ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 29 : PALI ROMAN Sutta Pitaka Vol 21 : Sutta. Khu. Mahāniddeso

page343.

Dvādasamo cūḷaviyūhasuttaniddeso [519] Sakaṃ sakaṃ diṭṭhiparibbasānā viggayha nānā kusalā vadanti yo evaṃ jānāti sa vedi dhammaṃ idaṃ paṭikkosamakevalī so. [520] Sakaṃ sakaṃ diṭṭhiparibbasānāti santeke samaṇabrāhmaṇā diṭṭhigatikā te dvāsaṭṭhiyā diṭṭhigatānaṃ aññataraññataraṃ diṭṭhigataṃ gahetvā uggahetvā gaṇhitvā parāmasitvā abhinivisitvā sakāya sakāya diṭṭhiyā vasanti saṃvasanti āvasanti parivasanti . yathā āgārikā vā gharesu vasanti sāpattikā vā āpattīsu vasanti sakilesā vā kilesesu vasanti evameva santeke samaṇabrāhmaṇā diṭṭhigatikā te dvāsaṭṭhiyā diṭṭhigatānaṃ aññataraññataraṃ diṭṭhigataṃ gahetvā uggahetvā gaṇhitvā parāmasitvā abhinivisitvā sakāya sakāya diṭṭhiyā vasanti saṃvasanti āvasanti parivasantīti sakaṃ sakaṃ diṭṭhiparibbasānā. [521] Viggayha nānā kusalā vadantīti viggayhāti gahetvā uggahetvā gaṇhitvā parāmasitvā abhinivisitvā . nānā vadantīti nānā vadanti vividhaṃ vadanti aññoññaṃ vadanti puthu vadanti na ekaṃ vadanti kathenti bhaṇanti dīpayanti voharanti . kusalāti

--------------------------------------------------------------------------------------------- page344.

Kusalavādā paṇḍitavādā dhīravādā ñāṇavādā 1- hetuvādā lakkhaṇavādā kāraṇavādā ṭhānavādā sakāya laddhiyāti viggayha nānā kusalā vadanti. [522] Yo evaṃ jānāti sa vedi dhammanti yo imaṃ dhammaṃ diṭṭhiṃ paṭipadaṃ maggaṃ jānāti so dhammaṃ vedi aññāsi apassi paṭivijjhīti yo evaṃ jānāti sa vedi dhammaṃ. [523] Idaṃ paṭikkosamakevalī soti yo imaṃ dhammaṃ diṭṭhiṃ paṭipadaṃ maggaṃ paṭikkosati akevalī so asamatto aparipuṇṇo hīno nihīno omako lāmako jatukko parittoti idaṃ paṭikkosamakevalī so . Tenāha so nimmito sakaṃ sakaṃ diṭṭhiparibbasānā viggayha nānā kusalā vadanti yo evaṃ jānāti sa vedi dhammaṃ idaṃ paṭikkosamakevalī soti. [524] Evampi viggayha vivādayanti 2- bālo paro akusaloti cāhu sacco nu vādo katamo imesaṃ sabbeva hīme kusalāvadānā. [525] Evampi viggayha vivādayantīti evaṃ gahetvā uggahetvā gaṇhitvā parāmasitvā abhinivisitvā vivādayanti kalahaṃ karonti @Footnote: 1 Ma. ñāyavādā. sabbattha evaṃ ñātabbaṃ . 2 Yu. vivādiyanti. @sabbattha īdisameva.

--------------------------------------------------------------------------------------------- page345.

Bhaṇḍanaṃ karonti viggahaṃ karonti vivādaṃ karonti medhagaṃ karonti na tvaṃ imaṃ dhammavinayaṃ ājānāsi .pe. nibbedhehi vā sace pahosīti evampi viggayha vivādayanti. [526] Bālo paro akusaloti cāhūti paro bālo hīno nihīno omako lāmako jatukko paritto akusalo aviddhā avijjāgato añāṇī avibhāvī duppaññoti evamāhaṃsu evaṃ kathenti evaṃ bhaṇanti evaṃ dīpayanti evaṃ voharantīti bālo paro akusaloti cāhu. [527] Sacco nu vādo katamo imesanti imesaṃ samaṇabrāhmaṇānaṃ vādo katamo sacco taccho tatho bhūto yāthāvo aviparītoti sacco nu vādo katamo imesaṃ. [528] Sabbeva hīme kusalāvadānāti sabbevime samaṇabrāhmaṇā kusalavādā paṇḍitavādā dhīravādā ñāṇavādā hetuvādā lakkhaṇavādā kāraṇavādā ṭhānavādā sakāya laddhiyāti sabbeva hīme kusalāvadānā. Tenāha so nimmito evampi viggayha vivādayanti bālo paro akusaloti cāhu sacco nu vādo katamo imesaṃ sabbeva hīme kusalāvadānāti. [529] Parassa ve 1- dhammamanānujānaṃ bālomako hoti nihīnapañño @Footnote: 1 Po. Ma. ce.

--------------------------------------------------------------------------------------------- page346.

Sabbeva bālā sunihīnapaññā sabbevime diṭṭhiparibbasānā. [530] Parassa ve dhammamanānujānanti parassa dhammaṃ diṭṭhiṃ paṭipadaṃ maggaṃ anānujānanto anānupassanto anānumaññanto anānumodantoti parassa ve dhammamanānujānaṃ. [531] Bālomako hoti nihīnapaññoti paro bālo hoti hīno nihīno omako lāmako jatukko paritto hīnapañño nihīnapañño omakapañño lāmakapañño jatukkapañño parittapaññoti bālomako hoti nihīnapañño. [532] Sabbeva bālā sunihīnapaññāti sabbevime samaṇabrāhmaṇā bālā hīnā nihīnā omakā lāmakā jatukkā parittā sabbeva hīnapaññā nihīnapaññā omakapaññā lāmakapaññā jatukkapaññā parittapaññāti sabbeva bālā sunihīnapaññā. [533] Sabbevime diṭṭhiparibbasānāti sabbevime samaṇabrāhmaṇā diṭṭhigatikā te dvāsaṭṭhiyā diṭṭhigatānaṃ aññataraññataraṃ diṭṭhigataṃ gahetvā uggahetvā gaṇhitvā parāmasitvā abhinivisitvā sakāya sakāya diṭṭhiyā vasanti saṃvasanti āvasanti parivasanti . yathā āgārikā vā gharesu vasanti sāpattikā vā āpattīsu vasanti sakilesā vā kilesesu vasanti evameva sabbevime samaṇabrāhmaṇā diṭṭhigatikā te dvāsaṭṭhiyā diṭṭhigatānaṃ aññataraññataraṃ diṭṭhigataṃ

--------------------------------------------------------------------------------------------- page347.

Gahetvā uggahetvā gaṇhitvā parāmasitvā abhinivisitvā sakāya sakāya diṭṭhiyā vasanti saṃvasanti āvasanti parivasantīti sabbevime diṭṭhiparibbasānā. Tenāha bhagavā parassa ve dhammamanānujānaṃ bālomako hoti nihīnapañño sabbeva bālā sunihīnapaññā sabbevime diṭṭhiparibbasānāti. [534] Sandiṭṭhiyā ce pana vīvadātā 1- saṃsuddhapaññā kusalā matīmā 2- na tesaṃ koci parihīnapañño diṭṭhī hi tesaṃpi tathā samattā. [535] Sandiṭṭhiyā ce pana vīvadātāti sakāya diṭṭhiyā sakāya khantiyā sakāya ruciyā sakāya laddhiyā vīvadātā 3- pariyodātā 4- asaṅkiliṭṭhāti sandiṭṭhiyā ce pana vīvadātā. [536] Saṃsuddhapaññā kusalā matīmāti suddhapaññā visuddhapaññā parisuddhapaññā vodātapaññā pariyodātapaññā . Athavā suddhadassanā visuddhadassanā parisuddhadassanā vodātadassanā pariyodātadassanāti saṃsuddhapaññā . kusalāti kusalā paṇḍitā paññavanto buddhimanto ñāṇino vibhāvino medhāvinoti saṃsuddhapaññā kusalā . matīmāti matimā paṇḍitā paññavanto buddhimanto @Footnote: 1 Ma. ceva na vīvadātā. sabbattha īdisameva. 2 Ma. mutimā. @3 Ma. anavīvadātā avodātā. 4 Po. apariyodātā.

--------------------------------------------------------------------------------------------- page348.

Ñāṇino vibhāvino medhāvinoti saṃsuddhapaññā kusalā matīmā. [537] Na tesaṃ koci parihīnapaññoti tesaṃ samaṇabrāhmaṇānaṃ na koci hīnapañño nihīnapañño omakapañño lāmakapañño jatukkapañño parittapañño [1]- . athavā sabbeva aggapaññā seṭṭhapaññā viseṭṭhapaññā pāmokkhapaññā uttamapaññā pavarapaññāti na tesaṃ koci parihīnapañño. [538] Diṭṭhī hi tesaṃpi tathā samattāti tesaṃ samaṇabrāhmaṇānaṃ diṭṭhi tathā samattā samādinnā gahitā parāmaṭṭhā abhiniviṭṭhā ajjhositā adhimuttāti diṭṭhī hi tesaṃpi tathā samattā . Tenāha bhagavā sandiṭṭhiyā ce pana vīvadātā saṃsuddhapaññā kusalā matīmā na tesaṃ koci parihīnapañño diṭṭhī hi tesaṃpi tathā samattāti. [539] Na vāhametaṃ tathivanti 2- brūmi yamāhu bālā mithu aññamaññaṃ sakaṃ sakaṃ diṭṭhimakaṃsu saccaṃ tasmā hi bāloti paraṃ dahanti. [540] Na vāhametaṃ tathivanti brūmīti nāti paṭikkhepo . Etanti dvāsaṭṭhidiṭṭhigatanti nāhaṃ etaṃ tathaṃ tacchaṃ bhūtaṃ yāthāvaṃ @Footnote: 1 Po. Ma. atthi . 2 Ma. tathiyanti.

--------------------------------------------------------------------------------------------- page349.

Aviparītanti brūmi ācikkhāmi desemi paññāpemi paṭṭhapemi vivarāmi vibhajāmi uttānīkaromi pakāsemīti na vāhametaṃ tathivanti brūmi. [541] Yamāhu bālā mithu aññamaññanti mithūti dve janā dve kalahakārakā dve bhaṇḍanakārakā dve bhassakārakā dve vivādakārakā dve adhikaraṇakārakā dve vādino dve sallāpakā 1-. Te aññamaññaṃ bālo hīno nihīno omako lāmako jatukko parittoti evamāhaṃsu evaṃ kathenti evaṃ bhaṇanti evaṃ dīpayanti evaṃ voharantīti yamāhu bālā mithu aññamaññaṃ. [542] Sakaṃ sakaṃ diṭṭhimakaṃsu saccanti sassato loko idameva saccaṃ moghamaññanti sakaṃ sakaṃ diṭṭhimakaṃsu saccaṃ . asassato loko idameva saccaṃ moghamaññanti .pe. neva hoti na na hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti sakaṃ sakaṃ diṭṭhimakaṃsu saccaṃ. [543] Tasmā hi bāloti paraṃ dahantīti tasmāti tasmā taṃkāraṇā taṃhetu tappaccayā taṃnidānā paraṃ bālo hīno nihīno omako lāmako jatukko parittoti dahanti passanti dakkhanti olokenti nijjhāyanti upaparikkhantīti tasmā hi bāloti paraṃ dahanti. Tenāha bhagavā na vāhametaṃ tathivanti brūmi yamāhu bālā mithu aññamaññaṃ @Footnote: 1 Ma. sallapakā.

--------------------------------------------------------------------------------------------- page350.

Sakaṃ sakaṃ diṭṭhimakaṃsu saccaṃ tasmā hi bāloti paraṃ dahantīti. [544] Yamāhu saccaṃ tathivanti eke tamāhu aññepi tucchaṃ musāti evampi viggayha vivādayanti kasmā na ekaṃ samaṇā vadanti. [545] Yamāhu saccaṃ tathivanti eketi yaṃ dhammaṃ diṭṭhiṃ paṭipadaṃ maggaṃ eke samaṇabrāhmaṇā idaṃ saccaṃ tacchaṃ bhūtaṃ yāthāvaṃ aviparītanti evamāhaṃsu evaṃ kathenti evaṃ bhaṇanti evaṃ dīpayanti evaṃ voharantīti yamāhu saccaṃ tathivanti eke. [546] Tamāhu aññepi tucchaṃ musātīti tameva dhammaṃ diṭṭhiṃ paṭipadaṃ maggaṃ eke samaṇabrāhmaṇā etaṃ tucchaṃ etaṃ musā etaṃ abhūtaṃ etaṃ alikaṃ etaṃ ayāthāvanti evamāhaṃsu evaṃ kathenti evaṃ bhaṇanti evaṃ dīpayanti evaṃ voharantīti tamāhu aññepi tucchaṃ musāti. [547] Evampi viggayha vivādayantīti evaṃ gahetvā uggahetvā gaṇhitvā parāmasitvā abhinivisitvā vivādayanti kalahaṃ karonti bhaṇḍanaṃ karonti viggahaṃ karonti vivādaṃ karonti medhagaṃ karonti na tvaṃ imaṃ dhammavinayaṃ ājānāsi .pe. nibbedhehi vā sace pahosīti evampi viggayha vivādayanti.

--------------------------------------------------------------------------------------------- page351.

[548] Kasmā na ekaṃ samaṇā vadantīti kasmāti kasmā kiṃkāraṇā kiṃhetu kiṃpaccayā kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavā na ekaṃ vadanti nānā vadanti vividhaṃ vadanti aññoññaṃ vadanti puthu vadanti kathenti bhaṇanti dīpayanti voharantīti kasmā na ekaṃ samaṇā vadanti. Tenāha so nimmito yamāhu saccaṃ tathivanti eke tamāhu aññepi tucchaṃ musāti evampi viggayha vivādayanti kasmā na ekaṃ samaṇā vadantīti. [549] Ekaṃ hi saccaṃ na dutīyamatthi yasmiṃ pajā no vivade pajānaṃ nānā te saccāni sayaṃ thunanti tasmā na ekaṃ samaṇā vadanti. [550] Ekaṃ hi saccaṃ na dutīyamatthīti ekaṃ saccaṃ vuccati dukkhanirodho nibbānaṃ yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ . athavā ekaṃ saccaṃ vuccati maggasaccaṃ niyyānasaccaṃ dukkhanirodhagāminī paṭipadā ariyo aṭṭhaṅgiko maggo seyyathīdaṃ sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhīti ekaṃ hi saccaṃ na dutīyamatthi.

