[701] Vivekaṃ santipadañca mahesinti vivekoti 1- tayo vivekā
@Footnote: 1 Ma. vivekāti.
Kāyaviveko cittaviveko upadhiviveko.
{701.1} Katamo kāyaviveko . Idha bhikkhu vivittaṃ senāsanaṃ bhajati
araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ
palālapuñjaṃ kāyena ca vivitto viharati so eko gacchati eko tiṭṭhati
eko nisīdati eko seyyaṃ kappeti eko gāmaṃ piṇḍāya pavisati eko
paṭikkamati eko raho nisīdati eko caṅkamaṃ adhiṭṭhāti eko carati
viharati iriyati vattati pāleti yapeti yāpeti ayaṃ kāyaviveko.
{701.2} Katamo cittaviveko. Paṭhamaṃ jhānaṃ samāpannassa nīvaraṇehi
cittaṃ vivittaṃ hoti dutiyaṃ jhānaṃ samāpannassa vitakkavicārehi cittaṃ
vivittaṃ hoti tatiyaṃ jhānaṃ samāpannassa pītiyā cittaṃ vivittaṃ hoti
catutthaṃ jhānaṃ samāpannassa sukhadukkhehi cittaṃ vivittaṃ hoti
ākāsānañcāyatanaṃ samāpannassa rūpasaññāya paṭighasaññāya
nānattasaññāya cittaṃ vivittaṃ hoti viññāṇañcāyatanaṃ samāpannassa
ākāsānañcāyatanasaññāya cittaṃ vivittaṃ hoti ākiñcaññāyatanaṃ
samāpannassa viññāṇañcāyatanasaññāya cittaṃ vivittaṃ hoti
nevasaññānāsaññāyatanaṃ samāpannassa ākiñcaññāyatanasaññāya
cittaṃ vivittaṃ hoti sotāpannassa sakkāyadiṭṭhiyā vicikicchāya
sīlabbattaparāmāsā diṭṭhānusayā vicikicchānusayā tadekaṭṭhehi ca
kilesehi cittaṃ vivittaṃ hoti sakadāgāmissa oḷārikā kāmarāgasaññojanā
Paṭighasaññojanā oḷārikā kāmarāgānusayā paṭighānusayā
tadekaṭṭhehi ca kilesehi cittaṃ vivittaṃ hoti anāgāmissa
aṇusahagatā kāmarāgasaññojanā paṭighasaññojanā aṇusahagatā
kāmarāgānusayā paṭighānusayā tadekaṭṭhehi ca kilesehi cittaṃ
vivittaṃ hoti arahato rūparāgā arūparāgā mānā uddhaccā avijjāya
mānānusayā bhavarāgānusayā avijjānusayā tadekaṭṭhehi ca kilesehi
bahiddhā ca sabbanimittehi cittaṃ vivittaṃ hoti ayaṃ cittaviveko.
{701.3} Katamo upadhiviveko . upadhi vuccanti 1- kilesā ca
khandhā ca abhisaṅkhārā ca . upadhiviveko vuccati amataṃ nibbānaṃ yo so
sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho
nibbānaṃ ayaṃ upadhiviveko.
{701.4} Kāyaviveko ca vūpakaṭṭhakāyānaṃ 2- nekkhammābhiratānaṃ
cittaviveko ca parisuddhacittānaṃ paramavodānappattānaṃ upadhiviveko ca
nirūpadhīnaṃ puggalānaṃ visaṅkhāragatānaṃ.
{701.5} Santīti ekena ākārena santipi santipadaṃpi taññeva
amataṃ nibbānaṃ yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo
taṇhakkhayo virāgo nirodho nibbānaṃ . vuttaṃ hetaṃ bhagavatā
santametaṃ padaṃ paṇītametaṃ padaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhi-
paṭinissaggo taṇhakkhayo virāgo nirodho nibbānanti . athavā
@Footnote: 1 Ma. vuccati. 2 Ma. vivekaṭṭhakāyānaṃ.
Aparena ākārena ye dhammā santādhigamāya santiphusanāya
santisacchikiriyāya saṃvattanti seyyathīdaṃ cattāro satipaṭṭhānā
cattāro sammappadhānā cattāro iddhippādā pañcindriyāni
pañca balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo ime
vuccanti santipadaṃ tāṇapadaṃ leṇapadaṃ saraṇapadaṃ abhayapadaṃ accutapadaṃ
amatapadaṃ nibbānapadaṃ.
{701.6} Mahesinti mahesī bhagavā . Mahantaṃ sīlakkhandhaṃ esi 1-
gavesi pariyesīti mahesī . mahantaṃ samādhikkhandhaṃ mahantaṃ paññākkhandhaṃ
mahantaṃ vimuttikkhandhaṃ mahantaṃ vimuttiñāṇadassanakkhandhaṃ esi gavesi
pariyesīti mahesī . mahato tamokāyassa padālanaṃ mahato vippallāsassa
pabhedanaṃ 2- mahato taṇhāsallassa abbūhanaṃ 3- mahato
diṭṭhisaṅghātassa vinivedhanaṃ mahato mānaddhajassa pavāhanaṃ 4- mahato
abhisaṅkhārassa vūpasamanaṃ 5- mahato oghassa nittharaṇaṃ mahato bhārassa
nikkhepanaṃ mahato saṃsāravaṭṭassa upacchedaṃ mahato santāpassa
nibbāpanaṃ mahato pariḷāhassa paṭippassaddhiṃ mahato dhammaddhajassa
ussāpanaṃ esi gavesi pariyesīti mahesī . mahante satipaṭṭhāne
mahante sammappadhāne mahante iddhippāde mahantāni indriyāni
mahantāni balāni mahante bojjhaṅge mahantaṃ ariyaṃ aṭṭhaṅgikaṃ
maggaṃ mahantaṃ paramatthaṃ amataṃ nibbānaṃ esi gavesi pariyesīti
mahesī . mahesakkhehi vā sattehi esito gavesito pariyesito
@Footnote: 1 Ma. esī gavesī pariyesī. 2 Ma. bhedanaṃ. 3 Ma. abbahanaṃ. 4 Ma. papātanaṃ.
@5 Po. Ma. vūpasamaṃ.
Kahaṃ buddho kahaṃ bhagavā kahaṃ devadevo kahaṃ narāsabhoti mahesīti vivekaṃ
santipadañca mahesiṃ.
The Pali Tipitaka in Roman Character Volume 29 page 411-415.
http://84000.org/tipitaka/read/roman_item_s.php?book=29&item=701&items=1&mode=bracket
Classified by content :-
http://84000.org/tipitaka/read/roman_item_s.php?book=29&item=701&items=1
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=29&item=701&items=1&mode=bracket
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=29&item=701&items=1&mode=bracket
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=29&i=701
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=45&A=8634
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=45&A=8634
Contents of The Tipitaka Volume 29
http://84000.org/tipitaka/read/?index_29
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com