ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 29 : PALI ROMAN Sutta Pitaka Vol 21 : Sutta. Khu. Mahāniddeso
     [701]  Vivekaṃ  santipadañca  mahesinti  vivekoti  1- tayo vivekā
@Footnote: 1 Ma. vivekāti.
Kāyaviveko cittaviveko upadhiviveko.
     {701.1}  Katamo  kāyaviveko . Idha bhikkhu vivittaṃ senāsanaṃ bhajati
araññaṃ   rukkhamūlaṃ   pabbataṃ   kandaraṃ   giriguhaṃ  susānaṃ  vanapatthaṃ  abbhokāsaṃ
palālapuñjaṃ  kāyena  ca  vivitto  viharati  so  eko gacchati eko tiṭṭhati
eko  nisīdati  eko  seyyaṃ  kappeti  eko gāmaṃ piṇḍāya pavisati eko
paṭikkamati   eko  raho  nisīdati  eko  caṅkamaṃ  adhiṭṭhāti  eko  carati
viharati iriyati vattati pāleti yapeti yāpeti ayaṃ kāyaviveko.
     {701.2}  Katamo  cittaviveko. Paṭhamaṃ jhānaṃ samāpannassa nīvaraṇehi
cittaṃ   vivittaṃ   hoti   dutiyaṃ   jhānaṃ  samāpannassa  vitakkavicārehi  cittaṃ
vivittaṃ   hoti   tatiyaṃ   jhānaṃ   samāpannassa  pītiyā  cittaṃ  vivittaṃ  hoti
catutthaṃ    jhānaṃ    samāpannassa    sukhadukkhehi    cittaṃ    vivittaṃ   hoti
ākāsānañcāyatanaṃ       samāpannassa      rūpasaññāya      paṭighasaññāya
nānattasaññāya    cittaṃ   vivittaṃ   hoti   viññāṇañcāyatanaṃ   samāpannassa
ākāsānañcāyatanasaññāya    cittaṃ    vivittaṃ    hoti    ākiñcaññāyatanaṃ
samāpannassa      viññāṇañcāyatanasaññāya     cittaṃ     vivittaṃ     hoti
nevasaññānāsaññāyatanaṃ        samāpannassa       ākiñcaññāyatanasaññāya
cittaṃ    vivittaṃ    hoti    sotāpannassa    sakkāyadiṭṭhiyā   vicikicchāya
sīlabbattaparāmāsā    diṭṭhānusayā    vicikicchānusayā    tadekaṭṭhehi   ca
kilesehi  cittaṃ  vivittaṃ  hoti  sakadāgāmissa oḷārikā kāmarāgasaññojanā
Paṭighasaññojanā       oḷārikā      kāmarāgānusayā      paṭighānusayā
tadekaṭṭhehi    ca    kilesehi    cittaṃ    vivittaṃ   hoti   anāgāmissa
aṇusahagatā      kāmarāgasaññojanā      paṭighasaññojanā      aṇusahagatā
kāmarāgānusayā    paṭighānusayā    tadekaṭṭhehi    ca   kilesehi   cittaṃ
vivittaṃ  hoti  arahato  rūparāgā  arūparāgā  mānā  uddhaccā  avijjāya
mānānusayā   bhavarāgānusayā   avijjānusayā   tadekaṭṭhehi  ca  kilesehi
bahiddhā ca sabbanimittehi cittaṃ vivittaṃ hoti ayaṃ cittaviveko.
     {701.3}  Katamo  upadhiviveko  .  upadhi  vuccanti 1- kilesā ca
khandhā  ca  abhisaṅkhārā  ca  .  upadhiviveko  vuccati amataṃ nibbānaṃ yo so
sabbasaṅkhārasamatho    sabbūpadhipaṭinissaggo   taṇhakkhayo   virāgo   nirodho
nibbānaṃ ayaṃ upadhiviveko.
     {701.4}  Kāyaviveko  ca  vūpakaṭṭhakāyānaṃ  2- nekkhammābhiratānaṃ
cittaviveko   ca   parisuddhacittānaṃ   paramavodānappattānaṃ  upadhiviveko  ca
nirūpadhīnaṃ puggalānaṃ visaṅkhāragatānaṃ.
     {701.5}  Santīti  ekena  ākārena  santipi  santipadaṃpi taññeva
amataṃ    nibbānaṃ    yo    so   sabbasaṅkhārasamatho   sabbūpadhipaṭinissaggo
taṇhakkhayo   virāgo   nirodho   nibbānaṃ   .   vuttaṃ   hetaṃ   bhagavatā
santametaṃ   padaṃ   paṇītametaṃ   padaṃ   yadidaṃ   sabbasaṅkhārasamatho   sabbūpadhi-
paṭinissaggo   taṇhakkhayo   virāgo   nirodho   nibbānanti   .  athavā
@Footnote: 1 Ma. vuccati. 2 Ma. vivekaṭṭhakāyānaṃ.
Aparena    ākārena    ye    dhammā    santādhigamāya    santiphusanāya
santisacchikiriyāya     saṃvattanti     seyyathīdaṃ    cattāro    satipaṭṭhānā
cattāro     sammappadhānā    cattāro    iddhippādā    pañcindriyāni
pañca   balāni   satta   bojjhaṅgā   ariyo   aṭṭhaṅgiko   maggo  ime
vuccanti    santipadaṃ   tāṇapadaṃ   leṇapadaṃ   saraṇapadaṃ   abhayapadaṃ   accutapadaṃ
amatapadaṃ nibbānapadaṃ.
     {701.6}  Mahesinti  mahesī  bhagavā . Mahantaṃ sīlakkhandhaṃ esi 1-
gavesi   pariyesīti   mahesī  .  mahantaṃ  samādhikkhandhaṃ  mahantaṃ  paññākkhandhaṃ
mahantaṃ    vimuttikkhandhaṃ    mahantaṃ   vimuttiñāṇadassanakkhandhaṃ   esi   gavesi
pariyesīti  mahesī  .  mahato  tamokāyassa  padālanaṃ  mahato  vippallāsassa
pabhedanaṃ    2-    mahato    taṇhāsallassa    abbūhanaṃ    3-    mahato
diṭṭhisaṅghātassa   vinivedhanaṃ   mahato   mānaddhajassa   pavāhanaṃ  4-  mahato
abhisaṅkhārassa   vūpasamanaṃ   5-  mahato  oghassa  nittharaṇaṃ  mahato  bhārassa
nikkhepanaṃ    mahato    saṃsāravaṭṭassa    upacchedaṃ    mahato   santāpassa
nibbāpanaṃ    mahato    pariḷāhassa    paṭippassaddhiṃ   mahato   dhammaddhajassa
ussāpanaṃ   esi   gavesi   pariyesīti   mahesī  .  mahante  satipaṭṭhāne
mahante   sammappadhāne   mahante   iddhippāde   mahantāni   indriyāni
mahantāni    balāni    mahante   bojjhaṅge   mahantaṃ   ariyaṃ   aṭṭhaṅgikaṃ
maggaṃ    mahantaṃ   paramatthaṃ   amataṃ   nibbānaṃ   esi   gavesi   pariyesīti
mahesī   .   mahesakkhehi   vā  sattehi  esito  gavesito  pariyesito
@Footnote: 1 Ma. esī gavesī pariyesī. 2 Ma. bhedanaṃ. 3 Ma. abbahanaṃ. 4 Ma. papātanaṃ.
@5 Po. Ma. vūpasamaṃ.
Kahaṃ  buddho  kahaṃ  bhagavā  kahaṃ  devadevo  kahaṃ  narāsabhoti mahesīti vivekaṃ
santipadañca mahesiṃ.



             The Pali Tipitaka in Roman Character Volume 29 page 411-415. http://84000.org/tipitaka/read/roman_item_s.php?book=29&item=701&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=29&item=701&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=29&item=701&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=29&item=701&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=29&i=701              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=45&A=8634              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=45&A=8634              Contents of The Tipitaka Volume 29 http://84000.org/tipitaka/read/?index_29

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :