ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 30 : PALI ROMAN Sutta Pitaka Vol 22 : Sutta. Khu. Cūḷaniddeso
                  Nandamāṇavakapañhāniddeso
     [281] Santi loke munayo (iccāyasmā nando)
                     janā vadanti tayidaṃ kathaṃsu
                     ñāṇūpapannaṃ muni no vadanti
                     udāhu ve jīvikenūpapannaṃ 1-.
     [282]   Santi   loke  munayoti  santīti  santi  saṃvijjanti  [2]-
upalabbhanti    .    loketi   apāyaloke   .pe.   āyatanaloke  .
Munayoti   munināmakā   ājīvakā   nigganthā   jaṭilā   tāpasāti   santi
loke    munayo   .   iccāyasmā   nandoti   iccāti   padasandhi  .
Āyasmāti   piyavacanaṃ   .   nandoti   tassa   brāhmaṇassa  nāmaṃ  .pe.
Abhilāpoti iccāyasmā nando.
     [283]   Janā   vadanti   tayidaṃ   kathaṃsūti   janāti   khattiyā   ca
brāhmaṇā   ca   vessā   ca   suddā   ca  gahaṭṭhā  ca  pabbajitā  ca
devā   ca   manussā   ca   .   vadantīti   kathenti   bhaṇanti   dīpayanti
voharanti   .   tayidaṃ   kathaṃsūti   saṃsayapucchā   vimatipucchā  dveḷhakapucchā
anekaṃsapucchā    evaṃ    nukho   na   nukho   kiṃ   nukho   kathaṃ   nukhoti
janā vadanti tayidaṃ kathaṃsu.
     [284]   Ñāṇūpapannaṃ   muni   no   vadantīti   aṭṭhasamāpattiñāṇena
vā   pañcābhiññāñāṇena   vā   upetaṃ   samupetaṃ   upāgataṃ   samupāgataṃ
@Footnote: 1 Ma. jīvatenūpapannaṃ. evamuparipi. 2 Ma. atthi.
Upapannaṃ    samupapannaṃ    samannāgataṃ    muniṃ    vadanti   kathenti   bhaṇanti
dīpayanti voharantīti ñāṇūpapannaṃ muni no vadanti.
     [285]   Udāhu  ve  jīvikenūpapannanti  udāhu  anekavividhaatiparama-
dukkarakārikalūkhajīvikānuyogena    upetaṃ    samupetaṃ   upāgataṃ   samupāgataṃ
upapannaṃ    samupapannaṃ    samannāgataṃ    muniṃ    vadanti   kathenti   bhaṇanti
dīpayanti   voharantīti   udāhu   ve   jīvikenūpapannaṃ   .   tenāha  so
brāhmaṇo
                     santi loke munayo (iccāyasmā nando)
                     janā vadanti tayidaṃ kathaṃsu
                     ñāṇūpapannaṃ muni no vadanti
                     udāhu ve jīvikenūpapannanti.
     [286] Na diṭṭhiyā na sutiyā na ñāṇena
                     munīdha nanda kusalā vadanti
                     visenikatvā anighā 1- nirāsā
                     caranti ye te munayoti brūmi.
     [287]   Na   diṭṭhiyā   na  sutiyā  na  ñāṇenāti  na  diṭṭhiyāti
na   diṭṭhasuddhiyā   .   na   sutiyāti  na  sutasuddhiyā  .  na  ñāṇenāti
napi   aṭṭhasamāpattiñāṇena   [2]-   napi   micchāñāṇenāti  na  diṭṭhiyā
na sutiyā na ñāṇena.
     [288]   Munīdha   nanda   kusalā   vadantīti   kusalāti   ye   te
@Footnote: 1 Ma. anīghā. evamuparipi. 2 Ma. napi pañcābhiññāñāṇena. evamuparipi.
Khandhakusalā   dhātukusalā   āyatanakusalā  paṭiccasamuppādakusalā  satipaṭṭhāna-
kusalā       sammappadhānakusalā      iddhipādakusalā      indriyakusalā
balakusalā     bojjhaṅgakusalā    maggakusalā    phalakusalā    nibbānakusalā
te   kusalā   diṭṭhasuddhiyā   vā   sutasuddhiyā  vā  aṭṭhasamāpattiñāṇena
vā   micchāñāṇena   vā   upetaṃ  samupetaṃ  upāgataṃ  samupāgataṃ  upapannaṃ
samupapannaṃ   samannāgataṃ   muniṃ   na   vadanti   na  kathenti  na  bhaṇanti  na
dīpayanti na voharantīti munīdha nanda kusalā vadanti.
     [289]   Visenikatvā  anighā  nirāsā  caranti  ye  te  munayoti
brūmīti    senā    vuccati   mārasenā   .   kāyaduccaritaṃ   mārasenā
vacīduccaritaṃ   mārasenā   manoduccaritaṃ   mārasenā   rāgo   mārasenā
doso    mārasenā   moho   mārasenā   kodho   upanāho   makkho
paḷāso   issā   macchariyaṃ   māyā  sāṭheyyaṃ  thambho  sārambho  māno
atimāno   mado   pamādo   sabbe   kilesā  sabbe  duccaritā  sabbe
darathā    sabbe   pariḷāhā   sabbe   santāpā   sabbākusalābhisaṅkhārā
mārasenā. Vuttaṃ hetaṃ bhagavatā
         kāmā te paṭhamā senā       dutiyārati vuccati
         tatiyā khuppipāsā te         catutthī taṇhā pavuccati
         pañcamaṃ thīnamiddhante          chaṭṭhā bhīrū pavuccati
         sattamī vicikicchā te            makkho thambho te aṭṭhamo
         lābho siloko sakkāro        micchāladdho ca yo yaso
         Yo cattānaṃ samukkaṃse         pare ca avajānati 1-
         esā te namuci senā 2-     kaṇhassābhippahāriṇī
         na naṃ asūro jināti              jetvā ca labhate sukhanti.
     {289.1} Yato catūhi ariyamaggehi sabbā ca mārasenā sabbe ca [3]-
kilesā  jitā  parājitā  pabhañjitā  vippaluttā  4-  parammukhā  te  5-
vuccanti  visenikatvā  .  anighāti  rāgo  nīgho  doso nīgho moho nīgho
kodho   nīgho   upanāho  nīgho  .pe.  sabbākusalābhisaṅkhārā  nīghā .
Yesaṃ    ete   nīghā   pahīnā   samucchinnā   vūpasantā   paṭippassaddhā
abhabbuppattikā    ñāṇagginā    daḍḍhā    te    vuccanti   anighā  .
Nirāsāti  āsā  vuccati  taṇhā  yo  rāgo  sārāgo  .pe.  abhijjhā
lobho   akusalamūlaṃ   .  yesaṃ  esā  āsā  taṇhā  pahīnā  samucchinnā
vūpasantā        paṭippassaddhā        abhabbuppattikā       ñāṇagginā
daḍḍhā   te  vuccanti  nirāsā  .  [6]-  visenikatvā  anighā  nirāsā
caranti   ye   te  munayoti  brūmīti  ye  te  arahanto  khīṇāsavā  7-
visenikatvā   ca   anighā   ca   nirāsā  ca  caranti  iriyanti  vattenti
pālenti   yapenti   yāpenti   te  loke  munayoti  brūmi  ācikkhāmi
desemi    paññapemi    paṭṭhapemi    vivarāmi    vibhajāmi   uttānīkaromi
pakāsemīti   visenikatvā   anighā   nirāsā   caranti  ye  te  munayoti
brūmi. Tenāha bhagavā
                    na diṭṭhiyā na sutiyā na ñāṇena
@Footnote: 1 Ma. avajānāti. 2 Ma. esā namuci te senā. 3 Ma. paṭisenikarā. 4 Ma. jitā
@ca parājitā ca bhaggā vippaluggā. 5 Ma. tena. 6 Ma. arahanto khīṇāsavā.
@7 Ma. ime dve pāṭhā natthi.
                     Munīdha nanda kusalā vadanti
                     visenikatvā anighā nirāsā
                     caranti ye te munayoti brūmīti.
     [290] Yekecime samaṇabrāhmaṇā se (iccāyasmā nando)
                     diṭṭhasutenāpi 1- vadanti suddhiṃ
                     sīlabbatenāpi vadanti suddhiṃ
                     anekarūpena vadanti suddhiṃ
                     kaccissu te (bhagavā) tattha yatā carantā
                     atāru jātiñca jarañca mārisa
                     pucchāmi taṃ bhagavā brūhi me taṃ.
     [291]   Yekecime   samaṇabrāhmaṇā   seti   yekecīti  sabbena
sabbaṃ   sabbathā  sabbaṃ  asesaṃ  nissesaṃ  pariyādāyavacanametaṃ  yekecīti .
Samaṇāti   yekeci  ito  bahiddhā  pabbajjūpagatā  paribbājakasamāpannā .
Brāhmaṇāti   yekeci   bhovādikāti  yekecime  samaṇabrāhmaṇā  se .
Iccāyasmā   nandoti   iccāti   padasandhi   .  āyasmāti  piyavacanaṃ .
Nandoti   tassa   brāhmaṇassa   nāmaṃ   .pe.   abhilāpoti  iccāyasmā
nando.
     [292]   Diṭṭhasutenāpi   vadanti  suddhinti  diṭṭhenapi  suddhiṃ  visuddhiṃ
parisuddhiṃ   muttiṃ   vimuttiṃ   parimuttiṃ   vadanti   kathenti   bhaṇanti  dīpayanti
@Footnote: 1 Yu. diṭṭhena sutenāpi.
Voharanti   sutenapi   suddhiṃ   visuddhiṃ   parisuddhiṃ  muttiṃ  vimuttiṃ  parimuttiṃ
vadanti    kathenti    bhaṇanti   dīpayanti   voharanti   diṭṭhasutenapi   suddhiṃ
visuddhiṃ   parisuddhiṃ   muttiṃ   vimuttiṃ   parimuttiṃ   vadanti   kathenti  bhaṇanti
dīpayanti voharantīti diṭṭhasutenāpi vadanti suddhiṃ.
     [293]   Sīlabbatenāpi   vadanti   suddhinti  sīlenapi  suddhiṃ  visuddhiṃ
parisuddhiṃ   muttiṃ   vimuttiṃ   parimuttiṃ   vadanti   kathenti   bhaṇanti  dīpayanti
voharanti  vattenapi  1-  suddhiṃ  visuddhiṃ  parisuddhiṃ  muttiṃ  vimuttiṃ parimuttiṃ
vadanti    kathenti    bhaṇanti   dīpayanti   voharanti   sīlabbatenapi   suddhiṃ
visuddhiṃ   parisuddhiṃ   muttiṃ   vimuttiṃ   parimuttiṃ   vadanti   kathenti  bhaṇanti
dīpayanti voharantīti sīlabbatenāpi vadanti suddhiṃ.
     [294]  Anekarūpena  vadanti suddhinti anekavidhavattakutūhalamaṅgalena 2-
suddhiṃ  visuddhiṃ  parisuddhiṃ  muttiṃ  vimuttiṃ  parimuttiṃ  vadanti kathenti bhaṇanti
dīpayanti voharantīti anekarūpena vadanti suddhiṃ.
     [295]  Kaccissu  te  (bhagavā)  tattha  yatā  carantāti  kaccissūti
saṃsayapucchā     vimatipucchā     dveḷhakapucchā     anekaṃsapucchā    evaṃ
nu    kho   nanu   kho   kinnu   kho   kathaṃ   nu   khoti   kaccissu  .
Teti   diṭṭhigatikā   .   bhagavāti   gāravādhivacanametaṃ   .pe.   sacchikā
paññatti   yadidaṃ   bhagavāti   kaccissu   te   bhagavā   .   tattha   yatā
carantāti   tatthāti   sakāya   diṭṭhiyā   sakāya  khantiyā  sakāya  ruciyā
sakāya  laddhiyā  .  yatāti  yatā  paṭiyatā  3- gopitā rakkhitā saṃvutā.
@Footnote: 1 Ma. vatenapi. evamuparipi. 2 Ma. anekavidhakotūhalamaṅgalena. evamuparipi.
@3 Ma. yattā paṭiyattā guttā. evamuparipi.
Carantāti  carantā  vicarantā  iriyantā  vattentā  pālentā  yapentā
yāpentāti kaccissu te (bhagavā) tattha yatā carantā.
     [296]    Atāru    jātiñca   jarañca   mārisāti   jātijarāmaraṇaṃ
atariṃsu    uttariṃsu    patariṃsu    samatikkamiṃsu    vītivattiṃsu   .   mārisāti
piyavacanaṃ   [1]-   sagāravasappatissādhivacanametaṃ  mārisāti  atāru  jātiñca
jarañca mārisa.
     [297]   Pucchāmi   taṃ   bhagavā  brūhi  me  tanti  pucchāmi  tanti
pucchāmi  taṃ  yācāmi  taṃ  ajjhesāmi  taṃ  pasādemi  2-  taṃ  kathassu meti
pucchāmi    taṃ    .    bhagavāti    gāravādhivacanametaṃ   .pe.   sacchikā
paññatti   yadidaṃ   bhagavāti   .   brūhi   me   tanti   brūhi  ācikkhāhi
desehi    paññapehi    paṭṭhapehi    vivarāhi    vibhajāhi   uttānīkarohi
pakāsehīti pucchāmi taṃ bhagavā brūhi me taṃ. Tenāha so brāhmaṇo
                yekecime samaṇabrāhmaṇā se (iccāyasmā nando)
                diṭṭhasutenāpi vadanti suddhiṃ
                sīlabbatenāpi vadanti suddhiṃ
                anekarūpena vadanti suddhiṃ
                kaccissu te (bhagavā) tattha yatā carantā
                atāru jātiñca jarañca mārisa
                pucchāmi taṃ bhagavā brūhi me tanti.
     [298] Yekecime samaṇabrāhmaṇā se (nandāti bhagavā)
@Footnote: 1 Ma. garuvacanaṃ. evamuparipi. 2 Ma. ime dve pāṭhā natthi.
                Diṭṭhasutenāpi vadanti suddhiṃ
                sīlabbatenāpi vadanti suddhiṃ
                anekarūpena vadanti suddhiṃ
                kiñcāpi te tattha yatā caranti
                nātariṃsu jātijaranti brūmi.
     [299]  Yekecīti  sabbena  sabbaṃ  sabbathā  sabbaṃ  asesaṃ  nissesaṃ
pariyādāyavacanametaṃ   yekecīti   .   samaṇāti   yekeci   ito  bahiddhā
pabbajjūpagatā     paribbājakasamāpannā     .    brāhmaṇāti    yekeci
bhovādikāti   yekecime   samaṇabrāhmaṇā   se   .   nandāti  bhagavāti
nandāti    bhagavā    taṃ   brāhmaṇaṃ   nāmena   ālapati   .   bhagavāti
gāravādhivacanametaṃ     .pe.    sacchikā    paññatti    yadidaṃ    bhagavāti
nandāti bhagavā.
     [300]   Diṭṭhasutenāpi   vadanti  suddhinti  diṭṭhenapi  suddhiṃ  visuddhiṃ
parisuddhiṃ   muttiṃ   vimuttiṃ   parimuttiṃ   vadanti   kathenti   bhaṇanti  dīpayanti
voharanti     sutenapi    suddhiṃ    visuddhiṃ    parisuddhiṃ    muttiṃ    vimuttiṃ
parimuttiṃ   vadanti   kathenti   bhaṇanti   dīpayanti   voharanti   diṭṭhasutenapi
suddhiṃ   visuddhiṃ   parisuddhiṃ   muttiṃ   vimuttiṃ   parimuttiṃ   vadanti  kathenti
bhaṇanti dīpayanti voharantīti diṭṭhasutenāpi vadanti suddhiṃ.
     [301]   Sīlabbatenāpi   vadanti   suddhinti  sīlenapi  suddhiṃ  visuddhiṃ
parisuddhiṃ   muttiṃ   vimuttiṃ   parimuttiṃ   vadanti   kathenti   bhaṇanti  dīpayanti
Voharanti   vattenapi   suddhiṃ   visuddhiṃ  parisuddhiṃ  muttiṃ  vimuttiṃ  parimuttiṃ
vadanti    kathenti    bhaṇanti   dīpayanti   voharanti   sīlabbatenapi   suddhiṃ
visaddhiṃ   parisuddhiṃ   muttiṃ   vimuttiṃ   parimuttiṃ   vadanti   kathenti   bhaṇanti
dīpayanti voharantīti sīlabbatenāpi vadanti suddhiṃ.
     [302]   Anekarūpena  vadanti  suddhinti  anekavidhavattakutūhalamaṅgalena
suddhiṃ     visuddhiṃ     parisuddhiṃ     muttiṃ    vimuttiṃ    parimuttiṃ    vadanti
kathenti bhaṇanti dīpayanti voharantīti anekarūpena vadanti suddhiṃ.
     [303]    Kiñcāpi    te    tattha   yatā   carantīti   kiñcāpīti
padasandhi    padasaṃsaggo    padapāripūri    akkharasamavāyo   byañjanasiliṭṭhatā
padānupubbakametaṃ    kiñcāpīti    .    teti   diṭṭhigatikā   .   tatthāti
sakāya   diṭṭhiyā   sakāya   khantiyā  sakāya  ruciyā  sakāya  laddhiyā .
Yatāti   yatā   paṭiyatā   gopitā  rakkhitā  saṃvutā  .  carantīti  caranti
vicaranti   iriyanti   vattenti   pālenti   yapenti  yāpentīti  kiñcāpi
te tattha yatā caranti.
     [304]   Nātariṃsu  jātijaranti  brūmīti  jātijarāmaraṇaṃ  na  tariṃsu  na
uttariṃsu   na   patariṃsu   na   samatikkamiṃsu   na   vītivattiṃsu  jātijarāmaraṇā
anikkhantā   anissaṭṭhā   anatikkantā   [1]-   avītivattā  antojāti-
jarāmaraṇe    parivattenti    antosaṃsārapathe    parivattenti   jātiyā
anugatā   jarāya   anusaṭā   byādhinā   abhibhūtā   maraṇena   abbhāhatā
atāṇā     aleṇā     asaraṇā    asaraṇībhūtāti    brūmi    ācikkhāmi
@Footnote: 1 Ma. samatikkantā. evamuparipi.
Desemi    paññapemi    paṭṭhapemi    vivarāmi    vibhajāmi   uttānīkaromi
pakāsemīti nātariṃsu jātijaranti brūmi. Tenāha bhagavā
                     yekecime samaṇabrāhmaṇā se (nandāti bhagavā)
                     diṭṭhasutenāpi vadanti suddhiṃ
                     sīlabbatenāpi vadanti suddhiṃ
                     anekarūpena vadanti suddhiṃ
                     kiñcāpi te tattha yatā caranti
                     nātariṃsu jātijaranti brūmīti.
     [305] Yekecime samaṇabrāhmaṇā se (iccāyasmā nando)
                     diṭṭhasutenāpi vadanti suddhiṃ
                     sīlabbatenāpi vadanti suddhiṃ
                     anekarūpena vadanti suddhiṃ
                     te ce munī brūsi anoghatiṇṇe
                     atha ko carahi devamanussaloke
                     atāri jātiñca jarañca mārisa
                     pucchāmi taṃ bhagavā brūhi me taṃ.
     [306]   Yekecime   samaṇabrāhmaṇā   seti   yekecīti  sabbena
sabbaṃ   sabbathā  sabbaṃ  asesaṃ  nissesaṃ  pariyādāyavacanametaṃ  yekecīti .
Samaṇāti   yekeci  ito  bahiddhā  pabbajjūpagatā  paribbājakasamāpannā .
Brāhmaṇāti   yekeci   bhovādikāti  yekecime  samaṇabrāhmaṇā  se .
Iccāyasmā   nandoti   iccāti   padasandhi   .  āyasmāti  piyavacanaṃ .
Nandoti   tassa   brāhmaṇassa   nāmaṃ   .pe.   abhilāpoti  iccāyasmā
nando.
     [307]   Diṭṭhasutenāpi   vadanti  suddhinti  diṭṭhenapi  suddhiṃ  visuddhiṃ
parisuddhiṃ   muttiṃ   vimuttiṃ   parimuttiṃ   vadanti   kathenti   bhaṇanti  dīpayanti
voharanti   sutenapi   suddhiṃ   visuddhiṃ   parisuddhiṃ  muttiṃ  vimuttiṃ  parimuttiṃ
vadanti    kathenti    bhaṇanti   dīpayanti   voharanti   diṭṭhasutenapi   suddhiṃ
visuddhiṃ   parisuddhiṃ   muttiṃ   vimuttiṃ   parimuttiṃ   vadanti   kathenti  bhaṇanti
dīpayanti voharantīti diṭṭhasutenāpi vadanti suddhiṃ.
     [308]   Sīlabbatenāpi   vadanti   suddhinti  sīlenapi  suddhiṃ  visuddhiṃ
parisuddhiṃ   muttiṃ   vimuttiṃ   parimuttiṃ   vadanti   kathenti   bhaṇanti  dīpayanti
voharanti   vattenapi   suddhiṃ   visuddhiṃ  parisuddhiṃ  muttiṃ  vimuttiṃ  parimuttiṃ
vadanti    kathenti    bhaṇanti   dīpayanti   voharanti   sīlabbatenapi   suddhiṃ
visuddhiṃ   parisuddhiṃ   muttiṃ   vimuttiṃ   parimuttiṃ   vadanti   kathenti  bhaṇanti
dīpayanti voharantīti sīlabbatenāpi vadanti suddhiṃ.
     [309]   Anekarūpena  vadanti  suddhinti  anekavidhavattakutūhalamaṅgalena
suddhiṃ   visuddhiṃ   parisuddhiṃ   muttiṃ   vimuttiṃ   parimuttiṃ   vadanti  kathenti
bhaṇanti dīpayanti voharantīti anekarūpena vadanti suddhiṃ.
     [310]  Te  ce  munī  brūsi  anoghatiṇṇeti te ceti diṭṭhigatike.
Munīti     monaṃ     vuccati    ñāṇaṃ    .pe.    saṅgajālamaticca    so
Muni   .   brūsi   anoghatiṇṇeti   kāmoghaṃ   bhavoghaṃ   diṭṭhoghaṃ  avijjoghaṃ
atiṇṇe   anuttiṇṇe   1-   anittiṇṇe  2-  anatikkante  asamatikkante
avītivatte     antojātijarāmaraṇe     parivattante     antosaṃsārapathe
parivattante   jātiyā   anugate   jarāya   anusaṭe   byādhinā  abhibhūte
maraṇena   abbhāhate   atāṇe  aleṇe  asaraṇe  asaraṇībhūte  .  brūsīti
brūsi    ācikkhasi    desesi    paññapesi   paṭṭhapesi   vivarasi   vibhajasi
uttānīkarosi pakāsesīti te ce munī brūsi anoghatiṇṇe.
     [311]   Atha   ko   carahi   devamanussaloke   atāri   jātiñca
jarañca  mārisāti  atha  ko  eso  sadevake  loke samārake sabrahmake
sassamaṇabrāhmaṇiyā    pajāya    sadevamanussāya    jātijarāmaraṇaṃ   atāri
uttāri   patari   samatikkami   vītivattayi   .  mārisāti  piyavacanaṃ  garuvacanaṃ
sagāravasappatissādhivacanametaṃ   mārisāti   atha  ko  carahi  devamanussaloke
atāri jātiñca jarañca mārisa.
     [312]   Pucchāmi   taṃ   bhagavā  brūhi  me  tanti  pucchāmi  tanti
pucchāmi   taṃ   yācāmi   taṃ   ajjhesāmi   taṃ   pasādemi   taṃ  kathayassu
meti   pucchāmi   taṃ   .   bhagavāti   gāravādhivacanametaṃ  .pe.  sacchikā
paññatti   yadidaṃ   bhagavāti   .   brūhi   me   tanti   brūhi  ācikkhāhi
desehi    paññapehi    paṭṭhapehi    vivarāhi    vibhajāhi   uttānīkarohi
pakāsehīti pucchāmi taṃ bhagavā brūhi me taṃ. Tenāha so brāhmaṇo
                     yekecime samaṇabrāhmaṇā se (iccāyasmā nando)
@Footnote: 1-2 Ma. ime dve pāṭhā natthi.
                     Diṭṭhasutenāpi vadanti suddhiṃ
                     sīlabbatenāpi vadanti suddhiṃ
                     anekarūpena vadanti suddhiṃ
                     te ce munī brūsi anoghatiṇṇe
                     atha ko carahi devamanussaloke
                     atāri jātiñca jarañca mārisa
                     pucchāmi taṃ bhagavā brūhi me tanti.
     [313] Nāhaṃ sabbe samaṇabrāhmaṇā se (nandāti bhagavā)
                     jātijarāya nivutāti brūmi
                     yesīdha diṭṭhaṃva sutaṃ mutaṃ vā
                     sīlabbataṃ vāpi pahāya sabbaṃ
                     anekarūpampi pahāya sabbaṃ
                     taṇhaṃ pariññāya anāsavā ye 1-
                     te ve narā oghatiṇṇāti brūmi.
     [314]   Nāhaṃ   sabbe   samaṇabrāhmaṇā  se  (nandāti  bhagavā)
jātijarāya    nivutāti   brūmīti   nāhaṃ   nanda   sabbe   samaṇabrāhmaṇā
jātijarāya  āvutā  nivutā  ophuṭā  2-  pihitā  paṭicchannā paṭikujjitāti
vadāmi   atthi   te   samaṇabrāhmaṇā   yesaṃ   jāti   ca   jarāmaraṇañca
pahīnā     ucchinnamūlā     tālāvatthukatā     anabhāvaṅgatā     āyatiṃ
anuppādadhammāti    brūmi    ācikkhāmi   desemi   paññapemi   paṭṭhapemi
@Footnote: 1 Ma. anāsavā se. evamuparipi. 2 Ma. ovuṭā. evamuparipi.
Vivarāmi   vibhajāmi   uttānīkaromīti   nāhaṃ   sabbe  samaṇabrāhmaṇā  se
(nandāti bhagavā) jātijarāya nivutāti brūmi.
     [315]  Yesīdha  diṭṭhaṃva  sutaṃ  mutaṃ  vā sīlabbataṃ vāpi pahāya sabbanti
ye  sabbā  diṭṭhasuddhiyo  pahāya [1]- pajahitvā vinodetvā byantīkaritvā
anabhāvaṅgametvā   ye   sabbā  sutasuddhiyo  ye  sabbā  diṭṭhasutasuddhiyo
ye  sabbā  mutasuddhiyo  ye  sabbā  sīlasuddhiyo  ye  sabbā vattasuddhiyo
ye  sabbā  sīlabbattasuddhiyo  pahāya  pajahitvā  vinodetvā byantīkaritvā
anabhāvaṅgametvāti yesīdha diṭṭhaṃva sutaṃ mutaṃ vā sīlabbataṃ vāpi pahāya sabbaṃ.
     [316]   Anekarūpampi  pahāya  sabbanti  anekavidhavattakutūhalamaṅgalena
suddhiṃ  visuddhiṃ  parisuddhiṃ  muttiṃ vimuttiṃ parimuttiṃ pahāya pajahitvā vinodetvā
byantīkaritvā anabhāvaṅgametvāti anekarūpampi pahāya sabbaṃ.
     [317]  Taṇhaṃ  pariññāya  anāsavā  ye  te ve narā oghatiṇṇāti
brūmīti    taṇhanti    rūpataṇhā    saddataṇhā    gandhataṇhā    rasataṇhā
phoṭṭhabbataṇhā   dhammataṇhā   .   pariññāyāti   taṇhaṃ   tīhi   pariññāhi
parijānitvā ñātapariññāya tīraṇapariññāya pahānapariññāya.
     {317.1}  Katamā  ñātapariññā  .  taṇhaṃ  pajānāti 2- ayaṃ rūpataṇhā
ayaṃ   saddataṇhā   ayaṃ   gandhataṇhā  ayaṃ  rasataṇhā  ayaṃ  phoṭṭhabbataṇhā
@Footnote: 1 Ma. jahitvā. evamuparipi. 2 Ma. jānāti.
Ayaṃ dhammataṇhāti pajānāti passati ayaṃ ñātapariññā.
     {317.2}  Katamā  tīraṇapariññā  .  evaṃ  ñātaṃ  katvā taṇhaṃ tīreti
aniccato   dukkhato   rogato   gaṇḍato   .pe.   anissaraṇato   tīreti
ayaṃ tīraṇapariññā.
     {317.3}  Katamā  pahānapariññā  .  evaṃ  tīretvā  taṇhaṃ  pajahati
vinodeti   byantīkaroti   anabhāvaṅgameti   .  vuttaṃ  hetaṃ  bhagavatā  yo
bhikkhave   taṇhāya   chandarāgo   taṃ   pajahatha  evaṃ  sā  taṇhā  pahīnā
bhavissati     ucchinnamūlā     tālāvatthukatā     anabhāvaṅgatā    āyatiṃ
anuppādadhammāti    .   ayaṃ   pahānapariññā   .   taṇhaṃ   imāhi   tīhi
pariññāhi parijānitvāti taṇhaṃ pariññāya.
     {317.4} Anāsavāti cattāro āsavā kāmāsavo bhavāsavo diṭṭhāsavo
avijjāsavo   yesaṃ   ime  āsavā  pahīnā  ucchinnamūlā  tālāvatthukatā
anabhāvaṅgatā   āyatiṃ   anuppādadhammā   te   vuccanti   anāsavā  .
Yeti 1- arahanto khīṇāsavā.
     {317.5}  Taṇhaṃ  pariññāya  anāsavā ye te ve narā oghatiṇṇāti
brūmīti   ye   taṇhaṃ   pariññāya  anāsavā  te  kāmoghaṃ  tiṇṇā  bhavoghaṃ
tiṇṇā   diṭṭhoghaṃ   tiṇṇā   avijjoghaṃ   tiṇṇā   sabbaṃ  saṃsārapathaṃ  tiṇṇā
uttiṇṇā    nittiṇṇā    2-    atikkantā    samatikkantā   vītivattāti
brūmi   ācikkhāmi   desemi   paññapemi   paṭṭhapemi   vivarāmi   vibhajāmi
uttānīkaromi          pakāsemīti          taṇhaṃ          pariññāya
@Footnote: 1 Ma. ayaṃ pāṭho natthi. 2 Ma. nitthiṇṇā. evamuparipi.
Anāsavā ye te ve narā oghatiṇṇāti brūmi. Tenāha bhagavā
                     nāhaṃ sabbe samaṇabrāhmaṇā se (nandāti bhagavā)
                     jātijarāya nivutāti brūmi
                     yesīdha diṭṭhaṃva sutaṃ mutaṃ vā
                     sīlabbataṃ vāpi pahāya sabbaṃ
                     anekarūpampi pahāya sabbaṃ
                     taṇhaṃ pariññāya anāsavā ye
                     te ve narā oghatiṇṇāti brūmīti.
     [318] Etābhinandāmi vaco mahesino
                     sukittitaṃ gotama nūpadhīkaṃ
                     yesīdha diṭṭhaṃva sutaṃ mutaṃ vā
                     sīlabbataṃ vāpi pahāya sabbaṃ
                     anekarūpampi pahāya sabbaṃ
                     taṇhaṃ pariññāya anāsavā ye
                     ahampi te oghatiṇṇāti brūmi.
     [319]   Etābhinandāmi   vaco  mahesinoti  etanti  tuyhaṃ  vacanaṃ
byapathaṃ  desanaṃ  anusandhiṃ  nandāmi  abhinandāmi  modāmi  anumodāni icchāmi
sādiyāmi   patthayāmi  pihayāmi  abhijappāmi  .  mahesinoti  [1]-  mahesī
bhagavā  .  mahantaṃ  sīlakkhandhaṃ  esi  gavesi  pariyesīti  mahesī  .pe. Kahaṃ
devadevo kahaṃ narāsabhoti mahesīti etābhinandāmi vaco mahesino.
@Footnote: 1 Ma. thiṃ..
     [320]    Sukittitaṃ   gotama   nūpadhīkanti   sukittitanti   suācikkhitaṃ
sudesitaṃ    supaññapitaṃ    supaṭṭhapitaṃ    suvivaritaṃ    suvibhattaṃ    suuttānīkataṃ
supakāsitaṃ   .   gotama   nūpadhīkanti   upadhī  vuccanti  kilesā  ca  khandhā
ca   abhisaṅkhārā   ca   .   upadhipahānaṃ   upadhivūpasamo   upadhipaṭinissaggo
upadhipaṭippassaddhi 1- amataṃ nibbānanti sukittitaṃ gotama nūpadhīkaṃ.
     [321]   Yesīdha   diṭṭhaṃva   sutaṃ  mutaṃ  vā  sīlabbataṃ  vāpi  pahāya
sabbanti   ye   sabbā   diṭṭhasuddhiyo   pahāya   pajahitvā   vinodetvā
byantīkaritvā    anabhāvaṅgametvā    ye    sabbā    sutasuddhiyo   ye
sabbā    diṭṭhasutasuddhiyo    ye    sabbā    mutasuddhiyo   ye   sabbā
sīlasuddhiyo   ye   sabbā   vattasuddhiyo   ye   sabbā  sīlabbattasuddhiyo
pahāya    pajahitvā    vinodetvā    byantīkaritvā   anabhāvaṅgametvāti
yesīdha     diṭṭhaṃva    sutaṃ    mutaṃ    vā    sīlabbataṃ    vāpi    pahāya
sabbaṃ.
     [322]   Anekarūpampi  pahāya  sabbanti  anekavidhavattakutūhalamaṅgalena
suddhiṃ  visuddhiṃ  parisuddhiṃ  muttiṃ vimuttiṃ parimuttiṃ pahāya pajahitvā vinodetvā
byantīkaritvā anabhāvaṅgametvāti anekarūpampi pahāya sabbaṃ.
     [323]  Taṇhaṃ  pariññāya  anāsavā  ye  ahampi  te  oghatiṇṇāti
brūmīti    taṇhanti    rūpataṇhā    saddataṇhā    gandhataṇhā    rasataṇhā
phoṭṭhabbataṇhā     dhammataṇhā     .     taṇhaṃ    pariññāyāti    taṇhaṃ
@Footnote: 1 Ma. upadhivūpasamaṃ upadhinissaggaṃ upadhipaṭippassaddhaṃ.
Tīhi      pariññāhi     parijānitvā     ñātapariññāya     tīraṇapariññāya
pahānapariññāya.
     {323.1}  Katamā  ñātapariññā . Taṇhaṃ pajānāti ayaṃ rūpataṇhā ayaṃ
saddataṇhā    ayaṃ   gandhataṇhā   ayaṃ   rasataṇhā   ayaṃ   phoṭṭhabbataṇhā
ayaṃ dhammataṇhāti pajānāti passati ayaṃ ñātapariññā.
     {323.2}  Katamā  tīraṇapariññā  .  evaṃ  ñātaṃ katvā taṇhaṃ tīreti
aniccato  dukkhato  rogato  gaṇḍato  sallato  aghato  ābādhato  parato
palokato   ītito   upaddavato   bhayato   upasaggato   calato  pabhaṅguto
addhuvato    atāṇato    aleṇato    asaraṇato   asaraṇībhūtato   rittato
tucchato   suññato   anattato   ādīnavato   vipariṇāmadhammato  asārakato
aghamūlakato   vadhakato  sāsavato  1-  saṅkhatato  mārāmisato  jātidhammato
jarādhammato      byādhidhammato      maraṇadhammato      sokaparidevadukkha-
domanassupāyāsadhammato    samudayato    atthaṅgamato   anassādato   2-
ādīnavato anissaraṇato tīreti ayaṃ tīraṇapariññā.
     {323.3}  Katamā  pahānapariññā  .  evaṃ  tīretvā  taṇhaṃ pajahati
vinodeti   byantīkaroti   anabhāvaṅgameti   ayaṃ   pahānapariññā   .   taṃ
taṇhaṃ imāhi tīhi pariññāhi parijānitvāti taṇhaṃ pariññāya.
     {323.4}   Anāsavāti   cattāro  āsavā  kāmāsavo  bhavāsavo
diṭṭhāsavo   avijjāsavo   .  yesaṃ  ime  āsavā  pahīnā  ucchinnamūlā
tālāvatthukatā   anabhāvaṅgatā   āyatiṃ   anuppādadhammā   te   vuccanti
@Footnote: 1 Ma. vibhavato. 2 Ma. assādato. evamuparipi.
Anāsavā. Yeti 1- arahanto khīṇāsavā.
     {323.5}  Taṇhaṃ  pariññāya  anāsavā  ye  ahampi te oghatiṇṇāti
brūmīti    ye    taṇhaṃ   pariññāya   anāsavā   ahampi   te   kāmoghaṃ
tiṇṇā    bhavoghaṃ    tiṇṇā    diṭṭhoghaṃ    tiṇṇā    avijjoghaṃ    tiṇṇā
sabbaṃ     saṃsārapathaṃ     tiṇṇā     uttiṇṇā    nittiṇṇā    atikkantā
samatikkantā   vītivattāti   brūmi   vadāmīti   taṇhaṃ   pariññāya  anāsavā
ye ahampi te oghatiṇṇāti brūmi. Tenāha so brāhmaṇo
                etābhinandāmi vaco mahesino
                sukittitaṃ gotama nūpadhīkaṃ
                yesīdha diṭṭhaṃva sutaṃ mutaṃ vā
                sīlabbataṃ vāpi pahāya sabbaṃ
                anekarūpamapi pahāya sabbaṃ
                taṇhaṃ pariññāya anāsavā ye
                ahampi te oghatiṇṇāti brūmīti.
Saha gāthāpariyosānā .pe. Satthā me bhante bhagavā sāvakohamasmīti 2-.
                Nandamāṇavakapañhāniddeso sattamo.
                    --------------
@Footnote: 1 Ma. ayaṃ pāṭho natthi .   2 ime pāṭhā natthi.



             The Pali Tipitaka in Roman Character Volume 30 page 142-160. http://84000.org/tipitaka/read/roman_item_s.php?book=30&item=281&items=43              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item_s.php?book=30&item=281&items=43&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=30&item=281&items=43              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=30&item=281&items=43              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=30&i=281              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=46&A=810              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=46&A=810              Contents of The Tipitaka Volume 30 http://84000.org/tipitaka/read/?index_30

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :