[987] Ekodibhūto vihane tamaṃ soti bhagavāti ekodīti
ekaggacitto avikkhittacitto avisāhaṭamānasoti ekodibhūto .
Vihane tamaṃ soti rāgatamaṃ dosatamaṃ mohatamaṃ mānatamaṃ diṭṭhitamaṃ kilesatamaṃ
duccaritatamaṃ andhakaraṇaṃ acakkhukaraṇaṃ añāṇakaraṇaṃ paññānirodhikaṃ
vighātapakkhikaṃ anibbānasaṃvattanikaṃ haneyya vihaneyya pajaheyya
@Footnote: 1 Yu. nimittamupalakkhiye.
Vinodeyya byantīkareyya anabhāvaṅgameyya . bhagavāti gāravādhivacanaṃ .
Apica bhaggarāgoti bhagavā . bhaggadosoti bhagavā . bhaggamohoti
bhagavā . bhaggamānoti bhagavā . bhaggadiṭṭhīti bhagavā . bhaggakaṇṭakoti
bhagavā . bhaggakilesoti bhagavā . bhaji vibhaji paṭivibhaji 1- dhammaratananti
bhagavā . bhavānaṃ antakaroti bhagavā . bhāvitakāyoti bhagavā .
Bhāvitasīloti bhāvitacittoti bhāvitapaññoti bhagavā . bhaji vā
bhagavā araññavanapatthāni pantāni senāsanāni appasaddāni
appanigghosāni vijanavātāni manussarāhaseyyakāni paṭisallāna-
sārūpānīti bhagavā . bhāgī vā bhagavā cīvarapiṇḍapātasenāsana-
gilānapaccayabhesajjaparikkhārānanti bhagavā.
{987.1} Bhāgī vā bhagavā attharasassa dhammarasassa vimuttirasassa
adhisīlassa adhicittassa adhipaññāyāti bhagavā . bhāgī vā bhagavā
catunnaṃ jhānānaṃ catunnaṃ appamaññānaṃ catunnaṃ arūpasamāpattīnanti
bhagavā . bhāgī vā bhagavā aṭṭhannaṃ vimokkhānaṃ aṭṭhannaṃ abhibhāyatanānaṃ
navannaṃ anupubbavihārasamāpattīnanti bhagavā . bhāgī vā bhagavā dasannaṃ
saññābhāvanānaṃ dasannaṃ kasiṇasamāpattīnaṃ ānāpānassatisamādhissa
asubhasamāpattiyāti bhagavā . bhāgī vā bhagavā catunnaṃ satipaṭṭhānānaṃ
catunnaṃ sammappadhānānaṃ catunnaṃ iddhippādānaṃ pañcannaṃ indriyānaṃ
pañcannaṃ balānaṃ sattannaṃ bojjhaṅgānaṃ ariyassa aṭṭhaṅgikassa
maggassāti bhagavā . bhāgī vā bhagavā dasannaṃ tathāgatabalānaṃ
@Footnote: 1 Po. Ma. pavibhaji.
Catunnaṃ vesārajjānaṃ catunnaṃ paṭisambhidānaṃ channaṃ abhiññānaṃ channaṃ
buddhadhammānanti bhagavā . bhagavāti netaṃ nāmaṃ mātarā kataṃ na
pitarā kataṃ na bhātarā kataṃ na bhaginiyā kataṃ na mittāmaccehi kataṃ
na ñātisālohitehi kataṃ na samaṇabrāhmaṇehi kataṃ na devatāhi
kataṃ vimokkhantikametaṃ buddhānaṃ bhagavantānaṃ bodhiyā mūle saha
sabbaññutañāṇassa paṭilābhā sacchikā paññatti yadidaṃ bhagavāti
ekodibhūto vihane tamaṃ soti bhagavā. Tenāha bhagavā
etesu dhammesu vineyya chandaṃ
bhikkhu satīmā suvimuttacitto
kālena so sammā dhammaṃ parivīmaṃsamāno
ekodibhūto vihane tamaṃ soti bhagavāti.
Soḷasamo sārīputtasuttaniddeso.
Aṭṭhakavaggikamhi 1- soḷasa suttaniddesā
samattā.
---------------
@Footnote: 1 Po. Ma. aṭṭhakavaggamhi.
The Pali Tipitaka in Roman Character Volume 29 page 628-630.
http://84000.org/tipitaka/read/roman_item_s.php?book=29&item=987&items=1&mode=bracket
Classified by content :-
http://84000.org/tipitaka/read/roman_item_s.php?book=29&item=987&items=1
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=29&item=987&items=1&mode=bracket
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=29&item=987&items=1&mode=bracket
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=29&i=987
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=45&A=10208
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=45&A=10208
Contents of The Tipitaka Volume 29
http://84000.org/tipitaka/read/?index_29
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com