ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī
                  Naggavaggassa chaṭṭhasikkhāpadaṃ
     [239]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho  pana  samayena  thullanandāya
bhikkhuniyā   upaṭṭhākakulaṃ   thullanandaṃ   bhikkhuniṃ   etadavoca   bhikkhunīsaṅghassa
ayye   cīvaraṃ   dassāmāti   .   thullanandā   bhikkhunī  tumhe  bahukiccā
bahukaraṇīyāti    antarāyaṃ    akāsi    .   tena   kho   pana   samayena
tassa   kulassa   gharaṃ   dayhati   .   te  ujjhāyanti  khīyanti  vipācenti
kathaṃ   hi   nāma   ayyā   thullanandā   amhākaṃ   deyyadhammaṃ  antarāyaṃ
karissati   ubhayenamha   paribāhirā   bhogehi   ca   puññena   cāti  .
Assosuṃ   kho   bhikkhuniyo   tesaṃ   manussānaṃ   ujjhāyantānaṃ   khīyantānaṃ
Vipācentānaṃ    .    yā   tā   bhikkhuniyo   appicchā   .pe.   tā
ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma   ayyā  thullanandā
gaṇassa   cīvaralābhaṃ   antarāyaṃ   karissatīti   .pe.   saccaṃ  kira  bhikkhave
thullanandā   bhikkhunī   gaṇassa   cīvaralābhaṃ   antarāyaṃ   karotīti   1- .
Saccaṃ bhagavāti.
     {239.1}  Vigarahi  buddho  bhagavā  kathaṃ  hi nāma bhikkhave thullanandā
bhikkhunī    gaṇassa    cīvaralābhaṃ    antarāyaṃ    karissati   netaṃ   bhikkhave
appasannānaṃ   vā   pasādāya   .pe.  evañca  pana  bhikkhave  bhikkhuniyo
imaṃ sikkhāpadaṃ uddisantu
     {239.2}  yā  pana  bhikkhunī  gaṇassa  cīvaralābhaṃ  antarāyaṃ  kareyya
pācittiyanti.



             The Pali Tipitaka in Roman Character Volume 3 page 138-139. http://84000.org/tipitaka/read/roman_item_s.php?book=3&item=239&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=3&item=239&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=3&item=239&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=3&item=239&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=3&i=239              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11493              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11493              Contents of The Tipitaka Volume 3 http://84000.org/tipitaka/read/?index_3

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :