[700] Pucchāmi taṃ ādiccabandhunti pucchāti tisso pucchā
adiṭṭhajotanā pucchā diṭṭhasaṃsandanā pucchā vimaticchedanā pucchā.
Katamā adiṭṭhajotanā pucchā . pakatiyā lakkhaṇaṃ añātaṃ
hoti adiṭṭhaṃ atulitaṃ atīritaṃ avibhūtaṃ avibhāvitaṃ tassa ñāṇāya
dassanāya tulanāya tīraṇāya vibhāvanāya pañhaṃ pucchati ayaṃ
adiṭṭhajotanā pucchā.
{700.2} Katamā diṭṭhasaṃsandanā pucchā . pakatiyā lakkhaṇaṃ
ñātaṃ hoti diṭṭhaṃ tulitaṃ tīritaṃ vibhūtaṃ vibhāvitaṃ aññehi paṇḍitehi
saddhiṃ saṃsandanatthāya pañhaṃ pucchati ayaṃ diṭṭhasaṃsandanā pucchā.
Katamā vimaticchedanā pucchā . pakatiyā saṃsayapakkhanno 1- hoti
vimatipakkhanno dveḷhakajāto evaṃ nu kho na nu kho kinnu kho kathaṃ nu
khoti so vimaticchedanatthāya pañhaṃ pucchati ayaṃ vimaticchedanā pucchā.
Imā tisso pucchā.
{700.4} Aparāpi tisso pucchā manussapucchā amanussapucchā
nimmitapucchā.
@Footnote: 1 Ma. saṃsayapakkhando. Yu. .. pakkhanto.
Katamā manussapucchā . manussā buddhaṃ bhagavantaṃ upasaṅkamitvā
pañhaṃ pucchanti bhikkhū pucchanti bhikkhuniyo pucchanti upāsakā pucchanti
upāsikāyo pucchanti rājāno pucchanti khattiyā pucchanti brāhmaṇā
pucchanti vessā pucchanti suddā pucchanti gahaṭṭhā pucchanti pabbajitā
pucchanti ayaṃ manussapucchā.
{700.6} Katamā amanussapucchā . amanussā buddhaṃ bhagavantaṃ
upasaṅkamitvā pañhaṃ pucchanti nāgā pucchanti supaṇṇā pucchanti
yakkhā pucchanti asurā pucchanti gandhabbā pucchanti mahārājāno
pucchanti indā pucchanti brahmāno pucchanti devatāyo pucchanti
ayaṃ amanussapucchā.
{700.7} Katamā nimmitapucchā . yaṃ bhagavā rūpaṃ abhinimmināti
manomayaṃ sabbaṅgapaccaṅgaṃ ahinindriyaṃ [1]- so nimmito buddhaṃ bhagavantaṃ
upasaṅkamitvā pañhaṃ pucchati bhagavā [2]- visajjeti ayaṃ nimmitapucchā.
Imā tisso pucchā.
Aparāpi tisso pucchā attatthapucchā paratthapucchā ubhayatthapucchā.
Aparāpi tisso pucchā diṭṭhadhammikatthapucchā samparāyikatthapucchā
paramatthapucchā.
{700.8} Aparāpi tisso pucchā anavajjatthapucchā nikkilesatthapucchā
vodānatthapucchā.
@Footnote: 1 Ma. taṃ. 2 Ma. Yu. tassa.
Aparāpi tisso pucchā atītapucchā anāgatapucchā paccuppannapucchā.
Aparāpi tisso pucchā ajjhattapucchā bahiddhāpucchā ajjhatta-
bahiddhāpucchā.
{700.9} Aparāpi tisso pucchā kusalapucchā akusalapucchā
abyākatapucchā.
Aparāpi tisso pucchā khandhapucchā dhātupucchā āyatanapucchā
aparāpi tisso pucchā satipaṭṭhānapucchā sammappadhānapucchā
iddhippādapucchā.
{700.10} Aparāpi tisso pucchā indriyapucchā balapucchā
bojjhaṅgapucchā.
Aparāpi tisso pucchā maggapucchā phalapucchā nibbānapucchā.
Pucchāmi tanti taṃ pucchāmi taṃ yācāmi taṃ ajjhesāmi taṃ pasādemi
taṃ kathayassu meti pucchāmi taṃ.
Ādiccabandhunti ādicco vuccati suriyo. Suriyo gotamo gottena
bhagavāpi gotamo gottena . bhagavā suriyassa gottañātako gottabandhu
tasmā buddho ādiccabandhūti. Pucchāmi taṃ ādiccabandhuṃ.
The Pali Tipitaka in Roman Character Volume 29 page 409-411.
http://84000.org/tipitaka/read/roman_item_s.php?book=29&item=700&items=1&mode=bracket
Classified by content :-
http://84000.org/tipitaka/read/roman_item_s.php?book=29&item=700&items=1
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=29&item=700&items=1&mode=bracket
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=29&item=700&items=1&mode=bracket
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=29&i=700
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=45&A=8634
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=45&A=8634
Contents of The Tipitaka Volume 29
http://84000.org/tipitaka/read/?index_29
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com