--------------------------------------------------------------------------------------------- page352.

[551] Yasmiṃ pajā no vivade pajānanti yasminti yamhi sacce. Pajāti sattādhivacanaṃ . pajā yaṃ saccaṃ pajānantā ājānantā vijānantā paṭivijānantā paṭivijjhantā na kalahaṃ kareyya 1- na bhaṇḍanaṃ kareyya na viggahaṃ kareyya na vivādaṃ kareyya na medhagaṃ kareyya kalahaṃ bhaṇḍanaṃ viggahaṃ vivādaṃ medhagaṃ pajaheyya vinodeyya byantīkareyya anabhāvaṅgameyyāti yasmiṃ pajā no vivade pajānaṃ. [552] Nānā te saccāni sayaṃ thunantīti nānā te saccāni sayaṃ thunanti vadanti kathenti bhaṇanti dīpayanti voharanti sassato loko idameva saccaṃ moghamaññanti sayaṃ thunanti vadanti kathenti bhaṇanti dīpayanti voharanti asassato loko .pe. neva hoti na na hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti sayaṃ thunanti vadanti kathenti bhaṇanti dīpayanti voharantīti nānā te saccāni sayaṃ thunanti. [553] Tasmā na ekaṃ samaṇā vadantīti tasmāti tasmā taṃkāraṇā taṃhetu tappaccayā taṃnidānā na ekaṃ vadanti nānā vadanti vividhaṃ vadanti aññoññaṃ vadanti puthu vadanti kathenti bhaṇanti dīpayanti voharantīti tasmā na ekaṃ samaṇā vadanti . Tenāha bhagavā ekaṃ hi saccaṃ na dutīyamatthi yasmiṃ pajā no vivade pajānaṃ @Footnote: 1 Ma. kareyayuṃ .. anabhāvaṅgameyyuṃ.

--------------------------------------------------------------------------------------------- page353.

Nānā te saccāni sayaṃ thunanti tasmā na ekaṃ samaṇā vadantīti. [554] Kasmā nu saccāni vadanti nānā pavādiyāse kusalāvadānā saccāni suttāni bahūni nānā udāhu te takkamanussaranti. [555] Kasmā nu saccāni vadanti nānāti kasmāti kasmā kiṃkāraṇā kiṃhetu kiṃpaccayā kiṃnidānā saccāni nānā vadanti vividhāni vadanti aññoññāni vadanti puthūni vadanti kathenti bhaṇanti dīpayanti voharantīti kasmā nu saccāni vadanti nānā. [556] Pavādiyāse kusalāvadānāti pavādiyāseti vippavadantītipi pavādiyāse . athavā sakaṃ sakaṃ diṭṭhigataṃ pavadanti kathenti bhaṇanti dīpayanti voharanti sassato loko idameva saccaṃ moghamaññanti pavadanti kathenti bhaṇanti dīpayanti voharanti asassato loko .pe. neva hoti na na hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti pavadanti kathenti bhaṇanti dīpayanti voharanti . kusalāvadānāti kusalavādā paṇḍitavādā dhīravādā ñāṇavādā hetuvādā lakkhaṇavādā kāraṇavādā ṭhānavādā sakāya laddhiyāti pavādiyāse kusalāvadānā. [557] Saccāni suttāni bahūni nānāti saccāni sutāni bahūni

--------------------------------------------------------------------------------------------- page354.

Nānāni vividhāni aññoññāni puthūnīti saccāni suttāni bahūni nānā. [558] Udāhu te takkamanussarantīti udāhu takkena vitakkena saṅkappena yāyanti niyyanti vuyhanti saṃhariyantīti evampi udāhu te takkamanussaranti . athavā takkapariyāhaṭaṃ vīmaṃsānucaritaṃ sayaṃ paṭibhāṇaṃ vadanti kathenti bhaṇanti dīpayanti voharantīti evampi udāhu te takkamanussaranti. Tenāha so nimmito kasmā nu saccāni vadanti nānā pavādiyāse kusalāvadānā saccāni suttāni bahūni nānā udāhu te takkamanussarantīti. [559] Naheva saccāni bahūni nānā aññatra saññāya niccāni loke takkañca diṭṭhīsu pakappayitvā saccaṃ musātī dvayadhammamāhu. [560] Naheva saccāni bahūni nānāti naheva saccāni bahukāni nānāni vividhāni aññoññāni puthūnīti naheva saccāni bahūni nānā. [561] Aññatra saññāya niccāni loketi aññatra saññāya niccaggāhā ekaññeva saccaṃ loke kathiyati bhaṇiyati dīpiyati vohariyati dukkhanirodho nibbānaṃ yo so sabbasaṅkhārasamatho

--------------------------------------------------------------------------------------------- page355.

Sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ . Athavā ekaṃ saccaṃ vuccati maggasaccaṃ niyyānasaccaṃ dukkhanirodhagāminī paṭipadā ariyo aṭṭhaṅgiko maggo seyyathīdaṃ sammādiṭṭhi .pe. Sammāsamādhīti aññatra saññāya niccāni loke. [562] Takkañca diṭṭhīsu pakappayitvā saccaṃ musātī dvayadhammamāhūti takkaṃ vitakkaṃ saṅkappaṃ takkayitvā vitakkayitvā saṅkappayitvā diṭṭhigatāni janenti sañjanenti nibbattenti abhinibbattenti diṭṭhigatāni janetvā sañjanetvā nibbattetvā abhinibbattetvā mayhaṃ saccaṃ tuyhaṃ musāti evamāhaṃsu evaṃ kathenti evaṃ bhaṇanti evaṃ dīpayanti evaṃ voharantīti takkañca diṭṭhīsu pakappayitvā saccaṃ musātī dvayadhammamāhu. Tenāha bhagavā naheva saccāni bahūni nānā aññatra saññāya niccāni loke takkañca diṭṭhīsu pakappayitvā saccaṃ musātī dvayadhammamāhūti. [563] Diṭṭhe sute sīlavate mute vā ete ca nissāya vimānadassī vinicchaye ṭhatvā pahassamāno 1- bālo paro akusaloti cāha. @Footnote: 1 Sī. sahassamāno.

--------------------------------------------------------------------------------------------- page356.

[564] Diṭṭhe sute sīlavate mute vā ete ca nissāya vimānadassīti diṭṭhaṃ vā diṭṭhasuddhiṃ 1- vā sutaṃ vā sutasuddhiṃ vā sīlaṃ vā sīlasuddhiṃ vā vattaṃ vā vattasuddhiṃ vā mutaṃ vā mutasuddhiṃ vā nissāya upanissāya gaṇhitvā parāmasitvā abhinivisitvāti diṭṭhe sute sīlavate mute vā . ete ca nissāya vimānadassīti na sammānetītipi vimānadassī . athavā domanassaṃ janetītipi vimānadassīti diṭṭhe sute sīlavate mute vā ete ca nissāya vimānadassī. [565] Vinicchaye ṭhatvā pahassamānoti vinicchayā vuccanti dvāsaṭṭhī diṭṭhigatāni vinicchitadiṭṭhiyā 2- ṭhatvā patiṭṭhahitvā gaṇhitvā parāmasitvā abhinivisitvāti vinicchaye ṭhatvā . Pahassamānoti tuṭṭho hoti haṭṭho pahaṭṭho attamano paripuṇṇasaṅkappo . athavā dantavidaṃsakaṃ hassamānoti vinicchaye ṭhatvā pahassamāno. [566] Bālo paro akusaloti cāhāti paro bālo hīno nihīno omako lāmako jatukko paritto akusalo aviddhā avijjāgato añāṇī avibhāvī duppaññoti evamāha evaṃ katheti evaṃ bhaṇati evaṃ dīpayati evaṃ voharatīti bālo paro akusaloti cāha. Tenāha bhagavā @Footnote: 1 Po. Yu. diṭṭhisuddhiṃ. 2 Ma. diṭṭhivinicchaye vinicchayadiṭṭhiyā.

--------------------------------------------------------------------------------------------- page357.

Diṭṭhe sute sīlavate mute vā ete ca nissāya vimānadassī vinicchaye ṭhatvā pahassamāno bālo paro akusaloti cāhāti. [567] Yeneva bāloti paraṃ dahāti tenātumānaṃ kusaloti cāha sayamattanā so kusalovadāno 1- aññaṃ vimāneti tatheva pāvā. [568] Yeneva bāloti paraṃ dahātīti yena hetunā yena paccayena yena kāraṇena yena pabhavena paraṃ bālato hīnato nihīnato omakato lāmakato jatukkato parittato dahati passati dakkhati oloketi nijjhāyati upaparikkhatīti yeneva bāloti paraṃ dahāti. [569] Tenātumānaṃ kusaloti cāhāti ātumā vuccati attā. Sopi teneva hetunā tena paccayena tena kāraṇena tena pabhavena attānaṃ āha ahamasmi kusalo paṇḍito paññavā buddhimā ñāṇī vibhāvī medhāvīti tenātumānaṃ kusaloti cāha. [570] Sayamattanā so kusalovadānoti sayaṃ attānaṃ kusalavādo paṇḍitavādo dhīravādo ñāṇavādo hetuvādo lakkhaṇavādo kāraṇavādo ṭhānavādo sakāya laddhiyāti sayamattanā so kusalovadāno. @Footnote: 1 Po. Ma. kusalāvadāno. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page358.

[571] Aññaṃ vimāneti tatheva pāvāti na sammānetītipi aññaṃ vimāneti . athavā domanassaṃ janetītipi aññaṃ vimāneti . Tatheva pāvāti tatheva taṃ diṭṭhigataṃ pāvadati itipāyaṃ puggalo micchādiṭṭhiko viparītadassanoti aññaṃ vimāneti tatheva pāvā . Tenāha bhagavā yeneva bāloti paraṃ dahāti tenātumānaṃ kusaloti cāha sayamattanā so kusalovadāno aññaṃ vimāneti tatheva pāvāti. [572] Atīsaraṃdiṭṭhiyā 1- so samatto mānena matto paripuṇṇamānī sayameva sāmaṃ manasābhisitto diṭṭhī hi sā tassa tathā samattā. [573] Atīsaraṃdiṭṭhiyā so samattoti atisāradiṭṭhiyo vuccanti dvāsaṭṭhī diṭṭhigatāni . kiṃkāraṇā atisāradiṭṭhiyo vuccanti dvāsaṭṭhī diṭṭhigatāni . sabbā tā diṭṭhiyo kāraṇātikkantā lakkhaṇātikkantā hīnātikkantā 2- taṃkāraṇā atisāradiṭṭhiyo vuccanti dvāsaṭṭhī diṭṭhigatāni . sabbepi titthiyā atisāradiṭṭhiyā . Kiṃkāraṇā sabbepi titthiyā atisāradiṭṭhiyā 3- . te aññamaññaṃ atikkamitvā samatikkamitvā vītivattetvā diṭṭhigatāni janenti @Footnote: 1 Ma. atisāradiṭṭhiyā. 2 Ma. ṭhānātikkantā. 3 Ma. sabbāpi @diṭṭhiyo atisāradiṭṭhiyo.

--------------------------------------------------------------------------------------------- page359.

Sañjanenti nibbattenti abhinibbattenti taṃkāraṇā sabbepi titthiyā atisāradiṭṭhiyā 1- . so samattoti atisāradiṭṭhiyā samatto paripuṇṇo anomoti atīsaraṃdiṭṭhiyā so samatto. [574] Mānena matto paripuṇṇamānīti sakāya diṭṭhiyā mānena matto pamatto ummatto adhimattoti mānena matto . Paripuṇṇamānīti paripuṇṇamānī samattamānī anomamānīti mānena matto paripuṇṇamānī. [575] Sayameva sāmaṃ manasābhisittoti sayameva attānaṃ cittena abhisiñcati ahamasmi kusalo paṇḍito paññavā buddhimā ñāṇī vibhāvī medhāvīti sayameva sāmaṃ manasābhisitto. [576] Diṭṭhī hi sā tassa tathā samattāti tassa sā diṭṭhi tathā samattā samādinnā gahitā parāmaṭṭhā abhiniviṭṭhā ajjhositā adhimuttāti diṭṭhī hi sā tassa tathā samattā . Tenāha bhagavā atīsaraṃdiṭṭhiyā so samatto mānena matto paripuṇṇamānī sayameva sāmaṃ manasābhisitto diṭṭhī hi sā tassa tathā samattāti. [577] Parassa ce hi vacasā nihīno tumo sahā hoti nihīnapañño @Footnote: 1 Ma. sabbāpi diṭṭhiyo vuccanti atisāradiṭṭhiyo.

--------------------------------------------------------------------------------------------- page360.

Athavā sayaṃ vedagū hoti dhīro na koci bālo samaṇesu atthi. [578] Parassa ce hi vacasā nihīnoti parassa ce vācāya vacanena ninditakāraṇā garahitakāraṇā upavaditakāraṇā paro bālo hoti hīno nihīno omako lāmako jatukko parittoti parassa ce hi vacasā nihīno. [579] Tumo sahā hoti nihīnapaññoti sopi teneva saha hoti hīnapañño nihīnapañño omakapañño lāmakapañño jatukkapañño parittapaññoti tumo sahā hoti nihīnapañño. [580] Athavā sayaṃ vedagū hoti dhīroti dhīro paṇḍito paññavā buddhimā ñāṇī vibhāvī medhāvīti athavā sayaṃ vedagū hoti dhīro. [581] Na koci bālo samaṇesu atthīti samaṇesu na koci bālo hīno nihīno omako lāmako jatukko paritto atthi sabbeva aggapaññā seṭṭhapaññā viseṭṭhapaññā pāmokkhapaññā uttamapaññā pavarapaññāti na koci bālo samaṇesu atthi . Tenāha bhagavā parassa ce hi vacasā nihīno tumo sahā hoti nihīnapañño athavā sayaṃ vedagū hoti dhīro na koci bālo samaṇesu atthīti.

--------------------------------------------------------------------------------------------- page361.

[582] Aññaṃ ito yābhivadanti dhammaṃ aparaddhā suddhimakevalī te 1- evampi titthyā puthuso vadanti sandiṭṭhirāgena hi tyābhirattā. [583] Aññaṃ ito yābhivadanti dhammaṃ aparaddhā suddhimakevalī teti ito aññaṃ dhammaṃ diṭṭhiṃ paṭipadaṃ maggaṃ ye abhivadanti te suddhimaggaṃ visuddhimaggaṃ parisuddhimaggaṃ vodātamaggaṃ pariyodātamaggaṃ viraddhā aparaddhā khalitā gaḷitā aññāya aparaddhā 2- akevalī te asamattā aparipuṇṇā te hīnā nihīnā omakā lāmakā jatukkā parittāti aññaṃ ito yābhivadanti dhammaṃ aparaddhā suddhimakevalī te. [584] Evampi titthyā puthuso vadantīti titthaṃ vuccati diṭṭhigataṃ. Titthyā vuccanti diṭṭhigatikā . puthudiṭṭhiyā puthudiṭṭhigatāni vadanti kathenti bhaṇanti dīpayanti voharantīti evampi titthyā puthuso vadanti. [585] Sandiṭṭhirāgena hi tyābhirattāti sakāya diṭṭhiyā rāgena rattā abhirattāti sandiṭṭhirāgena hi tyābhirattā. Tenāha bhagavā aññaṃ ito yābhivadanti dhammaṃ aparaddhā suddhimakevalī te @Footnote: 1 Yu. suddhimakevalīno. 2 ñāyāparaddhātipi pāṭho.

--------------------------------------------------------------------------------------------- page362.

Evampi titthyā puthuso vadanti sandiṭṭhirāgena hi tyābhirattāti. [586] Idheva suddhiṃ iti vādayanti nāññesu dhammesu visuddhimāhu evampi titthyā puthuso niviṭṭhā sakāyane tattha daḷhaṃ vadānā. [587] Idheva suddhiṃ iti vādayantīti idha suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharanti sassato loko idameva saccaṃ moghamaññanti idha suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharanti asassato loko .pe. neva hoti na na hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti idha suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharantīti idheva suddhiṃ iti vādayanti. [588] Nāññesu dhammesu visuddhimāhūti attano satthāraṃ dhammakkhānaṃ gaṇaṃ diṭṭhiṃ paṭipadaṃ maggaṃ ṭhapetvā sabbe paravāde khipanti ukkhipanti parikkhipanti so satthā na sabbaññū dhammo na svākkhāto gaṇo na supaṭipanno diṭṭhi na bhaddikā paṭipadā na supaññattā maggo na niyyāniko natthettha suddhi vā visuddhi vā parisuddhi vā mutti vā vimutti vā parimutti vā

--------------------------------------------------------------------------------------------- page363.

Na tattha 1- sujjhanti vā visujjhanti vā parisujjhanti vā muccanti vā vimuccanti vā parimuccanti vā hīnā nihīnā omakā lāmakā jatukkā parittāti evamāhaṃsu evaṃ kathenti evaṃ bhaṇanti evaṃ dīpayanti evaṃ voharantīti nāññesu dhammesu visuddhimāhu. [589] Evampi titthyā puthuso niviṭṭhāti titthaṃ vuccati diṭṭhigataṃ . titthyā vuccanti diṭṭhigatikā . puthudiṭṭhiyā puthudiṭṭhigatesu niviṭṭhā patiṭṭhitā allīnā upagatā ajjhositā adhimuttāti evampi titthyā puthuso niviṭṭhā 2-. [590] Sakāyane tattha daḷhaṃ vadānāti dhammo sakāyanaṃ diṭṭhi sakāyanaṃ paṭipadā sakāyanaṃ maggo sakāyanaṃ . sakāyane daḷhavādā thiravādā balikavādā avaṭṭhitavādāti sakāyane tattha daḷhaṃ vadānā . Tenāha bhagavā idheva suddhiṃ iti vādayanti nāññesu dhammesu visuddhimāhu evampi titthyā puthuso niviṭṭhā sakāyane tattha daḷhaṃ vadānāti. [591] Sakāyane vāpi daḷhaṃ vadāno kamettha bāloti paraṃ daheyya sayameva so medhagaṃ āvaheyya paraṃ vadaṃ bālamasuddhidhammaṃ. @Footnote: 1 Po. Ma. Yu. natthettha . 2 Yu. niviṭṭhāti.

--------------------------------------------------------------------------------------------- page364.

[592] Sakāyane vāpi daḷhaṃ vadānoti dhammo sakāyanaṃ diṭṭhi sakāyanaṃ paṭipadā sakāyanaṃ maggo sakāyanaṃ . sakāyane daḷhavādo thiravādo balikavādo avaṭṭhitavādoti sakāyane vāpi daḷhaṃ vadāno. [593] Kamettha bāloti paraṃ daheyyāti etthāti sakāya diṭṭhiyā sakāya khantiyā sakāya ruciyā sakāya laddhiyā paraṃ bālato hīnato nihīnato omakato lāmakato jatukkato parittato kaṃ daheyya kaṃ passeyya kaṃ dakkheyya kaṃ olokeyya kaṃ nijjhāyeyya kaṃ upaparikkheyyāti kamettha bāloti paraṃ daheyya. [594] Sayameva so medhagaṃ āvaheyya paraṃ vadaṃ bālamasuddhidhammanti paro bālo hīno nihīno omako lāmako jatukko paritto asuddhidhammo avisuddhidhammo aparisuddhidhammo avodātadhammoti evaṃ vadanto evaṃ kathento evaṃ bhaṇanto evaṃ dīpayanto evaṃ voharanto sayameva kalahaṃ bhaṇḍanaṃ viggahaṃ vivādaṃ medhagaṃ āvaheyya samāvaheyya āhareyya samāhareyya ākaḍḍheyya samākaḍḍheyya gaṇheyya parāmaseyya abhiniviseyyāti sayameva so medhagaṃ āvaheyya paraṃ vadaṃ bālamasuddhidhammaṃ. Tenāha bhagavā sakāyane vāpi daḷhaṃ vadāno kamettha bāloti paraṃ daheyya

--------------------------------------------------------------------------------------------- page365.

Sayameva so medhagaṃ āvaheyya paraṃ vadaṃ bālamasuddhidhammanti. [595] Vinicchaye ṭhatvā sayaṃ pamāya uddhaṃ so 1- lokasmiṃ vivādameti hitvāna sabbāni vinicchayāni na medhagaṃ kūrute 2- jantu loke. [596] Vinicchaye ṭhatvā sayaṃ pamāyāti vinicchayā vuccanti dvāsaṭṭhī diṭṭhigatāni vinicchitadiṭṭhiyā ṭhatvā patiṭṭhahitvā gaṇhitvā parāmasitvā abhinivisitvāti vinicchaye ṭhatvā . sayaṃ pamāyāti sayaṃ pamāya paminitvā ayaṃ satthā sabbaññūti sayaṃ pamāya paminitvā ayaṃ dhammo svākkhāto ayaṃ gaṇo supaṭipanno ayaṃ diṭṭhi bhaddikā ayaṃ paṭipadā supaññattā ayaṃ maggo niyyānikoti sayaṃ pamāya paminitvāti vinicchaye ṭhatvā sayaṃ pamāya. [597] Uddhaṃ so lokasmiṃ vivādametīti uddhaṃ [3]- vuccati anāgataṃ. Attano vādaṃ uddhaṃ ṭhapetvā sayameva kalahaṃ bhaṇḍanaṃ viggahaṃ vivādaṃ medhagaṃ eti upeti upagacchati gaṇhāti parāmasati abhinivisatīti evampi uddhaṃ so lokasmiṃ vivādameti . athavā aññena uddhaṃ vādena saddhiṃ kalahaṃ karoti bhaṇḍanaṃ karoti viggahaṃ karoti vivādaṃ karoti medhagaṃ karoti na tvaṃ imaṃ dhammavinayaṃ ājānāsi .pe. Nibbedhehi vā sace pahosīti evampi uddhaṃ so lokasmiṃ vivādameti. @Footnote: 1 sabbattha poṭṭhakesu sa iti dissati. 2 Ma. kubbati. Yu. kurute. 3 Ma. so.

--------------------------------------------------------------------------------------------- page366.

[598] Hitvāna sabbāni vinicchayānīti vinicchayā vuccanti dvāsaṭṭhī diṭṭhigatāni . sabbā vinicchitadiṭṭhiyo 1- hitvā cajitvā pariccajitvā jahitvā pajahitvā vinoditvā byantīkaritvā anabhāvaṅgametvāti hitvāna sabbāni vinicchayāni. [599] Na medhagaṃ kūrute jantu loketi na kalahaṃ karoti na bhaṇḍanaṃ karoti na viggahaṃ karoti na vivādaṃ karoti na medhagaṃ karoti . vuttaṃ hetaṃ bhagavatā evaṃ vimuttacitto kho aggivessana bhikkhu na kenaci saṃvadati na kenaci vivadati yañca loke vuttaṃ tena ca voharati aparāmasanti . jantūti satto naro mānavo poso puggalo jīvo jātu 2- jantu indagū manujo . loketi apāyaloke manussaloke devaloke khandhaloke dhātuloke āyatanaloketi na medhagaṃ kūrute jantu loke. Tenāha bhagavā vinicchaye ṭhatvā sayaṃ pamāya uddhaṃ so lokasmiṃ vivādameti hitvāna sabbāni vinicchayāni na medhagaṃ kūrute jantu loketi. Dvādasamo cūḷaviyūhasuttaniddeso niṭṭhito. ------------------- @Footnote: 1 Ma. diṭṭhivinicchayā sabbe vinicchaye .... 2 Ma. jāgu. Yu. jagū.


             The Pali Tipitaka in Roman Character Volume 29 page 343-366. http://84000.org/tipitaka/read/roman_item_s.php?book=29&item=519&items=81&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=29&item=519&items=81&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=29&item=519&items=81&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=29&item=519&items=81&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=29&i=519              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=45&A=8358              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=45&A=8358              Contents of The Tipitaka Volume 29 http://84000.org/tipitaka/read/?index_29

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :