ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 29 : PALI ROMAN Sutta Pitaka Vol 21 : Sutta. Khu. Mahāniddeso
     [701]  Vivekaṃ  santipadañca  mahesinti  vivekoti  1- tayo vivekā
@Footnote: 1 Ma. vivekāti.

--------------------------------------------------------------------------------------------- page412.

Kāyaviveko cittaviveko upadhiviveko. {701.1} Katamo kāyaviveko . Idha bhikkhu vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ kāyena ca vivitto viharati so eko gacchati eko tiṭṭhati eko nisīdati eko seyyaṃ kappeti eko gāmaṃ piṇḍāya pavisati eko paṭikkamati eko raho nisīdati eko caṅkamaṃ adhiṭṭhāti eko carati viharati iriyati vattati pāleti yapeti yāpeti ayaṃ kāyaviveko. {701.2} Katamo cittaviveko. Paṭhamaṃ jhānaṃ samāpannassa nīvaraṇehi cittaṃ vivittaṃ hoti dutiyaṃ jhānaṃ samāpannassa vitakkavicārehi cittaṃ vivittaṃ hoti tatiyaṃ jhānaṃ samāpannassa pītiyā cittaṃ vivittaṃ hoti catutthaṃ jhānaṃ samāpannassa sukhadukkhehi cittaṃ vivittaṃ hoti ākāsānañcāyatanaṃ samāpannassa rūpasaññāya paṭighasaññāya nānattasaññāya cittaṃ vivittaṃ hoti viññāṇañcāyatanaṃ samāpannassa ākāsānañcāyatanasaññāya cittaṃ vivittaṃ hoti ākiñcaññāyatanaṃ samāpannassa viññāṇañcāyatanasaññāya cittaṃ vivittaṃ hoti nevasaññānāsaññāyatanaṃ samāpannassa ākiñcaññāyatanasaññāya cittaṃ vivittaṃ hoti sotāpannassa sakkāyadiṭṭhiyā vicikicchāya sīlabbattaparāmāsā diṭṭhānusayā vicikicchānusayā tadekaṭṭhehi ca kilesehi cittaṃ vivittaṃ hoti sakadāgāmissa oḷārikā kāmarāgasaññojanā

--------------------------------------------------------------------------------------------- page413.

Paṭighasaññojanā oḷārikā kāmarāgānusayā paṭighānusayā tadekaṭṭhehi ca kilesehi cittaṃ vivittaṃ hoti anāgāmissa aṇusahagatā kāmarāgasaññojanā paṭighasaññojanā aṇusahagatā kāmarāgānusayā paṭighānusayā tadekaṭṭhehi ca kilesehi cittaṃ vivittaṃ hoti arahato rūparāgā arūparāgā mānā uddhaccā avijjāya mānānusayā bhavarāgānusayā avijjānusayā tadekaṭṭhehi ca kilesehi bahiddhā ca sabbanimittehi cittaṃ vivittaṃ hoti ayaṃ cittaviveko. {701.3} Katamo upadhiviveko . upadhi vuccanti 1- kilesā ca khandhā ca abhisaṅkhārā ca . upadhiviveko vuccati amataṃ nibbānaṃ yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ ayaṃ upadhiviveko. {701.4} Kāyaviveko ca vūpakaṭṭhakāyānaṃ 2- nekkhammābhiratānaṃ cittaviveko ca parisuddhacittānaṃ paramavodānappattānaṃ upadhiviveko ca nirūpadhīnaṃ puggalānaṃ visaṅkhāragatānaṃ. {701.5} Santīti ekena ākārena santipi santipadaṃpi taññeva amataṃ nibbānaṃ yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ . vuttaṃ hetaṃ bhagavatā santametaṃ padaṃ paṇītametaṃ padaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhi- paṭinissaggo taṇhakkhayo virāgo nirodho nibbānanti . athavā @Footnote: 1 Ma. vuccati. 2 Ma. vivekaṭṭhakāyānaṃ.

--------------------------------------------------------------------------------------------- page414.

Aparena ākārena ye dhammā santādhigamāya santiphusanāya santisacchikiriyāya saṃvattanti seyyathīdaṃ cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhippādā pañcindriyāni pañca balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo ime vuccanti santipadaṃ tāṇapadaṃ leṇapadaṃ saraṇapadaṃ abhayapadaṃ accutapadaṃ amatapadaṃ nibbānapadaṃ. {701.6} Mahesinti mahesī bhagavā . Mahantaṃ sīlakkhandhaṃ esi 1- gavesi pariyesīti mahesī . mahantaṃ samādhikkhandhaṃ mahantaṃ paññākkhandhaṃ mahantaṃ vimuttikkhandhaṃ mahantaṃ vimuttiñāṇadassanakkhandhaṃ esi gavesi pariyesīti mahesī . mahato tamokāyassa padālanaṃ mahato vippallāsassa pabhedanaṃ 2- mahato taṇhāsallassa abbūhanaṃ 3- mahato diṭṭhisaṅghātassa vinivedhanaṃ mahato mānaddhajassa pavāhanaṃ 4- mahato abhisaṅkhārassa vūpasamanaṃ 5- mahato oghassa nittharaṇaṃ mahato bhārassa nikkhepanaṃ mahato saṃsāravaṭṭassa upacchedaṃ mahato santāpassa nibbāpanaṃ mahato pariḷāhassa paṭippassaddhiṃ mahato dhammaddhajassa ussāpanaṃ esi gavesi pariyesīti mahesī . mahante satipaṭṭhāne mahante sammappadhāne mahante iddhippāde mahantāni indriyāni mahantāni balāni mahante bojjhaṅge mahantaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ mahantaṃ paramatthaṃ amataṃ nibbānaṃ esi gavesi pariyesīti mahesī . mahesakkhehi vā sattehi esito gavesito pariyesito @Footnote: 1 Ma. esī gavesī pariyesī. 2 Ma. bhedanaṃ. 3 Ma. abbahanaṃ. 4 Ma. papātanaṃ. @5 Po. Ma. vūpasamaṃ.

--------------------------------------------------------------------------------------------- page415.

Kahaṃ buddho kahaṃ bhagavā kahaṃ devadevo kahaṃ narāsabhoti mahesīti vivekaṃ santipadañca mahesiṃ.


             The Pali Tipitaka in Roman Character Volume 29 page 411-415. http://84000.org/tipitaka/read/roman_item_s.php?book=29&item=701&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=29&item=701&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=29&item=701&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=29&item=701&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=29&i=701              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=45&A=8634              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=45&A=8634              Contents of The Tipitaka Volume 29 http://84000.org/tipitaka/read/?index_29

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :