalahabhaṇḍanaviggahavivādamedhagaṃ pajaheyya vinodeyya byantīkareyya anabhāvaṅgameyya . kalahabhaṇḍanaviggahavivādamedhagā ārato assa virato paṭivirato nikkhanto nissaṭṭho vippamutto visaññutto vimariyādikatena cetasā vihareyyāti etampi disvā na vivādayetha. [302] Na hi tena suddhiṃ kusalā vadantīti kusalāti ye te khandhakusalā dhātukusalā āyatanakusalā paṭiccasamuppādakusalā satipaṭṭhānakusalā sammappadhānakusalā iddhippādakusalā indriyakusalā balakusalā bojjhaṅgakusalā maggakusalā phalakusalā nibbānakusalā te kusalā diṭṭhikalahena diṭṭhibhaṇḍanena diṭṭhiviggahena diṭṭhivivādena diṭṭhimedhagena suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ na vadanti na kathenti na bhaṇanti na dīpayanti na voharantīti na hi tena suddhiṃ kusalā vadanti. Tenāha bhagavā yā uṇṇatī sāssa vighātabhūmi mānātimānaṃ vadate paneso etampi disvā na vivādayetha na hi tena suddhiṃ kusalā vadantīti.

--------------------------------------------------------------------------------------------- page209.

[303] Sūro yathā rājakhadāya puṭṭho abhigajjameti paṭisūramicchaṃ yeneva so tena palehi sūra pubbeva natthī yadidaṃ yudhāya. [304] Sūro yathā rājakhadāya puṭṭhoti sūroti sūro vīro vikkanto abhiru acchambhī anutrāsī apalāyī . rājakhadāya puṭṭhoti rājakhādanīyena rājabhojanīyena puṭṭho posito āpādito paṭipādito vaḍḍhitoti sūro yathā rājakhadāya puṭṭho. [305] Abhigajjameti paṭisūramicchanti so gajjanto uggajjanto abhigajjanto eti upeti upagacchati paṭisūraṃ paṭipurisaṃ paṭisattuṃ paṭimallaṃ icchanto sādiyanto patthayanto pihayanto abhijappantoti abhigajjameti paṭisūramicchaṃ. [306] Yeneva so tena palehi sūrāti yeneva so diṭṭhigatiko tena palehi teneva vaja tena gaccha tena abhikkama 1- so tuyhaṃ paṭisūro paṭipuriso paṭisattu paṭimalloti yeneva so tena palehi sūra. [307] Pubbeva natthī yadidaṃ yudhāyāti pubbeva bodhiyā mūle ye paṭisenikarā kilesā paṭilomakarā paṭikaṇṭakakarā paṭipakkhakarā te natthi na santi na saṃvijjanti nupalabbhanti pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhā . @Footnote: 1 Ma. atikkama.

--------------------------------------------------------------------------------------------- page210.

Yadidaṃ yudhāyāti yadidaṃ yuddhatthāya kalahatthāya bhaṇḍanatthāya viggahatthāya vivādatthāya medhagatthāyāti pubbeva natthī yadidaṃ yudhāya. Tenāha bhagavā sūro yathā rājakhadāya puṭṭho abhigajjameti paṭisūramicchaṃ yeneva so tena palehi sūra pubbeva natthī yadidaṃ yudhāyāti. [308] Ye diṭṭhimuggayha vivādayanti idameva saccanti ca vādayanti te tvaṃ vadassū na hi tedha atthi vādamhi jāte paṭisenikattā. [309] Ye diṭṭhimuggayha vivādayantīti ye dvāsaṭṭhiyā diṭṭhigatānaṃ aññataraññataraṃ diṭṭhigataṃ gahetvā uggahitvā gaṇhitvā parāmasitvā abhinivisitvā vivādayanti kalahaṃ karonti bhaṇḍanaṃ karonti viggahaṃ karonti vivādaṃ karonti medhagaṃ karonti na tvaṃ imaṃ dhammavinayaṃ ājānāsi ahaṃ imaṃ dhammavinayaṃ ājānāmi kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissasi micchāpaṭipanno tvamasi ahamasmi sammāpaṭipanno sahitamme asahitante pure vacanīyaṃ pacchā avaca pacchā vacanīyaṃ pure avaca adhiciṇṇante viparāvattaṃ āropito te vādo niggahitosi [1]- cara vādappamokkhāya nibbedhehi vā @Footnote: 1 Ma. tvamasi.

