ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī
                 Tuvaṭṭavaggassa pañcamasikkhāpadaṃ
     [272]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa  ārāme  .  tena  kho  pana  samayena  bhaddā  kāpilānī
sākete  vassaṃ upagatā hoti. Sā kenacideva karaṇīyena [2]- thullanandāya
bhikkhuniyā  santike  dūtaṃ  pāhesi  sace  me  ayyā  thullanandā  upassayaṃ
dadeyya  gaccheyyāmahaṃ  3-  sāvatthinti  .  thullanandā  bhikkhunī  evamāha
āgacchatu  dassāmīti  .  athakho  4-  bhaddā  kāpilānī  sāketā sāvatthiṃ
agamāsi    .    thullanandā   bhikkhunī   bhaddāya   kāpilāniyā   upassayaṃ
adāsi   .   tena   kho   pana   samayena  thullanandā  bhikkhunī  bahussutā
hoti   bhāṇikā   visāradā   paṭṭhā   dhammiṃ   kathaṃ   kātuṃ   .  bhaddāpi
kāpilānī   bahussutā  hoti  bhāṇikā  visāradā  paṭṭhā  dhammiṃ  kathaṃ  kātuṃ
uḷārasambhāvitā   .   manussā   ayyā   bhaddā   kāpilānī   bahussutā
bhāṇikā   visāradā   paṭṭhā   dhammiṃ  kathaṃ  kātuṃ  uḷārasambhāvitāti  bhaddaṃ
@Footnote: 1 Ma. Yu. antevāsiṃ. 2 Ma. etthantare ubbāḷhā iti dissati. 3 Ma. Yu.
@āgaccheyyāmahaṃ. 4 Ma. sāiti dissati.
Kāpilāniṃ  paṭhamaṃ  payirupāsitvā  pacchā  thullanandaṃ  bhikkhuniṃ  payirupāsanti .
Thullanandā    bhikkhunī   issāpakatā   imā   kira   appicchā   santuṭṭhā
pavivittā    asaṃsaṭṭhā    yā    imā    saññattibahulā    viññattibahulā
viharantīti kupitā anattamanā bhaddaṃ kāpilāniṃ upassayā nikkaḍḍhi.
     {272.1}  Yā  tā  bhikkhuniyo  appicchā  .pe.  tā  ujjhāyanti
khīyanti   vipācenti  kathaṃ  hi  nāma  ayyā  thullanandā  ayyāya  bhaddāya
kāpilāniyā    upassayaṃ    datvā    kupitā   anattamanā   nikkaḍḍhissatīti
.pe.   saccaṃ   kira   bhikkhave  thullanandā  bhikkhunī  bhaddāya  kāpilāniyā
upassayaṃ  datvā  kupitā  anattamanā  nikkaḍḍhatīti  1-  .  saccaṃ bhagavāti.
Vigarahi   buddho   bhagavā   kathaṃ   hi   nāma  bhikkhave  thullanandā  bhikkhunī
bhaddāya     kāpilāniyā     upassayaṃ    datvā    kupitā    anattamanā
nikkaḍḍhissati    netaṃ   bhikkhave   appasannānaṃ   vā   pasādāya   .pe.
Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu
     {272.2}   yā   pana  bhikkhunī  bhikkhuniyā  upassayaṃ  datvā  kupitā
anattamanā nikkaḍḍheyya vā nikkaḍḍhāpeyya vā pācittiyanti.



             The Pali Tipitaka in Roman Character Volume 3 page 153-154. http://84000.org/tipitaka/read/roman_item_s.php?book=3&item=272&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=3&item=272&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=3&item=272&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=3&item=272&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=3&i=272              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11565              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11565              Contents of The Tipitaka Volume 3 http://84000.org/tipitaka/read/?index_3

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :