Vinayapiṭake bhikkhunīvibhaṅgo
------
namo tassa bhagavato arahato sammāsambuddhassa.
Paṭhamapārājikaṃ 1-
[1] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane
anāthapiṇḍikassa ārāme . tena kho pana samayena sāḷho migāranattā
bhikkhunīsaṅghassa vihāraṃ kattukāmo hoti . athakho sāḷho migāranattā
bhikkhuniyo upasaṅkamitvā etadavoca icchāmahaṃ ayye bhikkhunīsaṅghassa
vihāraṃ kātuṃ detha me navakammikaṃ bhikkhuninti.
{1.1} Tena kho pana samayena catasso bhaginiyo bhikkhunīsu pabbajitā
honti nandā nandavatī sundarīnandā thullanandāti. Tāsu sundarīnandā 2-
bhikkhunī taruṇapabbajitā abhirūpā hoti dassanīyā pāsādikā paṇḍitā
byattā medhāvinī dakkhā analasā tatrupāyāya vīmaṃsāya samannāgatā
alaṃ kātuṃ alaṃ saṃvidhātuṃ . athakho bhikkhunīsaṅgho sundarīnandaṃ bhikkhuniṃ
sammannitvā sāḷhassa migāranattuno navakammikaṃ adāsi . tena
kho pana samayena sundarīnandā bhikkhunī sāḷhassa migāranattuno nivesanaṃ
abhikkhaṇaṃ gacchati vāsiṃ detha pharasuṃ 3- detha kuṭhāriṃ 4- detha kuddālaṃ
detha nikhādanaṃ dethāti . sāḷhopi migāranattā bhikkhunūpassayaṃ
@Footnote: 1 ayaṃ sikkhāpadagaṇanā bhikkhūhi asādhāraṇāpattivasena veditabbā . 2 Ma. sabbattha
@sundarinandanāti dissati . 3 Ma. kudhāriṃ . 4 Ma. pharasuṃ.
Abhikkhaṇaṃ gacchati katākataṃ jānituṃ . te abhiṇhaṃ dassanena 1-
paṭibaddhacittā ahesuṃ.
{1.2} Athakho sāḷho migāranattā sundarīnandaṃ bhikkhuniṃ dūsetuṃ
okāsaṃ alabhamāno etadeva atthāya bhikkhunīsaṅghassa bhattaṃ akāsi .
Athakho sāḷho migāranattā bhattagge āsanaṃ paññāpento ettakā
bhikkhuniyo ayyāya sundarīnandāya vuḍḍhatarāti ekamantaṃ āsanaṃ
paññāpesi ettakā navakatarāti ekamantaṃ āsanaṃ paññāpesi
paṭicchanne okāse nikuḍḍe sundarīnandāya bhikkhuniyā āsanaṃ
paññāpesi yathā therā bhikkhuniyo jāneyyuṃ navakānaṃ bhikkhunīnaṃ santike
nisinnāti navakāpi bhikkhuniyo jāneyyuṃ therānaṃ bhikkhunīnaṃ santike
nisinnāti.
{1.3} Athakho sāḷho migāranattā bhikkhunīsaṅghassa kālaṃ ārocāpesi
kālo ayye niṭṭhitaṃ bhattanti . sundarīnandā bhikkhunī sallakkhetvā na
bahukato sāḷho migāranattā bhikkhunīsaṅghassa bhattaṃ akāsi maṃ so
dūsetukāmo sacāhaṃ gamissāmi vissaro me bhavissatīti antevāsiniṃ
bhikkhuniṃ 2- āṇāpesi gaccha me piṇḍapātaṃ nīhara yo ca maṃ pucchati
gilānāti paṭivedehīti . evaṃ ayyeti kho sā bhikkhunī sundarīnandāya
bhikkhuniyā paccassosi . tena kho pana samayena sāḷho migāranattā
bahidvārakoṭṭhake ṭhito hoti sundarīnandaṃ bhikkhuniṃ paripucchanto 3-
kahaṃ ayye ayyā sundarīnandā kahaṃ ayye ayyā sundarīnandāti .
@Footnote: 1 Ma. abhiṇhadassanena . 2 Yu. antevāsibhikkhuniṃ. Ma. antevāsiṃ bhikkhuniṃ.
@3 Ma. Yu. paṭipucchanto.
Evaṃ vutte sundarīnandāya bhikkhuniyā antevāsinī bhikkhunī sāḷhaṃ
migāranattāraṃ etadavoca gilānāvuso piṇḍapātaṃ nīharissāmīti .
Athakho sāḷho migāranattā yaṃpāhaṃ 1- bhikkhunīsaṅghassa bhattaṃ
akāsiṃ ayyāya sundarīnandāya kāraṇāti manusse āṇāpetvā
bhikkhunīsaṅghaṃ bhattena parivisathāti vatvā yena bhikkhunūpassayo
tenupasaṅkami . tena kho pana samayena sundarīnandā bhikkhunī
bahārāmakoṭṭhake ṭhitā hoti sāḷhaṃ migāranattāraṃ paṭimānentī.
{1.4} Addasā 2- kho sundarīnandā bhikkhunī sāḷhaṃ migāranattāraṃ
dūrato va āgacchantaṃ disvāna upassayaṃ pavisitvā sasīsaṃ pārupitvā
mañcake nipajji . athakho sāḷho migāranattā yena sundarīnandā
bhikkhunī tenupasaṅkami upasaṅkamitvā sundarīnandaṃ bhikkhuniṃ etadavoca
kinte ayye aphāsu kissa nipannāsīti . evaṃ hetaṃ āvuso
hoti yā anicchantaṃ icchatīti . kyāhantaṃ ayye na icchissāmi
apicāhaṃ okāsaṃ na labhāmi taṃ dūsetunti avassuto avassutāya
sundarīnandāya bhikkhuniyā kāyasaṃsaggaṃ samāpajji.
{1.5} Tena kho pana samayena aññatarā bhikkhunī jarādubbalā caraṇagilānā
sundarīnandāya bhikkhuniyā avidūre nipannā hoti . addasā kho sā
bhikkhunī sāḷhaṃ migāranattāraṃ [3]- avassutāya sundarīnandāya bhikkhuniyā
@Footnote: 1 ito paraṃ atthāyāti tesu potthakesu dissati. 2 Ma. Yu. addasa. 3 Ma. Yu. ito
@paraṃ avassutanti tesu potthakesu dissati.
Kāyasaṃsaggaṃ samāpajjantaṃ disvāna ujjhāyati khīyati vipāceti kathaṃ
hi nāma ayyā sundarīnandā avassutā avassutassa purisapuggalassa
kāyasaṃsaggaṃ sādiyissatīti . athakho sā bhikkhunī bhikkhunīnaṃ etamatthaṃ
ārocesi . yā tā bhikkhuniyo appicchā santuṭṭhā lajjiniyo
kukkuccikā sikkhākāmā tā ujjhāyanti khīyanti vipācenti kathaṃ
hi nāma ayyā sundarīnandā avassutā avassutassa purisapuggalassa
kāyasaṃsaggaṃ sādiyissatīti.
{1.6} Athakho tā bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ. Te bhikkhū
ujjhāyanti khīyanti vipācenti kathaṃ hi nāma sundarīnandā bhikkhunī
avassutā avassutassa purisapuggalassa kāyasaṃsaggaṃ sādiyissatīti .
Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Athakho bhagavā etasmiṃ
nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhū paṭipucchi
saccaṃ kira bhikkhave sundarīnandā bhikkhunī avassutā avassutassa purisapuggalassa
kāyasaṃsaggaṃ sādiyatīti 1- . saccaṃ bhagavāti . vigarahi buddho bhagavā
ananucchavikaṃ 2- bhikkhave sundarīnandāya bhikkhuniyā ananulomikaṃ appaṭirūpaṃ
assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ kathaṃ hi nāma bhikkhave sundarīnandā bhikkhunī
avassutā avassutassa purisapuggalassa kāyasaṃsaggaṃ sādiyissati netaṃ bhikkhave
appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya athakhvetaṃ 3-
@Footnote: 1 Ma. Yu. sādiyīti . 2 Ma. Yu. ananucchaviyaṃ . 3 Ma. Yu. athakho taṃ.
Bhikkhave appasannānañceva appasādāya pasannānañca ekaccānaṃ
aññathattāyāti.
{1.7} Athakho bhagavā sundarīnandaṃ bhikkhuniṃ anekapariyāyena vigarahitvā
dubbharatāya dupposatāya mahicchatāya asantuṭṭhatāya 1- saṅgaṇikāya
kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya suposatāya
appicchassa 2- santuṭṭhassa sallekhassa dhūtassa pāsādikassa apacayassa
viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ
kathaṃ katvā bhikkhū āmantesi tenahi bhikkhave bhikkhunīnaṃ sikkhāpadaṃ
paññāpessāmi dasa atthavase paṭicca saṅghasuṭṭhutāya saṅghaphāsutāya
dummaṅkūnaṃ bhikkhunīnaṃ niggahāya pesalānaṃ bhikkhunīnaṃ phāsuvihārāya
diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāya
appasannānaṃ pasādāya pasannānaṃ bhiyyobhāvāya saddhammaṭṭhitiyā
vinayānuggahāya evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu
{1.8} yā pana bhikkhunī avassutā avassutassa purisapuggalassa adhakkhakaṃ
ubbhajānumaṇḍalaṃ āmasanaṃ vā parāmasanaṃ vā gahaṇaṃ vā chupanaṃ vā paṭipīḷanaṃ
vā sādiyeyya ayampi pārājikā hoti asaṃvāsā ubbhajānumaṇḍalikāti.
The Pali Tipitaka in Roman Character Volume 3 page 1-5.
http://84000.org/tipitaka/read/roman_item_s.php?book=3&item=1&items=1
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item_s.php?book=3&item=1&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=3&item=1&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=3&item=1&items=1
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=3&i=1
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10689
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10689
Contents of The Tipitaka Volume 3
http://84000.org/tipitaka/read/?index_3
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]