Dvādasamo cūḷaviyūhasuttaniddeso
[519] Sakaṃ sakaṃ diṭṭhiparibbasānā
viggayha nānā kusalā vadanti
yo evaṃ jānāti sa vedi dhammaṃ
idaṃ paṭikkosamakevalī so.
[520] Sakaṃ sakaṃ diṭṭhiparibbasānāti santeke samaṇabrāhmaṇā
diṭṭhigatikā te dvāsaṭṭhiyā diṭṭhigatānaṃ aññataraññataraṃ diṭṭhigataṃ
gahetvā uggahetvā gaṇhitvā parāmasitvā abhinivisitvā sakāya
sakāya diṭṭhiyā vasanti saṃvasanti āvasanti parivasanti . yathā
āgārikā vā gharesu vasanti sāpattikā vā āpattīsu vasanti
sakilesā vā kilesesu vasanti evameva santeke samaṇabrāhmaṇā
diṭṭhigatikā te dvāsaṭṭhiyā diṭṭhigatānaṃ aññataraññataraṃ diṭṭhigataṃ
gahetvā uggahetvā gaṇhitvā parāmasitvā abhinivisitvā
sakāya sakāya diṭṭhiyā vasanti saṃvasanti āvasanti parivasantīti
sakaṃ sakaṃ diṭṭhiparibbasānā.
[521] Viggayha nānā kusalā vadantīti viggayhāti gahetvā
uggahetvā gaṇhitvā parāmasitvā abhinivisitvā . nānā vadantīti
nānā vadanti vividhaṃ vadanti aññoññaṃ vadanti puthu vadanti na
ekaṃ vadanti kathenti bhaṇanti dīpayanti voharanti . kusalāti
Kusalavādā paṇḍitavādā dhīravādā ñāṇavādā 1- hetuvādā
lakkhaṇavādā kāraṇavādā ṭhānavādā sakāya laddhiyāti viggayha
nānā kusalā vadanti.
[522] Yo evaṃ jānāti sa vedi dhammanti yo imaṃ dhammaṃ diṭṭhiṃ
paṭipadaṃ maggaṃ jānāti so dhammaṃ vedi aññāsi apassi paṭivijjhīti
yo evaṃ jānāti sa vedi dhammaṃ.
[523] Idaṃ paṭikkosamakevalī soti yo imaṃ dhammaṃ diṭṭhiṃ paṭipadaṃ
maggaṃ paṭikkosati akevalī so asamatto aparipuṇṇo hīno nihīno
omako lāmako jatukko parittoti idaṃ paṭikkosamakevalī so .
Tenāha so nimmito
sakaṃ sakaṃ diṭṭhiparibbasānā
viggayha nānā kusalā vadanti
yo evaṃ jānāti sa vedi dhammaṃ
idaṃ paṭikkosamakevalī soti.
[524] Evampi viggayha vivādayanti 2-
bālo paro akusaloti cāhu
sacco nu vādo katamo imesaṃ
sabbeva hīme kusalāvadānā.
[525] Evampi viggayha vivādayantīti evaṃ gahetvā uggahetvā
gaṇhitvā parāmasitvā abhinivisitvā vivādayanti kalahaṃ karonti
@Footnote: 1 Ma. ñāyavādā. sabbattha evaṃ ñātabbaṃ . 2 Yu. vivādiyanti.
@sabbattha īdisameva.
Bhaṇḍanaṃ karonti viggahaṃ karonti vivādaṃ karonti medhagaṃ karonti
na tvaṃ imaṃ dhammavinayaṃ ājānāsi .pe. nibbedhehi vā sace
pahosīti evampi viggayha vivādayanti.
[526] Bālo paro akusaloti cāhūti paro bālo hīno nihīno
omako lāmako jatukko paritto akusalo aviddhā avijjāgato
añāṇī avibhāvī duppaññoti evamāhaṃsu evaṃ kathenti evaṃ
bhaṇanti evaṃ dīpayanti evaṃ voharantīti bālo paro akusaloti cāhu.
[527] Sacco nu vādo katamo imesanti imesaṃ samaṇabrāhmaṇānaṃ
vādo katamo sacco taccho tatho bhūto yāthāvo aviparītoti sacco nu
vādo katamo imesaṃ.
[528] Sabbeva hīme kusalāvadānāti sabbevime samaṇabrāhmaṇā
kusalavādā paṇḍitavādā dhīravādā ñāṇavādā hetuvādā
lakkhaṇavādā kāraṇavādā ṭhānavādā sakāya laddhiyāti sabbeva
hīme kusalāvadānā. Tenāha so nimmito
evampi viggayha vivādayanti
bālo paro akusaloti cāhu
sacco nu vādo katamo imesaṃ
sabbeva hīme kusalāvadānāti.
[529] Parassa ve 1- dhammamanānujānaṃ
bālomako hoti nihīnapañño
@Footnote: 1 Po. Ma. ce.
Sabbeva bālā sunihīnapaññā
sabbevime diṭṭhiparibbasānā.
[530] Parassa ve dhammamanānujānanti parassa dhammaṃ diṭṭhiṃ
paṭipadaṃ maggaṃ anānujānanto anānupassanto anānumaññanto
anānumodantoti parassa ve dhammamanānujānaṃ.
[531] Bālomako hoti nihīnapaññoti paro bālo hoti hīno
nihīno omako lāmako jatukko paritto hīnapañño nihīnapañño
omakapañño lāmakapañño jatukkapañño parittapaññoti
bālomako hoti nihīnapañño.
[532] Sabbeva bālā sunihīnapaññāti sabbevime samaṇabrāhmaṇā
bālā hīnā nihīnā omakā lāmakā jatukkā parittā sabbeva
hīnapaññā nihīnapaññā omakapaññā lāmakapaññā jatukkapaññā
parittapaññāti sabbeva bālā sunihīnapaññā.
[533] Sabbevime diṭṭhiparibbasānāti sabbevime samaṇabrāhmaṇā
diṭṭhigatikā te dvāsaṭṭhiyā diṭṭhigatānaṃ aññataraññataraṃ diṭṭhigataṃ
gahetvā uggahetvā gaṇhitvā parāmasitvā abhinivisitvā sakāya
sakāya diṭṭhiyā vasanti saṃvasanti āvasanti parivasanti . yathā
āgārikā vā gharesu vasanti sāpattikā vā āpattīsu vasanti
sakilesā vā kilesesu vasanti evameva sabbevime samaṇabrāhmaṇā
diṭṭhigatikā te dvāsaṭṭhiyā diṭṭhigatānaṃ aññataraññataraṃ diṭṭhigataṃ
Gahetvā uggahetvā gaṇhitvā parāmasitvā abhinivisitvā sakāya
sakāya diṭṭhiyā vasanti saṃvasanti āvasanti parivasantīti sabbevime
diṭṭhiparibbasānā. Tenāha bhagavā
parassa ve dhammamanānujānaṃ
bālomako hoti nihīnapañño
sabbeva bālā sunihīnapaññā
sabbevime diṭṭhiparibbasānāti.
[534] Sandiṭṭhiyā ce pana vīvadātā 1-
saṃsuddhapaññā kusalā matīmā 2-
na tesaṃ koci parihīnapañño
diṭṭhī hi tesaṃpi tathā samattā.
[535] Sandiṭṭhiyā ce pana vīvadātāti sakāya diṭṭhiyā sakāya
khantiyā sakāya ruciyā sakāya laddhiyā vīvadātā 3- pariyodātā 4-
asaṅkiliṭṭhāti sandiṭṭhiyā ce pana vīvadātā.
[536] Saṃsuddhapaññā kusalā matīmāti suddhapaññā
visuddhapaññā parisuddhapaññā vodātapaññā pariyodātapaññā .
Athavā suddhadassanā visuddhadassanā parisuddhadassanā vodātadassanā
pariyodātadassanāti saṃsuddhapaññā . kusalāti kusalā paṇḍitā
paññavanto buddhimanto ñāṇino vibhāvino medhāvinoti saṃsuddhapaññā
kusalā . matīmāti matimā paṇḍitā paññavanto buddhimanto
@Footnote: 1 Ma. ceva na vīvadātā. sabbattha īdisameva. 2 Ma. mutimā.
@3 Ma. anavīvadātā avodātā. 4 Po. apariyodātā.
Ñāṇino vibhāvino medhāvinoti saṃsuddhapaññā kusalā matīmā.
[537] Na tesaṃ koci parihīnapaññoti tesaṃ samaṇabrāhmaṇānaṃ
na koci hīnapañño nihīnapañño omakapañño lāmakapañño
jatukkapañño parittapañño [1]- . athavā sabbeva aggapaññā
seṭṭhapaññā viseṭṭhapaññā pāmokkhapaññā uttamapaññā
pavarapaññāti na tesaṃ koci parihīnapañño.
[538] Diṭṭhī hi tesaṃpi tathā samattāti tesaṃ samaṇabrāhmaṇānaṃ
diṭṭhi tathā samattā samādinnā gahitā parāmaṭṭhā abhiniviṭṭhā
ajjhositā adhimuttāti diṭṭhī hi tesaṃpi tathā samattā .
Tenāha bhagavā
sandiṭṭhiyā ce pana vīvadātā
saṃsuddhapaññā kusalā matīmā
na tesaṃ koci parihīnapañño
diṭṭhī hi tesaṃpi tathā samattāti.
[539] Na vāhametaṃ tathivanti 2- brūmi
yamāhu bālā mithu aññamaññaṃ
sakaṃ sakaṃ diṭṭhimakaṃsu saccaṃ
tasmā hi bāloti paraṃ dahanti.
[540] Na vāhametaṃ tathivanti brūmīti nāti paṭikkhepo .
Etanti dvāsaṭṭhidiṭṭhigatanti nāhaṃ etaṃ tathaṃ tacchaṃ bhūtaṃ yāthāvaṃ
@Footnote: 1 Po. Ma. atthi . 2 Ma. tathiyanti.
Aviparītanti brūmi ācikkhāmi desemi paññāpemi paṭṭhapemi vivarāmi
vibhajāmi uttānīkaromi pakāsemīti na vāhametaṃ tathivanti brūmi.
[541] Yamāhu bālā mithu aññamaññanti mithūti dve janā
dve kalahakārakā dve bhaṇḍanakārakā dve bhassakārakā dve
vivādakārakā dve adhikaraṇakārakā dve vādino dve sallāpakā 1-.
Te aññamaññaṃ bālo hīno nihīno omako lāmako jatukko
parittoti evamāhaṃsu evaṃ kathenti evaṃ bhaṇanti evaṃ dīpayanti
evaṃ voharantīti yamāhu bālā mithu aññamaññaṃ.
[542] Sakaṃ sakaṃ diṭṭhimakaṃsu saccanti sassato loko idameva
saccaṃ moghamaññanti sakaṃ sakaṃ diṭṭhimakaṃsu saccaṃ . asassato
loko idameva saccaṃ moghamaññanti .pe. neva hoti na na
hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti sakaṃ
sakaṃ diṭṭhimakaṃsu saccaṃ.
[543] Tasmā hi bāloti paraṃ dahantīti tasmāti tasmā
taṃkāraṇā taṃhetu tappaccayā taṃnidānā paraṃ bālo hīno nihīno
omako lāmako jatukko parittoti dahanti passanti dakkhanti
olokenti nijjhāyanti upaparikkhantīti tasmā hi bāloti paraṃ
dahanti. Tenāha bhagavā
na vāhametaṃ tathivanti brūmi
yamāhu bālā mithu aññamaññaṃ
@Footnote: 1 Ma. sallapakā.
Sakaṃ sakaṃ diṭṭhimakaṃsu saccaṃ
tasmā hi bāloti paraṃ dahantīti.
[544] Yamāhu saccaṃ tathivanti eke
tamāhu aññepi tucchaṃ musāti
evampi viggayha vivādayanti
kasmā na ekaṃ samaṇā vadanti.
[545] Yamāhu saccaṃ tathivanti eketi yaṃ dhammaṃ diṭṭhiṃ paṭipadaṃ
maggaṃ eke samaṇabrāhmaṇā idaṃ saccaṃ tacchaṃ bhūtaṃ yāthāvaṃ
aviparītanti evamāhaṃsu evaṃ kathenti evaṃ bhaṇanti evaṃ dīpayanti
evaṃ voharantīti yamāhu saccaṃ tathivanti eke.
[546] Tamāhu aññepi tucchaṃ musātīti tameva dhammaṃ diṭṭhiṃ
paṭipadaṃ maggaṃ eke samaṇabrāhmaṇā etaṃ tucchaṃ etaṃ musā
etaṃ abhūtaṃ etaṃ alikaṃ etaṃ ayāthāvanti evamāhaṃsu evaṃ kathenti
evaṃ bhaṇanti evaṃ dīpayanti evaṃ voharantīti tamāhu aññepi
tucchaṃ musāti.
[547] Evampi viggayha vivādayantīti evaṃ gahetvā uggahetvā
gaṇhitvā parāmasitvā abhinivisitvā vivādayanti kalahaṃ karonti
bhaṇḍanaṃ karonti viggahaṃ karonti vivādaṃ karonti medhagaṃ karonti
na tvaṃ imaṃ dhammavinayaṃ ājānāsi .pe. nibbedhehi vā sace pahosīti
evampi viggayha vivādayanti.
[548] Kasmā na ekaṃ samaṇā vadantīti kasmāti kasmā
kiṃkāraṇā kiṃhetu kiṃpaccayā kiṃnidānā kiṃsamudayā kiṃjātikā
kiṃpabhavā na ekaṃ vadanti nānā vadanti vividhaṃ vadanti aññoññaṃ
vadanti puthu vadanti kathenti bhaṇanti dīpayanti voharantīti
kasmā na ekaṃ samaṇā vadanti. Tenāha so nimmito
yamāhu saccaṃ tathivanti eke
tamāhu aññepi tucchaṃ musāti
evampi viggayha vivādayanti
kasmā na ekaṃ samaṇā vadantīti.
[549] Ekaṃ hi saccaṃ na dutīyamatthi
yasmiṃ pajā no vivade pajānaṃ
nānā te saccāni sayaṃ thunanti
tasmā na ekaṃ samaṇā vadanti.
[550] Ekaṃ hi saccaṃ na dutīyamatthīti ekaṃ saccaṃ vuccati
dukkhanirodho nibbānaṃ yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo
taṇhakkhayo virāgo nirodho nibbānaṃ . athavā ekaṃ saccaṃ
vuccati maggasaccaṃ niyyānasaccaṃ dukkhanirodhagāminī paṭipadā ariyo
aṭṭhaṅgiko maggo seyyathīdaṃ sammādiṭṭhi sammāsaṅkappo
sammāvācā sammākammanto sammāājīvo sammāvāyāmo
sammāsati sammāsamādhīti ekaṃ hi saccaṃ na dutīyamatthi.
[551] Yasmiṃ pajā no vivade pajānanti yasminti yamhi sacce.
Pajāti sattādhivacanaṃ . pajā yaṃ saccaṃ pajānantā ājānantā
vijānantā paṭivijānantā paṭivijjhantā na kalahaṃ kareyya 1- na
bhaṇḍanaṃ kareyya na viggahaṃ kareyya na vivādaṃ kareyya na medhagaṃ kareyya
kalahaṃ bhaṇḍanaṃ viggahaṃ vivādaṃ medhagaṃ pajaheyya vinodeyya byantīkareyya
anabhāvaṅgameyyāti yasmiṃ pajā no vivade pajānaṃ.
[552] Nānā te saccāni sayaṃ thunantīti nānā te saccāni
sayaṃ thunanti vadanti kathenti bhaṇanti dīpayanti voharanti sassato
loko idameva saccaṃ moghamaññanti sayaṃ thunanti vadanti kathenti
bhaṇanti dīpayanti voharanti asassato loko .pe. neva hoti
na na hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti
sayaṃ thunanti vadanti kathenti bhaṇanti dīpayanti voharantīti nānā
te saccāni sayaṃ thunanti.
[553] Tasmā na ekaṃ samaṇā vadantīti tasmāti tasmā
taṃkāraṇā taṃhetu tappaccayā taṃnidānā na ekaṃ vadanti nānā
vadanti vividhaṃ vadanti aññoññaṃ vadanti puthu vadanti kathenti
bhaṇanti dīpayanti voharantīti tasmā na ekaṃ samaṇā vadanti .
Tenāha bhagavā
ekaṃ hi saccaṃ na dutīyamatthi
yasmiṃ pajā no vivade pajānaṃ
@Footnote: 1 Ma. kareyayuṃ .. anabhāvaṅgameyyuṃ.
Nānā te saccāni sayaṃ thunanti
tasmā na ekaṃ samaṇā vadantīti.
[554] Kasmā nu saccāni vadanti nānā
pavādiyāse kusalāvadānā
saccāni suttāni bahūni nānā
udāhu te takkamanussaranti.
[555] Kasmā nu saccāni vadanti nānāti kasmāti kasmā
kiṃkāraṇā kiṃhetu kiṃpaccayā kiṃnidānā saccāni nānā vadanti vividhāni
vadanti aññoññāni vadanti puthūni vadanti kathenti bhaṇanti
dīpayanti voharantīti kasmā nu saccāni vadanti nānā.
[556] Pavādiyāse kusalāvadānāti pavādiyāseti
vippavadantītipi pavādiyāse . athavā sakaṃ sakaṃ diṭṭhigataṃ pavadanti
kathenti bhaṇanti dīpayanti voharanti sassato loko idameva
saccaṃ moghamaññanti pavadanti kathenti bhaṇanti dīpayanti
voharanti asassato loko .pe. neva hoti na na hoti tathāgato
parammaraṇā idameva saccaṃ moghamaññanti pavadanti kathenti bhaṇanti
dīpayanti voharanti . kusalāvadānāti kusalavādā paṇḍitavādā
dhīravādā ñāṇavādā hetuvādā lakkhaṇavādā kāraṇavādā
ṭhānavādā sakāya laddhiyāti pavādiyāse kusalāvadānā.
[557] Saccāni suttāni bahūni nānāti saccāni sutāni bahūni
Nānāni vividhāni aññoññāni puthūnīti saccāni suttāni bahūni
nānā.
[558] Udāhu te takkamanussarantīti udāhu takkena vitakkena
saṅkappena yāyanti niyyanti vuyhanti saṃhariyantīti evampi udāhu
te takkamanussaranti . athavā takkapariyāhaṭaṃ vīmaṃsānucaritaṃ sayaṃ
paṭibhāṇaṃ vadanti kathenti bhaṇanti dīpayanti voharantīti evampi
udāhu te takkamanussaranti. Tenāha so nimmito
kasmā nu saccāni vadanti nānā
pavādiyāse kusalāvadānā
saccāni suttāni bahūni nānā
udāhu te takkamanussarantīti.
[559] Naheva saccāni bahūni nānā
aññatra saññāya niccāni loke
takkañca diṭṭhīsu pakappayitvā
saccaṃ musātī dvayadhammamāhu.
[560] Naheva saccāni bahūni nānāti naheva saccāni bahukāni
nānāni vividhāni aññoññāni puthūnīti naheva saccāni bahūni nānā.
[561] Aññatra saññāya niccāni loketi aññatra saññāya
niccaggāhā ekaññeva saccaṃ loke kathiyati bhaṇiyati dīpiyati
vohariyati dukkhanirodho nibbānaṃ yo so sabbasaṅkhārasamatho
Sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ .
Athavā ekaṃ saccaṃ vuccati maggasaccaṃ niyyānasaccaṃ dukkhanirodhagāminī
paṭipadā ariyo aṭṭhaṅgiko maggo seyyathīdaṃ sammādiṭṭhi .pe.
Sammāsamādhīti aññatra saññāya niccāni loke.
[562] Takkañca diṭṭhīsu pakappayitvā saccaṃ musātī
dvayadhammamāhūti takkaṃ vitakkaṃ saṅkappaṃ takkayitvā vitakkayitvā
saṅkappayitvā diṭṭhigatāni janenti sañjanenti nibbattenti
abhinibbattenti diṭṭhigatāni janetvā sañjanetvā nibbattetvā
abhinibbattetvā mayhaṃ saccaṃ tuyhaṃ musāti evamāhaṃsu evaṃ kathenti
evaṃ bhaṇanti evaṃ dīpayanti evaṃ voharantīti takkañca diṭṭhīsu
pakappayitvā saccaṃ musātī dvayadhammamāhu. Tenāha bhagavā
naheva saccāni bahūni nānā
aññatra saññāya niccāni loke
takkañca diṭṭhīsu pakappayitvā
saccaṃ musātī dvayadhammamāhūti.
[563] Diṭṭhe sute sīlavate mute vā
ete ca nissāya vimānadassī
vinicchaye ṭhatvā pahassamāno 1-
bālo paro akusaloti cāha.
@Footnote: 1 Sī. sahassamāno.
[564] Diṭṭhe sute sīlavate mute vā ete ca nissāya
vimānadassīti diṭṭhaṃ vā diṭṭhasuddhiṃ 1- vā sutaṃ vā sutasuddhiṃ vā
sīlaṃ vā sīlasuddhiṃ vā vattaṃ vā vattasuddhiṃ vā mutaṃ vā mutasuddhiṃ vā
nissāya upanissāya gaṇhitvā parāmasitvā abhinivisitvāti
diṭṭhe sute sīlavate mute vā . ete ca nissāya vimānadassīti
na sammānetītipi vimānadassī . athavā domanassaṃ janetītipi
vimānadassīti diṭṭhe sute sīlavate mute vā ete ca nissāya
vimānadassī.
[565] Vinicchaye ṭhatvā pahassamānoti vinicchayā vuccanti
dvāsaṭṭhī diṭṭhigatāni vinicchitadiṭṭhiyā 2- ṭhatvā patiṭṭhahitvā
gaṇhitvā parāmasitvā abhinivisitvāti vinicchaye ṭhatvā .
Pahassamānoti tuṭṭho hoti haṭṭho pahaṭṭho attamano
paripuṇṇasaṅkappo . athavā dantavidaṃsakaṃ hassamānoti vinicchaye
ṭhatvā pahassamāno.
[566] Bālo paro akusaloti cāhāti paro bālo hīno
nihīno omako lāmako jatukko paritto akusalo aviddhā
avijjāgato añāṇī avibhāvī duppaññoti evamāha evaṃ katheti
evaṃ bhaṇati evaṃ dīpayati evaṃ voharatīti bālo paro akusaloti
cāha. Tenāha bhagavā
@Footnote: 1 Po. Yu. diṭṭhisuddhiṃ. 2 Ma. diṭṭhivinicchaye vinicchayadiṭṭhiyā.
Diṭṭhe sute sīlavate mute vā
ete ca nissāya vimānadassī
vinicchaye ṭhatvā pahassamāno
bālo paro akusaloti cāhāti.
[567] Yeneva bāloti paraṃ dahāti
tenātumānaṃ kusaloti cāha
sayamattanā so kusalovadāno 1-
aññaṃ vimāneti tatheva pāvā.
[568] Yeneva bāloti paraṃ dahātīti yena hetunā yena
paccayena yena kāraṇena yena pabhavena paraṃ bālato hīnato
nihīnato omakato lāmakato jatukkato parittato dahati passati
dakkhati oloketi nijjhāyati upaparikkhatīti yeneva bāloti paraṃ
dahāti.
[569] Tenātumānaṃ kusaloti cāhāti ātumā vuccati attā.
Sopi teneva hetunā tena paccayena tena kāraṇena tena pabhavena
attānaṃ āha ahamasmi kusalo paṇḍito paññavā buddhimā ñāṇī
vibhāvī medhāvīti tenātumānaṃ kusaloti cāha.
[570] Sayamattanā so kusalovadānoti sayaṃ attānaṃ kusalavādo
paṇḍitavādo dhīravādo ñāṇavādo hetuvādo lakkhaṇavādo kāraṇavādo
ṭhānavādo sakāya laddhiyāti sayamattanā so kusalovadāno.
@Footnote: 1 Po. Ma. kusalāvadāno. ito paraṃ īdisameva.
[571] Aññaṃ vimāneti tatheva pāvāti na sammānetītipi
aññaṃ vimāneti . athavā domanassaṃ janetītipi aññaṃ vimāneti .
Tatheva pāvāti tatheva taṃ diṭṭhigataṃ pāvadati itipāyaṃ puggalo
micchādiṭṭhiko viparītadassanoti aññaṃ vimāneti tatheva pāvā .
Tenāha bhagavā
yeneva bāloti paraṃ dahāti
tenātumānaṃ kusaloti cāha
sayamattanā so kusalovadāno
aññaṃ vimāneti tatheva pāvāti.
[572] Atīsaraṃdiṭṭhiyā 1- so samatto
mānena matto paripuṇṇamānī
sayameva sāmaṃ manasābhisitto
diṭṭhī hi sā tassa tathā samattā.
[573] Atīsaraṃdiṭṭhiyā so samattoti atisāradiṭṭhiyo vuccanti
dvāsaṭṭhī diṭṭhigatāni . kiṃkāraṇā atisāradiṭṭhiyo vuccanti
dvāsaṭṭhī diṭṭhigatāni . sabbā tā diṭṭhiyo kāraṇātikkantā
lakkhaṇātikkantā hīnātikkantā 2- taṃkāraṇā atisāradiṭṭhiyo
vuccanti dvāsaṭṭhī diṭṭhigatāni . sabbepi titthiyā atisāradiṭṭhiyā .
Kiṃkāraṇā sabbepi titthiyā atisāradiṭṭhiyā 3- . te aññamaññaṃ
atikkamitvā samatikkamitvā vītivattetvā diṭṭhigatāni janenti
@Footnote: 1 Ma. atisāradiṭṭhiyā. 2 Ma. ṭhānātikkantā. 3 Ma. sabbāpi
@diṭṭhiyo atisāradiṭṭhiyo.
Sañjanenti nibbattenti abhinibbattenti taṃkāraṇā sabbepi
titthiyā atisāradiṭṭhiyā 1- . so samattoti atisāradiṭṭhiyā
samatto paripuṇṇo anomoti atīsaraṃdiṭṭhiyā so samatto.
[574] Mānena matto paripuṇṇamānīti sakāya diṭṭhiyā
mānena matto pamatto ummatto adhimattoti mānena matto .
Paripuṇṇamānīti paripuṇṇamānī samattamānī anomamānīti mānena
matto paripuṇṇamānī.
[575] Sayameva sāmaṃ manasābhisittoti sayameva attānaṃ cittena
abhisiñcati ahamasmi kusalo paṇḍito paññavā buddhimā ñāṇī
vibhāvī medhāvīti sayameva sāmaṃ manasābhisitto.
[576] Diṭṭhī hi sā tassa tathā samattāti tassa sā diṭṭhi
tathā samattā samādinnā gahitā parāmaṭṭhā abhiniviṭṭhā
ajjhositā adhimuttāti diṭṭhī hi sā tassa tathā samattā .
Tenāha bhagavā
atīsaraṃdiṭṭhiyā so samatto
mānena matto paripuṇṇamānī
sayameva sāmaṃ manasābhisitto
diṭṭhī hi sā tassa tathā samattāti.
[577] Parassa ce hi vacasā nihīno
tumo sahā hoti nihīnapañño
@Footnote: 1 Ma. sabbāpi diṭṭhiyo vuccanti atisāradiṭṭhiyo.
Athavā sayaṃ vedagū hoti dhīro
na koci bālo samaṇesu atthi.
[578] Parassa ce hi vacasā nihīnoti parassa ce vācāya
vacanena ninditakāraṇā garahitakāraṇā upavaditakāraṇā paro bālo
hoti hīno nihīno omako lāmako jatukko parittoti parassa
ce hi vacasā nihīno.
[579] Tumo sahā hoti nihīnapaññoti sopi teneva saha hoti
hīnapañño nihīnapañño omakapañño lāmakapañño jatukkapañño
parittapaññoti tumo sahā hoti nihīnapañño.
[580] Athavā sayaṃ vedagū hoti dhīroti dhīro paṇḍito paññavā
buddhimā ñāṇī vibhāvī medhāvīti athavā sayaṃ vedagū hoti dhīro.
[581] Na koci bālo samaṇesu atthīti samaṇesu na koci
bālo hīno nihīno omako lāmako jatukko paritto atthi
sabbeva aggapaññā seṭṭhapaññā viseṭṭhapaññā pāmokkhapaññā
uttamapaññā pavarapaññāti na koci bālo samaṇesu atthi .
Tenāha bhagavā
parassa ce hi vacasā nihīno
tumo sahā hoti nihīnapañño
athavā sayaṃ vedagū hoti dhīro
na koci bālo samaṇesu atthīti.
[582] Aññaṃ ito yābhivadanti dhammaṃ
aparaddhā suddhimakevalī te 1-
evampi titthyā puthuso vadanti
sandiṭṭhirāgena hi tyābhirattā.
[583] Aññaṃ ito yābhivadanti dhammaṃ aparaddhā suddhimakevalī
teti ito aññaṃ dhammaṃ diṭṭhiṃ paṭipadaṃ maggaṃ ye abhivadanti te
suddhimaggaṃ visuddhimaggaṃ parisuddhimaggaṃ vodātamaggaṃ pariyodātamaggaṃ
viraddhā aparaddhā khalitā gaḷitā aññāya aparaddhā 2- akevalī
te asamattā aparipuṇṇā te hīnā nihīnā omakā lāmakā
jatukkā parittāti aññaṃ ito yābhivadanti dhammaṃ aparaddhā
suddhimakevalī te.
[584] Evampi titthyā puthuso vadantīti titthaṃ vuccati diṭṭhigataṃ.
Titthyā vuccanti diṭṭhigatikā . puthudiṭṭhiyā puthudiṭṭhigatāni vadanti
kathenti bhaṇanti dīpayanti voharantīti evampi titthyā puthuso vadanti.
[585] Sandiṭṭhirāgena hi tyābhirattāti sakāya diṭṭhiyā rāgena
rattā abhirattāti sandiṭṭhirāgena hi tyābhirattā. Tenāha bhagavā
aññaṃ ito yābhivadanti dhammaṃ
aparaddhā suddhimakevalī te
@Footnote: 1 Yu. suddhimakevalīno. 2 ñāyāparaddhātipi pāṭho.
Evampi titthyā puthuso vadanti
sandiṭṭhirāgena hi tyābhirattāti.
[586] Idheva suddhiṃ iti vādayanti
nāññesu dhammesu visuddhimāhu
evampi titthyā puthuso niviṭṭhā
sakāyane tattha daḷhaṃ vadānā.
[587] Idheva suddhiṃ iti vādayantīti idha suddhiṃ visuddhiṃ parisuddhiṃ
muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharanti
sassato loko idameva saccaṃ moghamaññanti idha suddhiṃ visuddhiṃ
parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti
voharanti asassato loko .pe. neva hoti na na hoti tathāgato
parammaraṇā idameva saccaṃ moghamaññanti idha suddhiṃ visuddhiṃ
parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti
dīpayanti voharantīti idheva suddhiṃ iti vādayanti.
[588] Nāññesu dhammesu visuddhimāhūti attano satthāraṃ
dhammakkhānaṃ gaṇaṃ diṭṭhiṃ paṭipadaṃ maggaṃ ṭhapetvā sabbe paravāde
khipanti ukkhipanti parikkhipanti so satthā na sabbaññū dhammo
na svākkhāto gaṇo na supaṭipanno diṭṭhi na bhaddikā paṭipadā
na supaññattā maggo na niyyāniko natthettha suddhi vā
visuddhi vā parisuddhi vā mutti vā vimutti vā parimutti vā
Na tattha 1- sujjhanti vā visujjhanti vā parisujjhanti vā muccanti
vā vimuccanti vā parimuccanti vā hīnā nihīnā omakā lāmakā
jatukkā parittāti evamāhaṃsu evaṃ kathenti evaṃ bhaṇanti evaṃ
dīpayanti evaṃ voharantīti nāññesu dhammesu visuddhimāhu.
[589] Evampi titthyā puthuso niviṭṭhāti titthaṃ vuccati
diṭṭhigataṃ . titthyā vuccanti diṭṭhigatikā . puthudiṭṭhiyā
puthudiṭṭhigatesu niviṭṭhā patiṭṭhitā allīnā upagatā ajjhositā
adhimuttāti evampi titthyā puthuso niviṭṭhā 2-.
[590] Sakāyane tattha daḷhaṃ vadānāti dhammo sakāyanaṃ diṭṭhi
sakāyanaṃ paṭipadā sakāyanaṃ maggo sakāyanaṃ . sakāyane daḷhavādā
thiravādā balikavādā avaṭṭhitavādāti sakāyane tattha daḷhaṃ vadānā .
Tenāha bhagavā
idheva suddhiṃ iti vādayanti
nāññesu dhammesu visuddhimāhu
evampi titthyā puthuso niviṭṭhā
sakāyane tattha daḷhaṃ vadānāti.
[591] Sakāyane vāpi daḷhaṃ vadāno
kamettha bāloti paraṃ daheyya
sayameva so medhagaṃ āvaheyya
paraṃ vadaṃ bālamasuddhidhammaṃ.
@Footnote: 1 Po. Ma. Yu. natthettha . 2 Yu. niviṭṭhāti.
[592] Sakāyane vāpi daḷhaṃ vadānoti dhammo sakāyanaṃ diṭṭhi
sakāyanaṃ paṭipadā sakāyanaṃ maggo sakāyanaṃ . sakāyane daḷhavādo
thiravādo balikavādo avaṭṭhitavādoti sakāyane vāpi daḷhaṃ vadāno.
[593] Kamettha bāloti paraṃ daheyyāti etthāti sakāya
diṭṭhiyā sakāya khantiyā sakāya ruciyā sakāya laddhiyā paraṃ bālato
hīnato nihīnato omakato lāmakato jatukkato parittato kaṃ daheyya
kaṃ passeyya kaṃ dakkheyya kaṃ olokeyya kaṃ nijjhāyeyya kaṃ
upaparikkheyyāti kamettha bāloti paraṃ daheyya.
[594] Sayameva so medhagaṃ āvaheyya paraṃ vadaṃ bālamasuddhidhammanti
paro bālo hīno nihīno omako lāmako jatukko paritto asuddhidhammo
avisuddhidhammo aparisuddhidhammo avodātadhammoti evaṃ vadanto evaṃ
kathento evaṃ bhaṇanto evaṃ dīpayanto evaṃ voharanto sayameva kalahaṃ
bhaṇḍanaṃ viggahaṃ vivādaṃ medhagaṃ āvaheyya samāvaheyya āhareyya
samāhareyya ākaḍḍheyya samākaḍḍheyya gaṇheyya parāmaseyya
abhiniviseyyāti sayameva so medhagaṃ āvaheyya paraṃ vadaṃ bālamasuddhidhammaṃ.
Tenāha bhagavā
sakāyane vāpi daḷhaṃ vadāno
kamettha bāloti paraṃ daheyya
Sayameva so medhagaṃ āvaheyya
paraṃ vadaṃ bālamasuddhidhammanti.
[595] Vinicchaye ṭhatvā sayaṃ pamāya
uddhaṃ so 1- lokasmiṃ vivādameti
hitvāna sabbāni vinicchayāni
na medhagaṃ kūrute 2- jantu loke.
[596] Vinicchaye ṭhatvā sayaṃ pamāyāti vinicchayā vuccanti
dvāsaṭṭhī diṭṭhigatāni vinicchitadiṭṭhiyā ṭhatvā patiṭṭhahitvā gaṇhitvā
parāmasitvā abhinivisitvāti vinicchaye ṭhatvā . sayaṃ pamāyāti sayaṃ
pamāya paminitvā ayaṃ satthā sabbaññūti sayaṃ pamāya paminitvā
ayaṃ dhammo svākkhāto ayaṃ gaṇo supaṭipanno ayaṃ diṭṭhi bhaddikā
ayaṃ paṭipadā supaññattā ayaṃ maggo niyyānikoti sayaṃ pamāya
paminitvāti vinicchaye ṭhatvā sayaṃ pamāya.
[597] Uddhaṃ so lokasmiṃ vivādametīti uddhaṃ [3]- vuccati anāgataṃ.
Attano vādaṃ uddhaṃ ṭhapetvā sayameva kalahaṃ bhaṇḍanaṃ viggahaṃ
vivādaṃ medhagaṃ eti upeti upagacchati gaṇhāti parāmasati abhinivisatīti
evampi uddhaṃ so lokasmiṃ vivādameti . athavā aññena uddhaṃ
vādena saddhiṃ kalahaṃ karoti bhaṇḍanaṃ karoti viggahaṃ karoti vivādaṃ
karoti medhagaṃ karoti na tvaṃ imaṃ dhammavinayaṃ ājānāsi .pe.
Nibbedhehi vā sace pahosīti evampi uddhaṃ so lokasmiṃ vivādameti.
@Footnote: 1 sabbattha poṭṭhakesu sa iti dissati. 2 Ma. kubbati. Yu. kurute. 3 Ma. so.
[598] Hitvāna sabbāni vinicchayānīti vinicchayā vuccanti
dvāsaṭṭhī diṭṭhigatāni . sabbā vinicchitadiṭṭhiyo 1- hitvā
cajitvā pariccajitvā jahitvā pajahitvā vinoditvā byantīkaritvā
anabhāvaṅgametvāti hitvāna sabbāni vinicchayāni.
[599] Na medhagaṃ kūrute jantu loketi na kalahaṃ karoti na
bhaṇḍanaṃ karoti na viggahaṃ karoti na vivādaṃ karoti na medhagaṃ
karoti . vuttaṃ hetaṃ bhagavatā evaṃ vimuttacitto kho aggivessana
bhikkhu na kenaci saṃvadati na kenaci vivadati yañca loke vuttaṃ
tena ca voharati aparāmasanti . jantūti satto naro mānavo
poso puggalo jīvo jātu 2- jantu indagū manujo . loketi
apāyaloke manussaloke devaloke khandhaloke dhātuloke
āyatanaloketi na medhagaṃ kūrute jantu loke. Tenāha bhagavā
vinicchaye ṭhatvā sayaṃ pamāya
uddhaṃ so lokasmiṃ vivādameti
hitvāna sabbāni vinicchayāni
na medhagaṃ kūrute jantu loketi.
Dvādasamo cūḷaviyūhasuttaniddeso niṭṭhito.
-------------------
@Footnote: 1 Ma. diṭṭhivinicchayā sabbe vinicchaye .... 2 Ma. jāgu. Yu. jagū.
The Pali Tipitaka in Roman Character Volume 29 page 343-366.
http://84000.org/tipitaka/read/roman_item_s.php?book=29&item=519&items=81
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item_s.php?book=29&item=519&items=81&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=29&item=519&items=81
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=29&item=519&items=81
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=29&i=519
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=45&A=8358
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=45&A=8358
Contents of The Tipitaka Volume 29
http://84000.org/tipitaka/read/?index_29
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com