--------------------------------------------------------------------------------------------- page211.

Sace pahosīti ye diṭṭhimuggayha vivādayanti. [310] Idameva saccanti ca vādayantīti sassato loko idameva saccaṃ moghamaññanti vādayanti kathenti bhaṇanti dīpayanti voharanti asassato loko .pe. neva hoti na na hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti vādayanti kathenti bhaṇanti dīpayanti voharantīti idameva saccanti ca vādayanti. [311] Te tvaṃ vadassū na hi tedha atthi vādamhi jāte paṭisenikattāti te tvaṃ diṭṭhigatike vadassu [1]- niggahena niggahaṃ paṭikkammena paṭikkammaṃ visesena visesaṃ paṭivisesena paṭivisesaṃ āvedhiyāya āvedhiyaṃ nibbedhiyāya nibbedhiyaṃ chedena chedaṃ maṇḍalena maṇḍalaṃ te tuyhaṃ paṭisūrā paṭipurisā paṭisattū paṭimallāti te tvaṃ vadassu . na hi tedha atthi vādamhi jāte paṭisenikattāti vāde jāte sañjāte nibbatte abhinibbatte pātubhūte 2- ye paṭisenikattā paṭilomakattā paṭikaṇṭakakattā paṭipakkhakattā kalahaṃ kareyyuṃ bhaṇḍanaṃ kareyyuṃ viggahaṃ kareyyuṃ vivādaṃ kareyyuṃ medhagaṃ kareyyuṃ te natthi na santi na saṃvijjanti nupalabbhanti pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhāti te tvaṃ vadassū na hi tedha atthi vādamhi jāte paṭisenikattā. Tenāha bhagavā ye diṭṭhimuggayha vivādayanti idameva saccanti ca vādayanti @Footnote: 1 Ma. Yu. vādena vādaṃ . 2 Ma. pātubhūteyeva.

--------------------------------------------------------------------------------------------- page212.

Te tvaṃ vadassū na hi tedha atthi vādamhi jāte paṭisenikattāti. [312] Visenikatvā pana ye caranti diṭṭhīhi diṭṭhiṃ avirujjhamānā tesu tvaṃ kiṃ labhetho 1- pasūra yesīdha natthī paramuggahītaṃ. [313] Visenikatvā pana ye carantīti senā vuccati mārasenā. Kāyaduccaritaṃ mārasenā vacīduccaritaṃ mārasenā manoduccaritaṃ mārasenā rāgo mārasenā doso mārasenā moho mārasenā kodho upanāho makkho paḷāso issā macchariyaṃ māyā sāṭheyyaṃ thambho sārambho māno atimāno mado pamādo sabbe kilesā sabbe duccaritā sabbe darathā sabbe pariḷāhā sabbe santāpā sabbākusalābhisaṅkhārā mārasenā . vuttaṃ hetaṃ bhagavatā kāmā te paṭhamā senā dutiyārati vuccati .pe. jetvā ca labhate sukhanti. Yato catūhi ariyamaggehi sabbā ca mārasenā sabbe ca paṭisenikarā kilesā jitā ca parājitā ca bhaggā vippaluttā parammukhā tena vuccanti visenikatvā . yeti arahanto khīṇāsavā . carantīti caranti viharanti iriyanti vattenti pālenti yapenti yāpentīti visenikatvā pana ye caranti. [314] Diṭṭhīhi diṭṭhiṃ avirujjhamānāti tesaṃ dvāsaṭṭhī diṭṭhigatāni @Footnote: 1 Ma. labhetha.

--------------------------------------------------------------------------------------------- page213.

Pahīnāni samucchinnāni vūpasantāni paṭippassaddhāni abhabbuppattikāni ñāṇagginā daḍḍhāni te diṭṭhīhi diṭṭhiṃ avirujjhamānā aghaṭṭiyamānā appaṭihaññamānā appaṭihatamānāti diṭṭhīhi diṭṭhiṃ avirujjhamānā. [315] Tesu tvaṃ kiṃ labhetho pasūrāti tesu arahantesu khīṇāsavesu kiṃ labhetho paṭisūra paṭipurisa paṭisattu paṭimallāti 1- tesu tvaṃ kiṃ labhetho pasūra. [316] Yesīdha natthī paramuggahītanti yesaṃ arahantānaṃ khīṇāsavānaṃ idaṃ paramaṃ aggaṃ seṭṭhaṃ viseṭṭhaṃ pāmokkhaṃ uttamaṃ pavaranti gahitaṃ parāmaṭṭhaṃ ajjhositaṃ adhimuttaṃ natthi na saṃvijjati nupalabbhati pahīnaṃ samucchinnaṃ vūpasantaṃ paṭippassaddhaṃ abhabbuppattikaṃ ñāṇagginā daḍḍhanti yesīdha natthī paramuggahītaṃ. Tenāha bhagavā visenikatvā pana ye caranti diṭṭhīhi diṭṭhiṃ avirujjhamānā tesu tvaṃ kiṃ labhetho pasūra yesīdha natthī paramuggahītanti. [317] Atha tvaṃ pavitakkamāgamā manasā diṭṭhigatāni cintayanto dhonena yugaṃ samāgamā na hi tvaṃ sakkhasi sampayātave. @Footnote: 1 Po. Ma. paṭimallanti.

--------------------------------------------------------------------------------------------- page214.

[318] Atha tvaṃ pavitakkamāgamāti athāti padasandhi padasaṃsaggo padapāripūri akkharasamavāyo byañjanasiliṭṭhatā padānupubbatāmetaṃ athāti . pavitakkamāgamāti takkanto vitakkanto saṅkappanto jayo nu kho me bhavissati parājayo nu kho me bhavissati kathaṃ niggahaṃ karissāmi kathaṃ paṭikkammaṃ karissāmi kathaṃ visesaṃ karissāmi kathaṃ paṭivisesaṃ karissāmi kathaṃ āvedhiyaṃ karissāmi kathaṃ nibbedhiyaṃ karissāmi kathaṃ chedaṃ karissāmi kathaṃ maṇḍalaṃ karissāmīti evaṃ takkanto vitakkanto saṅkappanto āgatosi upāgatosi sampattosi mayā saddhiṃ samāgatosīti atha tvaṃ pavitakkamāgamā. [319] Manasā diṭṭhigatāni cintayantoti manoti yaṃ cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjā manoviññāṇadhātu . cittena diṭṭhigatāni cintento vicintento sassato lokoti vā asassato lokoti vā .pe. neva hoti na na hoti tathāgato parammaraṇāti vāti manasā diṭṭhigatāni cintayanto. [320] Dhonena yugaṃ samāgamā na hi tvaṃ sakkhasi sampayātaveti dhonā vuccati paññā yā paññā pajānanā .pe. amoho dhammavicayo sammādiṭṭhi . kiṃkāraṇā dhonā vuccati paññā . tāya paññāya kāyaduccaritaṃ dhutañca dhotañca sandhotañca niddhotañca .pe. Sabbākusalābhisaṅkhārā dhutā ca dhotā ca sandhotā ca

--------------------------------------------------------------------------------------------- page215.

Niddhotā ca . athavā sammādiṭṭhiyā micchādiṭṭhi dhutā ca dhotā ca sandhotā ca niddhotā ca .pe. sammāvimuttiyā micchāvimutti dhutā ca dhotā ca sandhotā ca niddhotā ca . Athavā ariyena aṭṭhaṅgikena maggena sabbe akusalā sabbe duccaritā sabbe darathā sabbe pariḷāhā sabbe santāpā sabbākusalābhisaṅkhārā dhutā ca dhotā ca sandhotā ca niddhotā ca . bhagavā imehi dhoneyyehi dhammehi upeto samupeto upagato samupagato upapanno samupapanno samannāgato tasmā bhagavā dhono. {320.1} So dhutarāgo dhutapāpo dhutakileso dhutapariḷāhoti dhono . dhonena yugaṃ samāgamā na hitvaṃ sakkhasi sampayātaveti pasūro paribbājako nappaṭibalo dhonena buddhena bhagavatā saddhiṃ yugaṃ samāgamā 1- samāgantvā yugaggāhaṃ gaṇhituṃ 2- sākacchetuṃ sallapituṃ sākacchaṃ samāpajjituṃ . taṃ kissa hetu . pasūro paribbājako hīno nihīno omako lāmako jatukko paritto. {320.2} So hi bhagavā aggo ca seṭṭho ca viseṭṭho ca pāmokkho ca [3]- pavaro ca . yathā saso nappaṭibalo mattena mātaṅgena saddhiṃ yugaṃ samāgamā samāgantvā yugaggāhaṃ gaṇhituṃ yathā koṭṭhako nappaṭibalo sīhena migaraññā saddhiṃ yugaṃ samāgamā samāgantvā yugaggāhaṃ gaṇhituṃ yathā vacchako taruṇako dhenupako nappaṭibalo usabhena balakkakunā 4- saddhiṃ yugaṃ samāgamā samāgantvā yugaggāhaṃ gaṇhituṃ yathā dhaṅko @Footnote: 1 Po. Ma. samāgamaṃ. 2 Po. Ma. gaṇhitvā. 3 Ma. uttamo ca. 4 Ma. calakakunā.

--------------------------------------------------------------------------------------------- page216.

Nappaṭibalo garuḷena venateyyena saddhiṃ yugaṃ samāgamā samāgantvā yugaggāhaṃ gaṇhituṃ yathā caṇḍālo nappaṭibalo raññā cakkavattinā saddhiṃ yugaṃ samāgamā samāgantvā yugaggāhaṃ gaṇhituṃ yathā paṃsupīsācako nappaṭibalo indena devaraññā saddhiṃ yugaṃ samāgamā samāgantvā yugaggāhaṃ gaṇhituṃ evameva pasūro paribbājako nappaṭibalo dhonena buddhena bhagavatā saddhiṃ yugaṃ samāgamā samāgantvā yugaggāhaṃ gaṇhituṃ sākacchetuṃ sallapituṃ sākacchaṃ samāpajjituṃ . taṃ kissa hetu . pasūro paribbājako hīnapañño nihīnapañño omakapañño lāmakapañño jatukkapañño parittapañño. {320.3} So hi bhagavā mahāpañño puthupañño hāsapañño javanapañño tikkhapañño nibbedhikapañño paññāppabhedakusalo pabhinnañāṇo adhigatapaṭisambhido catuvesārajjappatto dasabaladhārī purisāsabho purisasīho purisanāgo purisājañño purisadhorayho anantañāṇo anantatejo anantayaso addho mahaddhano dhanavā netā vinetā anunetā saññāpetā nijjhāpetā pekkhatā pasāretā 1- . so hi bhagavā anuppannassa maggassa uppādetā asañjātassa maggassa sañjanetā anakkhātassa maggassa akkhātā maggaññū maggavidū maggakovido . maggānugā ca panassa etarahi sāvakā viharanti pacchā samannāgatā . so hi bhagavā jānaṃ jānāti passaṃ passati cakkhubhūto ñāṇabhūto dhammabhūto brahmabhūto @Footnote: 1 Ma. pasādetā.

--------------------------------------------------------------------------------------------- page217.

Vattā pavattā atthassa ninnetā amatassa dātā dhammasāmi tathāgato . natthi tassa bhagavato añātaṃ adiṭṭhaṃ aviditaṃ asacchikataṃ aphusitaṃ paññāya . atītaṃ anāgataṃ paccuppannaṃ upādāya sabbe dhammā sabbākārena buddhassa bhagavato ñāṇamukhe āpāthaṃ āgacchanti . yaṅkiñci neyyaṃ nāma atthi jānitabbaṃ . attattho vā parattho vā ubhayattho vā diṭṭhadhammiko vā attho samparāyiko vā attho uttāno vā attho gambhīro vā attho gūḷho vā attho paṭicchanno vā attho neyyo vā attho nīto vā attho anavajjo vā attho nikkileso vā attho vodāno vā attho paramattho vā sabbantaṃ antobuddhañāṇe parivattati. {320.4} Sabbaṃ kāyakammaṃ buddhassa bhagavato ñāṇānuparivattati sabbaṃ vacīkammaṃ ñāṇānuparivattati sabbaṃ manokammaṃ ñāṇānuparivattati . Atīte buddhassa bhagavato appaṭihataṃ ñāṇaṃ anāgate buddhassa bhagavato appaṭihataṃ ñāṇaṃ *- paccuppanne buddhassa bhagavato appaṭihataṃ ñāṇaṃ . Yāvatakaṃ neyyaṃ tāvatakaṃ ñāṇaṃ yāvatakaṃ ñāṇaṃ tāvatakaṃ neyyaṃ neyyapariyantikaṃ ñāṇaṃ ñāṇapariyantikaṃ neyyaṃ . neyyaṃ atikkamitvā ñāṇaṃ napparivattati ñāṇaṃ atikkamitvā neyyapatho natthi . aññamañña- pariyantaṭṭhāyino te dhammā . yathā dvinnaṃ samuggapaṭalānaṃ sammāphusitānaṃ heṭṭhimaṃ samuggapaṭalaṃ uparimaṃ nātivattati uparimaṃ samuggapaṭalaṃ heṭṭhimaṃ @Footnote:* mīkār—kṛ´์ khagœ ṇāṇaṃ peḌna ñāṇaṃ

--------------------------------------------------------------------------------------------- page218.

Nātivattati aññamaññapariyantaṭṭhāyino evameva buddhassa bhagavato neyyañca ñāṇañca aññamaññapariyantaṭṭhāyino yāvatakaṃ neyyaṃ tāvatakaṃ ñāṇaṃ yāvatakaṃ ñāṇaṃ tāvatakaṃ neyyaṃ neyyapariyantikaṃ ñāṇaṃ ñāṇapariyantikaṃ neyyaṃ neyyaṃ atikkamitvā ñāṇaṃ napparivattati ñāṇaṃ atikkamitvā neyyapatho natthi aññamaññapariyantaṭṭhāyino te dhammā. Sabbadhammesu buddhassa bhagavato ñāṇaṃ pavattati. {320.5} Sabbe dhammā buddhassa bhagavato āvajjanapaṭibaddhā ākaṅkhapaṭibaddhā manasikārapaṭibaddhā cittuppādapaṭibaddhā . Sabbasattesu buddhassa bhagavato ñāṇaṃ pavattati. {320.6} Sabbesaṃ sattānaṃ bhagavā āsayaṃ jānāti anusayaṃ jānāti caritaṃ jānāti adhimuttiṃ jānāti apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye bhabbābhabbe satte pajānāti . sadevako loko samārako sabrahmako sassamaṇabrāhmaṇī pajā sadevamanussā antobuddhañāṇe parivattati. {320.7} Yathā yekeci macchakacchapā antamaso timitimiṅgalaṃ upādāya antomahāsamudde parivattanti evameva sadevako loko samārako sabrahmako sassamaṇabrāhmaṇī pajā sadevamanussā antobuddhañāṇe parivattati . yathā yekeci pakkhī antamaso garuḷaṃ venateyyaṃ upādāya ākāsassa padese parivattanti evameva yepi te sārīputtasamā paññāya tepi buddhañāṇassa padese

--------------------------------------------------------------------------------------------- page219.

Parivattanti . buddhañāṇaṃ devamanussānaṃ paññaṃ pharitvā abhibhavitvā tiṭṭhati 1-. {320.8} Yepi te khattiyapaṇḍitā brāhmaṇapaṇḍitā gahapatipaṇḍitā samaṇapaṇḍitā nipuṇā kataparappavādā vālavedhirūpā vobhindantā maññe caranti paññāgatena diṭṭhigatāni te pañhaṃ 2- abhisaṅkharitvā abhisaṅkharitvā tathāgataṃ 3- upasaṅkamitvā pucchanti [4]- . kathitā ca visajjitā ca te pañhā bhagavatā honti niddiṭṭhakāraṇā upakkhittakā ca . te bhagavato sampajjanti . atha kho bhagavā tattha atirocati yadidaṃ paññāyāti dhonena yugaṃ samāgamā na hi tvaṃ sakkhasi sampayātave . Tenāha bhagavā atha tvaṃ pavitakkamāgamā manasā diṭṭhigatāni cintayanto dhonena yugaṃ samāgamā na hi tvaṃ sakkhasi sampayātaveti. Aṭṭhamo pasūrasuttaniddeso niṭṭhito. -------------------- @Footnote: 1 tiṭṭhatiyeva. 2 Ma. Yu. pañhe. 3 Ma. tathāgate. 4 Po. Ma. Yu. gūḷhāni ca @paṭicchannāni ca.


             The Pali Tipitaka in Roman Character Volume 29 page 196-219. http://84000.org/tipitaka/read/roman_item_s.php?book=29&item=268&items=53&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=29&item=268&items=53&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=29&item=268&items=53&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=29&item=268&items=53&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=29&i=268              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=45&A=6518              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=45&A=6518              Contents of The Tipitaka Volume 29 http://84000.org/tipitaka/read/?index_29

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :