[490] Dvāhaṃ sakka 1- apucchissaṃ (iccāyasmā mogharājā)
na me byākāsi cakkhumā
yāvatatiyañca devisi 2-
byākarotīti me sutaṃ.
[491] Dvāhaṃ sakka apucchissanti so brāhmaṇo dvikkhattuṃ
buddhaṃ bhagavantaṃ pañhaṃ apucchi tassa bhagavā pañhaṃ puṭṭho na byākāsi
cakkhusamanantarā 3- imassa brāhmaṇassa indriyaparipāko
bhavissatīti . sakkāti sakko . bhagavā sakyakulā pabbajitotipi
sakko . athavā addho mahaddhano dhanavātipi sakko . tassimāni
dhanāni seyyathīdaṃ saddhādhanaṃ sīladhanaṃ hiridhanaṃ ottappadhanaṃ
sutadhanaṃ cāgadhanaṃ paññādhanaṃ satipaṭṭhānadhanaṃ sammappadhānadhanaṃ
iddhipādadhanaṃ indriyadhanaṃ baladhanaṃ bojjhaṅgadhanaṃ maggadhanaṃ phaladhanaṃ
nibbānadhanaṃ . imehi anekavidhehi dhanaratanehi addho mahaddhano
dhanavātipi sakko . athavā sakko pahu visavī alamatto sūro
vīro vikkanto abhiru acchambhī anutrāsī apalāyī pahīnabhayabheravo
vigatalomahaṃsotipi sakkoti dvāhaṃ sakka . apucchissanti dvāhaṃ
sakka apucchissaṃ ayācissaṃ ajjhesissaṃ pasādayissanti dvāhaṃ
sakka apucchissaṃ . iccāyasmā mogharājāti iccāti padasandhi .
@Footnote: 1 Ma. sakkaṃ. evamuparipi. 2 Ma. devīsi. evamuparipi. 3 Ma. tadantarā.
Āyasmāti piyavacanaṃ . mogharājāti tassa brāhmaṇassa nāmaṃ
.pe. Abhilāpoti iccāyasmā mogharājā.
[492] Na me byākāsi cakkhumāti na me byākāsīti me 1-
na ācikkhi na desesi na paññapesi na paṭṭhapesi na vivari na
vibhaji na uttānīmakāsi 2- na pakāsesi . cakkhumāti bhagavā pañcahi
cakkhūhi cakkhumā maṃsacakkhunāpi cakkhumā dibbacakkhunāpi cakkhumā
paññācakkhunāpi cakkhumā buddhacakkhunāpi cakkhumā samantacakkhunāpi
cakkhumā.
{492.1} Kathaṃ bhagavā maṃsacakkhunāpi cakkhumā . maṃsacakkhumhi
bhagavato pañca vaṇṇā saṃvijjanti nīlo ca vaṇṇo pītako ca vaṇṇo
lohitako ca vaṇṇo kaṇho ca vaṇṇo odāto ca vaṇṇo. Yattha ca
akkhilomāni patiṭṭhitāni taṃ nīlaṃ hoti sunīlaṃ pāsādikaṃ dassaneyyaṃ
ummārapupphasamānaṃ 3- . tassa parato pītakaṃ hoti supītakaṃ suvaṇṇavaṇṇaṃ
pāsādikaṃ dassaneyyaṃ kaṇṇikārapupphasamānaṃ 4- . ubhayato ca
akkhikūpāni 5- bhagavato lohitakāni honti sulohitakāni pāsādikāni
dassaneyyāni indagopakasamānāni . majjhe kaṇhaṃ hoti sukaṇhaṃ
alūkhaṃ siniddhaṃ pāsādikaṃ dassaneyyaṃ aḷāriṭṭhakasamānaṃ 6- . Tassa parato
odātaṃ hoti suodātaṃ setaṃ paṇḍaraṃ pāsādikaṃ dassaneyyaṃ osadhitārakasamānaṃ.
Tena bhagavā pakatimaṃsacakkhunā 7- attabhāvapariyāpannena
purimasucaritakammābhinibbattena samantā yojanaṃ passati divā ceva
@Footnote: 1 Ma. na me byākāsi. 2 Ma. uttānīakāsi. evamīdisesu padesu.
@3 Ma. umāpupphasamānaṃ. 4 Ma. kaṇikārapupphasamānaṃ. 5 Ma. akkhikūṭāni.
@6 Ma. addāriṭṭhakasamānaṃ. 7 Ma. pākatikena maṃsacakkhunā.
Rattiñca . yadāpi 1- caturaṅgasamannāgato andhakāro hoti suriyo ca
atthaṅgamito 2- hoti kāḷapakkho ca uposatho hoti tibbo ca
vanasaṇḍo hoti mahā ca akālamegho 3- abbhuṭṭhito hoti evarūpe
caturaṅgasamannāgate andhakāre samantā yojanaṃ passati . natthi so
kūṭo vā kavāṭaṃ 4- vā pākāro vā pabbato vā gaccho vā latā
vā āvaraṇaṃ rūpānaṃ dassanāya . ekañce tilaphalaṃ nimittaṃ katvā
tilavāhe pakkhipeyya taññeva tilaphalaṃ uddhareyya . evaṃ parisuddhaṃ
bhagavato pakatimaṃsacakkhu. Evaṃ bhagavā maṃsacakkhunāpi cakkhumā.
{492.2} Kathaṃ bhagavā dibbacakkhunāpi cakkhumā . bhagavā dibbena
cakkhunā visuddhena atikkantamānusakena .pe. yathākammūpage satte
pajānāti . ākaṅkhamāno ca bhagavā ekampi lokadhātuṃ passeyya dvepi
lokadhātuyo passeyya tissopi lokadhātuyo passeyya catassopi
lokadhātuyo passeyya pañcapi lokadhātuyo passeyya dasapi
lokadhātuyo passeyya vīsampi lokadhātuyo passeyya tiṃsampi lokadhātuyo
passeyya cattāḷīsampi lokadhātuyo passeyya paññāsampi
lokadhātuyo passeyya satampi lokadhātuyo passeyya sahassimpi cūḷanikaṃ
lokadhātuṃ passeyya dvisahassimpi majjhimikaṃ lokadhātuṃ passeyya
tisahassimpi lokadhātuṃ passeyya mahāsahassimpi lokadhātuṃ passeyya .
Yāvatakaṃ vā pana ākaṅkheyya tāvatakaṃ passeyya . evaṃ visuddhaṃ
bhagavato dibbacakkhu. Evaṃ bhagavā dibbacakkhunāpi cakkhumā.
@Footnote: 1 Ma. yadā hi. 2 Ma. atthaṅgato. 3 Ma. kāḷamegho. 4 Ma. kuṭṭo vā kavāṭo vā.
{492.3} Kathaṃ bhagavā paññācakkhunāpi cakkhumā . bhagavā
mahāpañño puthupañño hāsapañño javanapañño tikkhapañño
nibbedhikapañño paññappabhedakusalo pabhinnañāṇo adhigata-
paṭisambhido 1- catuvesārajjappatto dasabaladhārī purisāsabho
purisasīho purisanāgo purisājañño purisadhorayho anantañāṇo
anantatejo anantayaso addho mahaddhano dhanavā netā vinetā
anunetā saññāpetā 2- nijjhāpetā pekkhatā 3- pasādetā .
So hi bhagavā anuppannassa maggassa uppādetā asañjātassa
maggassa sañjāpetā 4- anakkhātassa maggassa akkhātā
maggaññū maggavidū maggakovido . maggānugā ca pana etarahi
sāvakā viharanti pacchā samannāgatā . so hi bhagavā jānaṃ jānāti
passaṃ passati cakkhubhūto ñāṇabhūto dhammabhūto brahmabhūto vattā
pavattā atthassa ninnetā amatassa dātā dhammasāmi 5- tathāgato.
{492.4} Natthi tassa bhagavato añātaṃ adiṭṭhaṃ aviditaṃ asacchikataṃ
aphusitaṃ 6- paññāya . atītānāgatapaccuppannaṃ upādāya sabbe
dhammā sabbākārena buddhassa bhagavato ñāṇamukhe āpāthamāgacchanti .
Yaṅkiñci neyyaṃ nāma atthi jānitabbaṃ attattho vā parattho vā
ubhayattho vā diṭṭhadhammiko vā attho samparāyiko vā attho
uttāno vā attho gambhīro vā attho gūḷho vā attho paṭicchanno
vā attho neyyo vā attho nīto vā attho anavajjo vā attho
nikkileso vā attho vodāno vā attho
@Footnote: 1 Ma. adhigatapaṭisambhidappatto. 2 Ma. paññāpetā. 3 Ma. pekkhetā.
@4 Ma. sañjanetā. 5 Ma. dhammasāmī. 6 Ma. aphassitaṃ. evamuparipi.
Paramattho vā sabbantaṃ antobuddhañāṇe parivattati . sabbaṃ
kāyakammaṃ buddhassa bhagavato ñāṇānuparivattati sabbaṃ vacīkammaṃ
ñāṇānuparivattati sabbaṃ manokammaṃ ñāṇānuparivattati . atīte
buddhassa bhagavato appaṭihataṃ ñāṇaṃ anāgate buddhassa 1- bhagavato 1-
appaṭihataṃ ñāṇaṃ paccuppanne buddhassa 1- bhagavato 1- appaṭihataṃ
ñāṇaṃ . yāvatakaṃ neyyaṃ tāvatakaṃ ñāṇaṃ yāvatakaṃ ñāṇaṃ tāvatakaṃ
neyyaṃ neyyapariyantikaṃ ñāṇaṃ ñāṇapariyantikaṃ neyyaṃ neyyaṃ
atikkamitvā ñāṇaṃ nappavattati ñāṇaṃ atikkamitvā neyyapatho
natthi aññamaññaṃ pariyantaṭṭhāyino 2- te dhammā.
{492.5} Yathā dvinnaṃ samuggapaṭalānaṃ phusitānaṃ 3- heṭṭhimaṃ
samuggapaṭalaṃ uparimaṃ nātivattati uparimaṃ samuggapaṭalaṃ heṭṭhimaṃ
nātivattati aññamaññaṃ pariyantaṭṭhāyino evameva buddhassa
bhagavato neyyañca ñāṇañca aññamaññaṃ pariyantaṭṭhāyino
yāvatakaṃ neyyaṃ tāvatakaṃ ñāṇaṃ yāvatakaṃ ñāṇaṃ tāvatakaṃ neyyaṃ
neyyapariyantikaṃ ñāṇaṃ ñāṇapariyantikaṃ neyyaṃ neyyaṃ atikkamitvā
ñāṇaṃ nappavattati ñāṇaṃ atikkamitvā neyyapatho natthi aññamaññaṃ
pariyantaṭṭhāyino te dhammā . sabbadhammesu buddhassa bhagavato ñāṇaṃ
pavattati . sabbe dhammā buddhassa bhagavato āvajjanapaṭibaddhā
ākaṅkhapaṭibaddhā manasikārapaṭibaddhā cittuppādapaṭibaddhā.
{492.6} Sabbasattesu buddhassa bhagavato ñāṇaṃ pavattati .
Sabbesaṃ sattānaṃ bhagavā āsayaṃ jānāti
@Footnote: 1 Ma. ime pāṭhā natthi. 2 Ma. aññamaññapariyantaṭṭhāyino. evamuparipi.
@3 Ma. sammāphusitānaṃ.
Anusayaṃ jānāti caritaṃ jānāti adhimuttiṃ jānāti apparajakkhe mahārajakkhe
tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye
bhabbābhabbe satte pajānāti . sadevako loko samārako [1]-
sabrahmako [2]- sassamaṇabrāhmaṇī pajā sadevamanussā
antobuddhañāṇe parivattati . yathā yekeci macchakacchapā antamaso
timitimiṅgalaṃ upādāya antomahāsamudde parivattanti evameva
sadevako loko samārako sabrahmako sassamaṇabrāhmaṇī pajā
sadevamanussā antobuddhañāṇe parivattati.
{492.7} Yathā yekeci pakkhī antamaso garuḷaṃ venateyyaṃ upādāya
ākāsassa padese parivattanti evameva yepi te sārīputtasamā
paññāya [3]- tepi buddhañāṇassa padese parivattanti . buddhañāṇaṃ
devamanussānaṃ paññaṃ pharitvā abhibhavitvā tiṭṭhati.
{492.8} Yepi te khattiyapaṇḍitā brāhmaṇapaṇḍitā
gahapatipaṇḍitā samaṇapaṇḍitā nipuṇā kataparappavādā vālavedhirūpā
te bhindantā 4- maññe caranti paññāgatena diṭṭhigatāni .
Te pañhaṃ 5- abhisaṅkharitvā abhisaṅkharitvā tathāgataṃ upasaṅkamitvā
pucchanti [6]- . kathitā visajjitā ca te pañhā bhagavatā honti.
Niddiṭṭhakāraṇā upakkhittakā ca te bhagavato sampajjanti .
Athakho bhagavā tattha ativirocati yadidaṃ paññāyāti evaṃ bhagavā
paññācakkhunāpi cakkhumā.
{492.9} Kathaṃ bhagavā buddhacakkhunāpi cakkhumā. Bhagavā buddhacakkhunā
@Footnote: 1-2 Ma. loko. evamuparipi. 3 Ma. samannāgatā. 4 Ma. vobhindantā.
@5 Ma. pañhe. 6 Ma. gūḷhāni ca paṭicchannāni.
Lokaṃ volokento addasa satte apparajakkhe mahārajakkhe tikkhindriye
mudindriye svākāre dvākāre suviññāpaye duviññāpaye
appekacce paralokavajjabhayadassāvino viharante . seyyathāpi nāma
uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā appekaccāni uppalāni
vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaḍḍhāni
udakānugatāni antonimuggapositāni 1- appekaccāni uppalāni
vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaḍḍhāni
samodakaṇṭhitāni appekaccāni uppalāni vā padumāni vā
puṇḍarīkāni vā udake jātāni udake saṃvaḍḍhāni udakā accuggamma
tiṭṭhanti anupalittāni udakena evameva bhagavā buddhacakkhunā lokaṃ
volokento addasa satte apparajakkhe mahārajakkhe tikkhindriye
mudindriye svākāre dvākāre suviññāpaye duviññāpaye
appekacce paralokavajjabhayadassāvino viharante.
{492.10} Jānāti bhagavā ayaṃ puggalo rāgacarito ayaṃ dosacarito
ayaṃ mohacarito ayaṃ vitakkacarito ayaṃ saddhācarito ayaṃ ñāṇacaritoti.
Rāgacaritassa bhagavā puggalassa asubhakathaṃ katheti . dosacaritassa bhagavā
puggalassa mettābhāvanaṃ ācikkhati . mohacaritaṃ bhagavā puggalaṃ
uddesaparipucchāya 2- kālena dhammassavane kālena dhammasākacchāya
garusaṃvāse niveseti . vitakkacaritassa bhagavā puggalassa ānāpānassatiṃ
ācikkhati . saddhācaritassa bhagavā puggalassa pasādanīyaṃ
@Footnote: 1 Ma. antonimuggaposīni. 2 Ma. mohacaritassa bhagavā puggalassa
@uddese paripucchāya.
Nimittaṃ ācikkhati buddhasubodhiṃ dhammasudhammataṃ saṅghasupaṭipattiṃ sīlāni
ca attano . ñāṇacaritassa bhagavā puggalassa vipassanānimittaṃ
ācikkhati aniccākāraṃ dukkhākāraṃ anattākāraṃ.
Sele yathā pabbatamuddhaniṭṭhito
yathāpi passe janataṃ samantato
tathūpamaṃ dhammamayaṃ sumedha
pāsādamāruyha samantacakkhu
sokāvakiṇṇaṃ 1- janatamapetasoko
avekkhassu jātijarābhibhūtanti.
Evaṃ bhagavā buddhacakkhunāpi cakkhumā.
{492.11} Kathaṃ bhagavā samantacakkhunāpi cakkhumā . samantacakkhu
vuccati sabbaññutañāṇaṃ . bhagavā sabbaññutañāṇena upeto
samupeto upāgato samupāgato upapanno samupapanno samannāgato.
Na tassa adiṭṭhamidhatthi kiñci
atho aviññātamajānitabbaṃ
sabbaṃ abhiññāsi yadatthi neyyaṃ
tathāgato tena samantacakkhūti.
Evaṃ bhagavā samantacakkhunāpi cakkhumāti na me byākāsi cakkhumā.
[493] Yāvatatiyañca devisi byākarotīti me sutanti yāvatatiyaṃ
buddho sahadhammikaṃ pañhaṃ puṭṭho byākaroti no sampāyatīti 2-
@Footnote: 1 Ma. sokāvatiṇṇaṃ. 2 Ma. saṃsāretīti.
Evaṃ mayā uggahitaṃ evaṃ mayā upadhāritaṃ evaṃ mayā upalakkhitaṃ .
Devisīti bhagavā devo 1- ceva isi cāti devisi. Yathā rājapabbajitā 2-
vuccanti rājisayo brāhmaṇapabbajitā 3- vuccanti brāhmaṇisayo
evameva bhagavā devo 4- ceva isi cāti devisi . Athavā bhagavā
pabbajitotipi isi . mahantaṃ sīlakkhandhaṃ esi gavesi pariyesītipi
isi . mahantaṃ samādhikkhandhaṃ mahantaṃ paññākkhandhaṃ mahantaṃ
vimuttikkhandhaṃ mahantaṃ vimuttiñāṇadassanakkhandhaṃ esi gavesi
pariyesītipi isi.
{493.1} Mahato tamokāyassa padālanaṃ mahato vippallāsassa
pabhedanaṃ mahato taṇhāsallassa abbuḷhanaṃ mahato diṭṭhisaṅghātassa
vinibbeṭhanaṃ 5- mahato mānaddhajassa pātanaṃ 6- mahato
abhisaṅkhārassa vūpasamaṃ mahato oghassa nittharaṇaṃ mahato bhārassa
nikkhepanaṃ mahato saṃsāravaṭṭassa upacchedaṃ mahato santāpassa
nibbāpanaṃ mahato pariḷāhassa paṭippassaddhiṃ mahato dhammaddhajassa
ussāpanaṃ esi gavesi pariyesītipi isi . mahante satipaṭṭhāne
mahante sammappadhāne mahante iddhipāde mahantāni indriyāni
mahantāni balāni mahante bojjhaṅge mahantaṃ ariyaṃ aṭṭhaṅgikaṃ
maggaṃ mahantaṃ nibbānaṃ esi gavesi pariyesītipi isi.
{493.2} Mahesakkhehi vā sattehi esito gavesito pariyesito
kahaṃ buddho kahaṃ bhagavā kahaṃ devadevo kahaṃ narāsabhotipi isīti
yāvatatiyañca devisi byākarotīti me sutaṃ. Tenāha so brāhmaṇo
@Footnote: 1-4 Ma. ayaṃ pāṭho natthi. 2 Ma. rājā pabbajitā. 3 Ma. brāhmaṇā
@pabbajitā. 5 Ma. viniveṭhanaṃ. 6 Ma. papātanaṃ.
Dvāhaṃ sakka apucchissaṃ (iccāyasmā mogharājā)
na me byākāsi cakkhumā
yāvatatiyañca devisi
byākarotīti me sutanti.
[494] Ayaṃ loko paro loko brahmaloko sadevako
diṭṭhinte nābhijānāti gotamassa yasassino.
[495] Ayaṃ loko paro lokoti ayaṃ lokoti manussaloko.
Paro lokoti manussalokaṃ ṭhapetvā sabbo paro lokoti ayaṃ
loko paro loko.
[496] Brahmaloko sadevakoti brahmaloko sadevako samārako 1-
sassamaṇabrāhmaṇī pajā sadevamanussāti brahmaloko sadevako.
[497] Diṭṭhinte nābhijānātīti tuyhaṃ diṭṭhiṃ khantiṃ ruciṃ laddhiṃ
ajjhāsayaṃ adhippāyaṃ loko na jānāti ayaṃ evaṃdiṭṭhiko evaṃkhantiko
evaṃruciko evaṃladdhiko evaṃajjhāsayo evaṃadhippāyoti na jānāti
na passati na dakkhati nādhigacchati na vindati na paṭilabhatīti diṭṭhinte
nābhijānāti.
[498] Gotamassa yasassinoti bhagavā yasappattoti yasassī .
Athavā bhagavā sakkato garukato mānito pūjito apacito lābhī
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānanti
gotamassa yasassino. Tenāha so brāhmaṇo
@Footnote: 1 Ma. sadevako loko samārako sabrahmako.
Ayaṃ loko paro loko brahmaloko sadevako
diṭṭhinte nābhijānāti gotamassa yasassinoti.
[499] Evaṃ abhikkantadassāviṃ atthī pañhena āgamaṃ
kathaṃ lokaṃ avekkhantaṃ maccurājā na passati.
[500] Evaṃ abhikkantadassāvinti evaṃ abhikkantadassāviṃ
aggadassāviṃ seṭṭhadassāviṃ viseṭṭhadassāviṃ pāmokkhadassāviṃ
uttamadassāviṃ pavaradassāvinti 1- evaṃ abhikkantadassāviṃ.
[501] Atthī pañhena āgamanti pañhatthikamhā āgatā .pe.
Sandassituṃ bhaṇitunti evampi atthī pañhena āgamaṃ.
[502] Kathaṃ lokaṃ avekkhantanti kathaṃ [2]- avekkhantaṃ paccavekkhantaṃ
tulayantaṃ tīrayantaṃ vibhāvayantaṃ vibhūtaṃ karontanti kathaṃ lokaṃ avekkhantaṃ.
[503] Maccurājā na passatīti maccurājā na passati na dakkhati
nādhigacchati na vindati na paṭilabhatīti maccurājā na passati . tenāha
so brāhmaṇo
evaṃ abhikkantadassāviṃ atthī pañhena āgamaṃ
kathaṃ lokaṃ avekkhantaṃ maccurājā na passatīti.
[504] Suññato lokaṃ avekkhassu mogharāja sadā sato
attānudiṭṭhiṃ ūhacca evaṃ maccuttaro siyā
evaṃ lokaṃ avekkhantaṃ maccurājā na passati.
@Footnote: 1 Ma. paramadassāvinti. 2 Ma. lokaṃ.
[505] Suññato lokaṃ avekkhassūti lokanti nirayaloko
tiracchānaloko pittivisayaloko manussaloko devaloko
khandhaloko dhātuloko āyatanaloko ayaṃ loko paro loko
brahmaloko sadevako.
{505.1} Aññataro bhikkhu bhagavantaṃ etadavoca loko lokoti
bhante bhagavatā vuccati kittāvatā nu kho bhante lokoti vuccati .
Lujjatīti kho bhikkhu [1]- lokoti vuccati. Kiñca lujjati. Cakkhu [2]-
lujjati rūpā lujjanti cakkhuviññāṇaṃ lujjati cakkhusamphasso lujjati
yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā
adukkhamasukhaṃ vā tampi lujjati sotaṃ lujjati saddā lujjanti
ghānaṃ lujjati gandhā lujjanti jivhā lujjati rasā lujjanti kāyo
lujjati phoṭṭhabbā lujjanti mano lujjati dhammā lujjanti
manoviññāṇaṃ lujjati manosamphasso lujjati yampidaṃ
manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā
adukkhamasukhaṃ vā tampi lujjati lujjatīti kho bhikkhu tasmā lokoti
vuccati . suññato lokaṃ avekkhassūti dvīhi kāraṇehi suññato
lokaṃ avekkhati avassiyapavattasallakkhaṇavasena 3- vā
tucchasaṅkhārasamanupassanāvasena vā.
{505.2} Kathaṃ avassiyapavattasallakkhaṇavasena suññato lokaṃ
avekkhati . rūpe vaso na labbhati vedanāya vaso na labbhati saññāya
@Footnote: 1 Ma. tasmā. 2 Ma. kho. 3 Ma. avasiya .... evamuparipi.
Vaso na labbhati saṅkhāresu vaso na labbhati viññāṇe vaso
na labbhati.
{505.3} Vuttañhetaṃ bhagavatā rūpaṃ bhikkhave anattā rūpañca
hidaṃ bhikkhave attā abhavissa nayidaṃ rūpaṃ ābādhāya saṃvatteyya
labbhetha ca rūpe evaṃ me rūpaṃ hotu evaṃ me rūpaṃ mā ahosīti
yasmā ca kho bhikkhave rūpaṃ anattā tasmā rūpaṃ ābādhāya
saṃvattati na ca labbhati rūpe evaṃ me rūpaṃ hotu evaṃ me rūpaṃ
mā ahosīti
{505.4} vedanā anattā vedanā ca hidaṃ bhikkhave attā
abhavissa nayidaṃ vedanā ābādhāya saṃvatteyya labbhetha ca vedanāya
evaṃ me vedanā hotu evaṃ me vedanā mā ahosīti yasmā
ca kho bhikkhave vedanā anattā tasmā vedanā ābādhāya
saṃvattati na ca labbhati vedanāya evaṃ me vedanā hotu evaṃ
me vedanā mā ahosīti
{505.5} saññā anattā saññā ca hidaṃ bhikkhave attā
abhavissa nayidaṃ saññā ābādhāya saṃvatteyya labbhetha ca saññāya
evaṃ me saññā hotu evaṃ me saññā mā ahosīti yasmā ca kho
bhikkhave saññā anattā tasmā saññā ābādhāya saṃvattati na ca
labbhati saññāya evaṃ me saññā hotu evaṃ me saññā mā ahosīti
{505.6} saṅkhārā anattā saṅkhārā ca hidaṃ bhikkhave attā
abhavissaṃsu nayidaṃ saṅkhārā ābādhāya saṃvatteyyuṃ labbhetha ca saṅkhāresu
evaṃ me saṅkhārā hontu evaṃ me saṅkhārā mā ahesunti yasmā ca kho bhikkhave
Saṅkhārā anattā tasmā saṅkhārā ābādhāya saṃvattanti na
ca labbhati saṅkhāresu evaṃ me saṅkhārā hontu evaṃ me saṅkhārā
mā ahesunti
{505.7} viññāṇaṃ anattā viññāṇañca hidaṃ bhikkhave
attā abhavissa nayidaṃ viññāṇaṃ ābādhāya saṃvatteyya labbhetha
ca viññāṇe evaṃ me viññāṇaṃ hotu evaṃ me viññāṇaṃ mā
ahosīti yasmā ca kho bhikkhave viññāṇaṃ anattā tasmā
viññāṇaṃ ābādhāya saṃvattati na ca labbhati viññāṇe evaṃ
me viññāṇaṃ hotu evaṃ me viññāṇaṃ mā ahosīti.
{505.8} Vuttañhetaṃ bhagavatā nāyaṃ bhikkhave kāyo tumhākaṃ
napi paresaṃ 1- purāṇamidaṃ bhikkhave kammaṃ saṅkhataṃ 2- abhisañcetayitaṃ
vedaniyaṃ daṭṭhabbaṃ tatra [3]- bhikkhave sutavā ariyasāvako paṭiccasamuppādaññeva
sādhukaṃ yoniso manasikaroti iti imasmiṃ sati idaṃ hoti imassuppādā
idaṃ uppajjati imasmiṃ asati idaṃ na hoti imassa nirodhā idaṃ
nirujjhati yadidaṃ avijjāpaccayā saṅkhārā saṅkhārapaccayā viññāṇaṃ
viññāṇapaccayā nāmarūpaṃ nāmarūpapaccayā saḷāyatanaṃ saḷāyatanapaccayā
phasso phassapaccayā vedanā vedanāpaccayā taṇhā taṇhāpaccayā
upādānaṃ upādānapaccayā bhavo bhavapaccayā jāti jātipaccayā
jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti
{505.9} evametassa kevalassa dukkhakkhandhassa samudayo hoti avijjāya
tveva asesavirāganirodhā saṅkhāranirodho saṅkhāranirodhā viññāṇanirodho
@Footnote: 1 Ma. aññesaṃ. 2 Ma. abhisaṅkhataṃ. 3 Ma. kho.
Viññāṇanirodhā nāmarūpanirodho nāmarūpanirodhā saḷāyatananirodho
saḷāyatananirodhā phassanirodho phassanirodhā vedanānirodho
vedanānirodhā taṇhānirodho taṇhānirodhā upādānanirodho
upādānanirodhā bhavanirodho bhavanirodhā jātinirodho jātinirodhā
jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti
evametassa kevalassa dukkhakkhandhassa nirodho hotīti . evaṃ
avassiyapavattasallakkhaṇavasena suññato lokaṃ avekkhati.
{505.10} Kathaṃ tucchasaṅkhārasamanupassanāvasena suññato lokaṃ
avekkhati . rūpe sāro na labbhati vedanāya sāro na labbhati saññāya
sāro na labbhati saṅkhāresu sāro na labbhati viññāṇe sāro na
labbhati . rūpaṃ assāraṃ nissāraṃ sārāpagataṃ niccasārasārena vā
sukhasārasārena vā attasārasārena vā niccena vā dhuvena vā
sassatena vā avipariṇāmadhammena vā . vedanā assārā nissārā
sārāpagatā saññā assārā nissārā sārāpagatā saṅkhārā
assārā nissārā sārāpagatā viññāṇaṃ assāraṃ nissāraṃ
sārāpagataṃ niccasārasārena vā sukhasārasārena vā attasārasārena
vā niccena vā dhuvena vā sassatena vā aviparijhāmadhammena vā.
{505.11} Yathā naḷo assāro nissāro sārāpagato yathā
ca eraṇḍo assāro nissāro sārāpagato yathā ca udumbaro
assāro nissāro sārāpagato yathā ca setagaccho assāro
Nissāro sārāpagato yathā ca pālibhaddako assāro nissāro
sārāpagato yathā ca pheṇupiṇḍo 1- assāro nissāro sārāpagato
yathā ca pubbulakaṃ 2- assāraṃ nissāraṃ sārāpagataṃ [3]- yathā ca kaddalikkhandho
assāro nissāro sārāpagato
{505.12} yathā ca māyā assārā nissārā sārāpagatā
evameva rūpaṃ assāraṃ nissāraṃ sārāpagataṃ niccasārasārena vā
sukhasārasārena vā attasārasārena vā niccena vā dhuvena vā
sassatena vā avipariṇāmadhammena vā vedanā assārā nissārā
sārāpagatā saññā assārā nissārā sārāpagatā saṅkhārā
assārā nissārā sārāpagatā viññāṇaṃ assāraṃ nissāraṃ
sārāpagataṃ niccasārasārena vā sukhasārasārena vā attasārasārena
vā niccena vā dhuvena vā sassatena vā avipariṇāmadhammena vā.
Evaṃ tucchasaṅkhārasamanupassanāvasena suññato lokaṃ avekkhati .
Imehi dvīhi kāraṇehi suññato lokaṃ avekkhati.
{505.13} Apica chahākārehi suññato lokaṃ avekkhati rūpaṃ 4-
anissariyato akāmakāriyato aphāsuniyato avasavattanato pavuttito
vivittato avekkhati vedanaṃ saññaṃ saṅkhāre viññāṇaṃ anissariyato
akāmakāriyato aphāsuniyato avasavattanato pavuttito vivittato
avekkhati 4- . evaṃ chahākārehi suññato lokaṃ avekkhati . Apica
dasahākārehi suññato lokaṃ avekkhati rūpaṃ rittato tucchato
@Footnote: 1 Ma. pheṇapiṇḍo. 2 Ma. udakapubbuḷaṃ. 3 Ma. yathā ca marīci assārā
@nissārā sārāpagatā. 4 Ma. ime pāṭhā natthi. imasmiṃ ṭhāne aññathā dissanti.
Suññato anattato asārakato vadhakato vibhavato aghamūlato sāsavato
saṅkhatato avekkhati vedanaṃ saññaṃ saṅkhāre viññāṇaṃ [1]-
rittato tucchato suññato anattato asārakato vadhakato vibhavato
aghamūlato sāsavato saṅkhatato avekkhati.
{505.14} Evaṃ dasahākārehi suññato lokaṃ avekkhati. Apica
dvādasahākārehi suññato lokaṃ avekkhati rūpaṃ na satto na jīvo
na poso na naro na mānavo na itthī na puriso na attā na attaniyaṃ
na ahaṃ na mama na koci atthi 2- vedanā saññā saṅkhārā viññāṇaṃ
na satto na jīvo na poso na naro na mānavo na itthī na puriso
na attā na attaniyaṃ na ahaṃ na mama na koci atthi 2- . Evaṃ
dvādasahākārehi suññato lokaṃ avekkhati.
{505.15} Vuttañhetaṃ bhagavatā yaṃ bhikkhave na tumhākaṃ
taṃ pajahatha taṃ vo pahīnaṃ dīgharattaṃ hitāya sukhāya bhavissati kiñca
bhikkhave na tumhākaṃ rūpaṃ bhikkhave na tumhākaṃ taṃ pajahatha taṃ vo
pahīnaṃ dīgharattaṃ hitāya sukhāya bhavissati vedanā bhikkhave na
tumhākaṃ taṃ pajahatha sā vo pahīnā dīgharattaṃ hitāya sukhāya
bhavissati saññā bhikkhave na tumhākaṃ taṃ pajahatha sā vo pahīnā
dīgharattaṃ hitāya sukhāya bhavissati saṅkhārā bhikkhave na tumhākaṃ
te pajahatha te vo pahīnā dīgharattaṃ hitāya sukhāya bhavissanti
viññāṇaṃ bhikkhave na tumhākaṃ taṃ pajahatha taṃ vo pahīnaṃ dīgharattaṃ hitāya
@Footnote: 1 Ma. cutiṃ upapattiṃ paṭisandhiṃ bhavaṃ saṃsāravaṭṭaṃ. 2 Ma. na kassaci.
Sukhāya bhavissati . taṃ kiṃ maññatha 1- bhikkhave yaṃ imasmiṃ jetavane
tiṇakaṭṭhasākhāpalāsaṃ taṃ jano hareyya vā ḍaheyya vā yathāpaccayaṃ
vā kareyya apinu tumhākaṃ evamassa amhe jano harati
vā ḍahati vā yathāpaccayaṃ vā karotīti. No hetaṃ bhante.
{505.16} Taṃ kissa hetu . na no evaṃ bhante attā vā
attaniyaṃ vāti . evameva kho bhikkhave yaṃ na tumhākaṃ taṃ pajahatha taṃ
vo pahīnaṃ dīgharattaṃ hitāya sukhāya bhavissati kiñca bhikkhave na tumhākaṃ
rūpaṃ bhikkhave na tumhākaṃ taṃ pajahatha taṃ vo pahīnaṃ dīgharattaṃ
hitāya sukhāya bhavissati vedanā saññā saṅkhārā viññāṇaṃ
bhikkhave na tumhākaṃ taṃ pajahatha taṃ vo pahīnaṃ dīgharattaṃ hitāya
sukhāya bhavissatīti. Evampi suññato lokaṃ avekkhati.
{505.17} Āyasmā ānando bhagavantaṃ etadavoca [2]- suñño
lokoti bhante vuccati kittāvatā nu kho bhante suñño lokoti vuccati.
Yasmā [3]- kho ānanda suññaṃ attena vā attaniyena vā tasmā
suñño lokoti vuccati kiñcānanda suññaṃ attena vā attaniyena
vā.
{505.18} Cakkhu [4]- suññaṃ rūpā suññā cakkhuviññāṇaṃ
suññaṃ cakkhusamphasso suñño yampidaṃ cakkhusamphassapaccayā uppajjati
vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi suññaṃ attena vā
attaniyena vā sotaṃ suññaṃ saddā suññā ghānaṃ suññaṃ gandhā
suññā jivhā suññā rasā suññā kāyo
@Footnote: 1 Ma. seyyathāpi. 2 Ma. suñño loko .... 3 Ma. ca. 4 Ma. kho.
Suñño phoṭṭhabbā suññā mano suñño dhammā suññā
manoviññāṇaṃ suññaṃ manosamphasso suñño yampidaṃ
manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā
adukkhamasukhaṃ vā tampi suññaṃ attena vā attaniyena vā
yasmā ca kho ānanda suññaṃ attena vā attaniyena vā
tasmā suñño lokoti vuccatīti.
{505.19} Evampi suññato lokaṃ avekkhati.
Suddhaṃ dhammasamuppādaṃ suddhaṃ saṅkhārasantatiṃ
passantassa yathābhūtaṃ na taṃ 1- bhayaṃ hoti gāmaṇi
tiṇakaṭṭhasamaṃ lokaṃ yadā paññāya passati
na aññaṃ patthaye 2- kiñci aññatra appaṭisandhiyāti.
Evampi suññato lokaṃ avekkhati.
{505.20} Vuttañhetaṃ bhagavatā evameva bhikkhave bhikkhu rūpaṃ
samannesati yāvatā rūpassa gati vedanaṃ samannesati yāvatā vedanāya
gati saññaṃ samannesati yāvatā saññāya gati saṅkhāre samannesati
yāvatā saṅkhārānaṃ gati viññāṇaṃ samannesati yāvatā viññāṇassa
gati tassa bhikkhuno 3- rūpaṃ samannesato yāvatā rūpassa gati vedanaṃ
samannesato yāvatā vedanāya gati saññaṃ samannesato yāvatā
saññāya gati saṅkhāre samannesato yāvatā saṅkhārānaṃ gati
viññāṇaṃ samannesato yāvatā viññāṇassa gati yampi yassa 4-
hoti ahanti vā mamanti vā asmīti vā
@Footnote: 1 Ma. ayaṃ pāṭho natthi. 2 Ma. patthayate. 3 Ma. ayaṃ pāṭho natthi.
@4 Ma. yampissa taṃ.
Tampi tassa na hotīti. Evampi suññato lokaṃ avekkhati.
{505.21} Suññato lokaṃ avekkhassūti suññato lokaṃ avekkhassu
paccavekkhassu tulehi tīrehi vibhāvehi vibhūtaṃ karohīti suññato lokaṃ
avekkhassu.
[506] Mogharāja sadā satoti mogharājāti bhagavā taṃ brāhmaṇaṃ
nāmena ālapati . sadāti sabbakālaṃ .pe. pacchime vayokhandhe .
Satoti catūhi kāraṇehi sato kāye kāyānupassanāsatipaṭṭhānaṃ
bhāvento sato .pe. So vuccati satoti mogharāja sadā sato.
[507] Attānudiṭṭhiṃ ūhaccāti attānudiṭṭhi vuccati vīsativatthukā
sakkāyadiṭṭhi . idha assutavā puthujjano ariyānaṃ adassāvī
ariyadhammassa akovido ariyadhamme avinīto sappurisānaṃ adassāvī
sappurisadhammassa akovido sappurisadhamme avinīto rūpaṃ attato
samanupassati rūpavantaṃ vā attānaṃ attani vā rūpaṃ rūpasmiṃ vā
attānaṃ vedanaṃ saññaṃ saṅkhāre viññāṇaṃ attato samanupassati
viññāṇavantaṃ vā attānaṃ attani vā viññāṇaṃ viññāṇasmiṃ
vā attānaṃ yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro
diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ gāho paṭiggāho
abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ
vipariyesaggāho viparītaggāho vippallāsaggāho
Micchāgāho ayāthāvakasmiṃ yāthāvakanti gāho yāvatā dvāsaṭṭhī
diṭṭhigatāni ayaṃ attānudiṭṭhi . attānudiṭṭhiṃ ūhaccāti attānudiṭṭhiṃ
ūhacca samūhacca uddharitvā samuddharitvā uppāṭayitvā samuppāṭayitvā
pajahitvā vinodetvā byantīkatvā anabhāvaṅgametvāti attānudiṭṭhiṃ
ūhacca.
[508] Evaṃ maccuttaro siyāti evaṃ maccumpi 1- tareyyāsi
jarampi 2- tareyyāsi maraṇampi tareyyāsi uttareyyāsi [3]-
samatikkameyyāsi vītivatteyyāsīti evaṃ maccuttaro siyā.
[509] Evaṃ lokaṃ avekkhantanti evaṃ lokaṃ avekkhantaṃ
paccavekkhantaṃ tulayantaṃ tīrayantaṃ vibhāvayantaṃ vibhūtaṃ karontanti
evaṃ lokaṃ avekkhantaṃ.
[510] Maccurājā na passatīti [4]- māropi maccurājā maraṇampi
maccurājā . na passatīti maccurājā na passati na dakkhati nādhigacchati
na vindati na paṭilabhati . vuttañhetaṃ bhagavatā seyyathāpi
bhikkhave āraññako 5- migo araññe pavane caramāno vissattho
gacchati vissattho tiṭṭhati vissattho nisīdati vissattho seyyaṃ
kappeti taṃ kissa hetu anāpāthagato bhikkhave luddassa evameva
kho bhikkhave bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi
savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati
ayaṃ vuccati bhikkhave bhikkhu andhamakāsi māraṃ apadaṃ vadhitvā
@Footnote: 1 Ma. maccupi. 2 Ma. jarāpi. 3 Ma. patareyyāsi. 4 Ma. maccupi maccurājā.
@5 Ma. araññiko.
Māracakkhuadassanaṃ 1- gato pāpimato puna caparaṃ bhikkhave bhikkhu
vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ
avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ tatiyaṃ jhānaṃ catutthaṃ
jhānaṃ upasampajja viharati ayaṃ bhikkhave bhikkhu andhamakāsi māraṃ apadaṃ
vadhitvā māracakkhuadassanaṃ gato pāpimato puna caparaṃ bhikkhave
sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā
nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ
upasampajja viharati ayaṃ vuccati bhikkhave bhikkhu andhamakāsi māraṃ
apadaṃ vadhitvā māracakkhuadassanaṃ gato pāpimato
{510.1} puna caparaṃ bhikkhave bhikkhu sabbaso ākāsānañcāyatanaṃ
samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja
viharati sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti
ākiñcaññāyatanaṃ upasampajja viharati sabbaso ākiñcaññāyatanaṃ
samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati sabbaso
nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja
viharati paññāya cassa disvā āsavā parikkhīṇā honti ayaṃ vuccati
bhikkhave bhikkhu andhamakāsi māraṃ apadaṃ vadhitvā māracakkhuadassanaṃ gato
pāpimato tiṇṇo loke visattikaṃ so vissattho gacchati vissattho
tiṭṭhati vissattho nisīdati vissattho seyyaṃ kappeti taṃ kissa hetu
anāpāthagato bhikkhave pāpimatoti maccurājā na passati.
{510.2} Tenāha bhagavā
@Footnote: 1 Ma. māracakkhuṃ adassanaṃ. evamuparipi.
Suññato lokaṃ avekkhassu mogharāja sadā sato
attānudiṭṭhiṃ ūhacca evaṃ maccuttaro siyā
evaṃ lokaṃ avekkhantaṃ maccurājā na passatīti.
Saha gāthāpariyosānā .pe. satthā me bhante bhagavā
sāvakohamasmīti.
Mogharājamāṇavakapañhāniddeso paṇṇarasamo.
--------------
Piṅgiyamāṇavakapañhāniddeso
The Pali Tipitaka in Roman Character Volume 30 page 235-258.
http://84000.org/tipitaka/read/roman_item_s.php?book=30&item=490&items=21&mode=bracket
Classified by content :-
http://84000.org/tipitaka/read/roman_item_s.php?book=30&item=490&items=21
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=30&item=490&items=21&mode=bracket
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=30&item=490&items=21&mode=bracket
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=30&i=490
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=46&A=1754
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=46&A=1754
Contents of The Tipitaka Volume 30
http://84000.org/tipitaka/read/?index_30
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com